Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Hanumat | Sahasranama Stotram Lyrics in English

Hanuman Sahasranamastotram Lyrics in English:

॥ hanumatsahasranamastotram ॥
rudrayamalatah

kailasasikhare ramye devadevam mahesvaram ।
dhyanoparatamasinam nandibhrngiganairvrtam ॥ 1 ॥

dhyanante ca prasannasyamekante samupasthitam ।
drstva sambhum tada devi papraccha kamalanana ॥ 2 ॥

devyuvaca
srnu deva pravaksyami samsayo’sti mahanmama ।
rudraikadasamakhyatam puraham na ca vedmi tam ॥ 3 ॥

kathayasva mahaprajna sarvato nirnayam subham ।
samaradhayato loke bhuktimuktiphalam bhavet ॥ 4 ॥

mantram yantram tatha tannirnayam ca vidhipujanam ।
tatsarvam bruhi me natha krtartha ca bhavamyaham ॥ 5 ॥

isvara uvaca
srnu devi pravaksyami gopyam sarvagame sada ।
sarvasvam mama lokanam nrnam svargapavargadam ॥ 6 ॥

dasa visnurdvadasarkaste caikadasa samsmrtah ।
rudrah paramacandasca loke’sminbhuktimuktidah ॥ 7 ॥

hanumansa mahadevah kalakalah sadasivah ।
ihaiva bhuktikaivalyamuktidah sarvakamadah ॥ 8 ॥

cidrupi ca jagadrupastatharupaviradabhut ।
ravanasya vadharthaya ramasya ca hitaya ca ॥ 9 ॥

anjanigarbhasambhuto vayurupi sanatanah ।
yasya smaranamatrena sarvavighnam vinasyati ॥ 10 ॥

mantram tasya pravaksyami kamadam suradularbham ।
nityam parataram loke devadaityesu dularbham ॥ 11 ॥

pranavam purvamuddhrtya kamarajam tato vadet ।
Om namo bhagavate hanumate’pi tato vadet ॥ 12 ॥

tato vaisvanaro mayamantrarajamimam priye ।
evam bahutara mantrah sarvasastresu gopitah ॥ 13 ॥

Om klim namo bhagavate hanumate svaha
yena vijnatamatrena trailokyam vasamanayet ।
vahnim sitankarotyeva vatam ca sthiratam nayet ॥ 14 ॥

vighnam ca nasayatyasu dasavatsyajjagattrayam ।
dhyanam tasya pravaksyami hanuryena prasidati ॥ 15 ॥

dhyanam –
pradiptam svarnavarnabham balarkarunalocanam ।
svarnameruvisalangam satasuryasamaprabham ॥ 16 ॥

raktambaram dharasinam sugrivadiyutam tatha ।
gospadikrtavarisam masakikrtaraksasam ॥ 17 ॥

pucchavantam kapisam tam maharudram bhayankaram ।
jnanamudralasadbahum sarvalankarabhusitam ॥ 18 ॥

dhyanasya dharanadeva vighnanmuktah sada narah ।
trisu lokesu vikhyatah sarvatra vijayi bhavet ॥ 19 ॥

namnam tasya sahasram tu kathayisyami te srnu ।
yasya smaranamatrena vadi muko bhaveddhruvam ॥ 20 ॥

stambhanam parasainyanam maranaya ca vairinam ।
darayecchakinih sighram dakinibhutapretakan ॥ 21 ॥

haranam rogasatrunam karanam sarvakarmanam ।
taranam sarvavighnanam mohanam sarvayositam ॥ 22 ॥

dharanam sarvayoganam varanam sighramapadam ॥ 23 ॥

Om asya srihanumatah sahasranamastotramantrasya sadasiva rsih ।
anustup chandah । srihanuman devata । Om klim iti bijam ।
nama iti kilakam । svaheti saktih ।
samastapurusarthasiddhyarthe jape viniyogah ।

Omonkaranamorupamomnamorupapalakah ।
onkaramayonkarakrdonkaratma sanatanah ॥ 24 ॥

brahmabrahmamayo brahmajnani brahmasvarupavit ।
kapisah kapinathasca kapinathasupalakah ॥ 25 ॥

kapinathapriyah kalah kapinathasya ghatakah ।
kapinathasokaharta kapibharta kapisvarah ॥ 26 ॥

kapijivanadata ca kapimurtih kapirbhrtah ।
kalatma kalarupi ca kalakalastu kalabhuk ॥ 27 ॥

kalajnani kalakarta kalahanih kalanidhih ।
kalanidhipriyah karta kalanidhisamaprabhah ॥ 28 ॥

kalapi ca kalapata kisatrata kisam patih ।
kamalapatipriyah kakasvaraghnah kulapalakah ॥ 29 ॥

kulabharta kulatrata kulacaraparayanah ।
kasyapahladakah kakadhvamsi karmakrtam patih ॥ 30 ॥

krsnah krsnastutih krsnakrsnarupo mahatmavan ।
krsnavetta krsnabharta kapisah krodhavan kapih ॥ 31 ॥

kalaratrih kuberasca kuberavanapalakah ।
kuberadhanadata ca kausalyanandajivanah ॥ 32 ॥

kosalesapriyah ketuh kapali kamapalakah ।
karunyah karunarupah karunanidhivigrahah ॥ 33 ॥

karunyakarta data ca kapih sadhyah krtantakah ।
kurmah kurmapatih kurmabharta kurmasya premavan ॥ 34 ॥

kukkutah kukkutahvanah kunjarah kamalananah ।
kunjarah kalabhah kekinadajitkalpajivanah ॥ 35 ॥

kalpantavasi kalpantadata kalpavibodhakah ।
kalabhah kalahastasca kampah kampapatistatha ॥ 36 ॥

karmaphalapradah karma kamaniyah kalapavan ।
kamalasanabandhasca-kampah-kamalasanapujakah ॥ 37 ॥

kamalasanasevi ca kamalasanamanitah ।
kamalasanapriyah kambuh kambukantho’pi kamadhuk ॥ 38 ॥

kinjalkarupi kinjalkah kinjalkavanivasakah ।
khaganathapriyah khangi khaganathapraharakah ॥ 39 ॥

khaganathasupujyasca khaganathaprabodhakah ।
khaganathavarenyasca kharadhvamsi kharantakah ॥ 40 ॥

khararipriyabandhusca khararijivanah sada ।
khangahastah khangadhanah khangahani ca khangapah ॥ 41 ॥

khanjaritapriyah khanjah khecaratma khararijit ॥ 42 ॥

khanjaritapatih pujyah khanjaritapacancalah ।
khadyotabandhuh khadyotah khadyotanapriyah sada ॥ 43 ॥

garutman garudo gopyo garutmaddarpaharakah ।
garvistho garvaharta ca garvaha garvanasakah ॥ 44 ॥

garvo gunapriyo gano gunasevi gunanvitah ।
gunatrata gunarato gunavantapriyo guni ॥ 45 ॥

ganeso ganapati ca ganarupo ganapriyah ।
gambhiro’tha gunakaro garima garimapradah ॥ 46 ॥

ganarakso ganaharo ganado ganasevitah ।
gavamso gavayatrata garjitasca ganadhipah ॥ 47 ॥

gandhamadanaharta ca gandhamadanapujakah ।
gandhamadanasevi ca gandhamadanarupadhrk ॥ 48 ॥

gururgurupriyo gauro gurusevyo gurunnatah ।
gurugitaparo gito gitavidyagururguruh ॥ 49 ॥

gitapriyo gitarato gitajno gitavanapi ।
gayatrya japako gostho gosthadevo’tha gosthapah ॥ 50 ॥

gospadikrtavariso govindo gopabandhakah ।
govardhanadharo garvo govardhanaprapujakah ॥ 51 ॥

gandharvo gandharvarato gandharvanandananditah ।
gandho gadadharo gupto gadadhyo guhyakesvarah ॥

girijapujako gisca girvano gospatistatha ।
girirgiripriyo garbho garbhapo garbhavasakah ॥ 53 ॥

gabhastigrasako graso grasadata grahesvarah ।
graho grahesano graho grahadosavinasanah ॥ 54 ॥

graharudho grahapatirgarhano grahanadhipah ।
goli gavyo gavesasca gavaksamoksadayakah ॥ 55 ॥

gano gamyo ganadata garudadhvajavallabhah ।
geho gehaprado gamyo gitaganaparayanah ॥ 56 ॥

gahvaro gahvaratrano gargo gargesvarapradah ।
gargapriyo gargarato gautamo gautamapradah ॥ 57 ॥

gangasnayi gayanatho gayapindapradayakah ।
gautamitirthacari ca gautamitirthapujakah ॥ 58 ॥

ganendro’tha ganatrata granthado granthakarakah ।
ghanango ghatako ghoro ghorarupi ghanapradah ॥ 59 ॥

ghoradamstro ghoranakho ghoraghati ghanetarah ।
ghoraraksasaghati ca ghorarupyaghadarpaha ॥ 60 ॥

gharmo gharmapradascaiva gharmarupi ghanaghanah ।
ghanadhvanirato ghantavadyapriyaghrnakarah ॥ 61 ॥

ghogho ghanasvano ghurno ghurnito’pi ghanalayah ।
nakaro naprado nantascandrikamodamodakah ॥ 62 ॥

candrarupascandravandyascandratma candrapujakah ।
candrapremascandrabimbascamarapriyascancalah ॥ 63 ॥

candravaktrascakoraksascandranetrascaturbhujah ।
cancalatma carascarmi calatkhanjanalocanah ॥ 64 ॥

cidrupascitrapanasca calaccittacitarcitah ।
cidanandascitascaitrascandravamsasya palakah ॥ 65 ॥

chatraschatrapradaschatri chatrarupi chidanchadah ।
chalaha chaladaschinnaschinnaghati ksapakarah ॥ 66 ॥

chadmarupi chadmahari chali chalatarustatha ।
chayakaradyutischandaschandavidyavinodakah ॥ 67 ॥

chinnaratischinnapapaschandavaranavahakah ।
chandascha(ksa)trahanaschi(ksi)prascha(ksa)-
vanaschanmadascha(ksa)mi ॥ 68 ॥

ksamagarah ksamabandhah ksapapatiprapujakah ।
chalaghati chidrahari chidranvesanapalakah ॥ 69 ॥

jano janardano jeta jitarirjitasangarah ।
jitamrtyurjaratito janardanapriyo jayah ॥ 70 ॥

jayado jayakarta ca jayapato jayapriyah ।
jitendriyo jitaratirjitendriyapriyo jayi ॥ 71 ॥

jagadanandadata ca jagadanandakarakah ।
jagadvandyo jagajjivo jagatamupakarakah ॥ 72 ॥

jagaddhata jagaddhari jagadbijo jagatpita ।
jagatpatipriyo jisnurjisnujijjisnuraksakah ॥ 73 ॥

jisnuvandyo jisnupujyo jisnumurtivibhusitah ।
jisnupriyo jisnurato jisnulokabhivasakah ॥

jayo jayaprado jayo jayako jayajadyaha ।
jayapriyo jananando janado janajivanah ॥ 75 ॥

jayanando japapuspavallabho jayapujakah ।
jadyaharta jadyadata jadyakarta jadapriyah ॥ 76 ॥

jaganneta jagannatho jagadiso janesvarah ।
jaganmangalado jivo jagatyavanapavanah ॥ 77 ॥

jagattrano jagatprano janakipativatsalah ।
janakipatipujyasca janakipatisevakah ॥ 78 ॥

janakisokahari ca janakiduhkhabhanjanah ।
yajurvedo yajurvakta yajuhpathapriyo vrati ॥ 79 ॥

jisnurjisnukrto jisnudhata jisnuvinasanah ।
jisnuha jisnupati tu jisnuraksasaghatakah ॥ 80 ॥

jatinamagraganyasca jatinam varadayakah ।
jhu~jhuro jhujhuro jhurjhanavaro jhanjhanisevitah ॥ 81 ॥

jhilliravasvaro nanto navano nanato nadah ।
takaradistakarantastavarnastaprapujakah ॥ 82 ॥

tittibhastittibhastastistittibhapriyavatsalah ।
thakaravarnanilayasthakaravarnavasitah ॥ 83 ॥

thakaravirabharitasthakarapriyadarsakah ।
dakininirato danko dankinipranaharakah ॥ 84 ॥

dakinivaradata ca dakinibhayanasanah ।
dindimadhvanikarta ca dimbho dimbhataretarah ॥ 85 ॥

dakkadhakkanavo dhakkavadyasthakkamahotsavah ।
nantyo nanto navarnasca nasevyo naprapujakah ॥ 86 ॥

tantri tantrapriyastalpastantrajittantravahakah ।
tantrapujyastantraratastantravidyavisaradah ॥ 87 ॥

tantrayantrajayi tantradharakastantravahakah ।
tantravetta tantrakarta tantrayantravarapradah ॥ 88 ॥

tantradastantradata ca tantrapastantradayakah ।
tattvadata ca tattvajnastattvastattvaprakasakah ॥ 89 ॥

tandra ca tapanastalpatalatalanivasakah ।
tapastapahpriyastapatrayatapi tapahpatih ॥ 90 ॥

tapasvi ca tapojnata tapatamupakarakah ।
tapastapotrapastapi tapadastapaharakah ॥ 91 ॥

tapahsiddhistaporddhistaponidhistapahprabhuh ।
tirthastirtharatastivrastirthavasi tu tirthadah ॥ 92 ॥

tirthapastirthakrttirthasvami tirthavirodhakah ।
tirthasevi tirthapatistirthavrataparayanah ॥ 93 ॥

tridosaha trinetrasca trinetrapriyabalakah ।
trinetrapriyadasasca trinetrapriyapujakah ॥ 94 ॥

trivikramastripadurdhvastaranistaranistamah ।
tamorupi tamodhvamsi tamastimiraghatakah ॥ 95 ॥

tamodhrktamasastaptataranistamaso’ntakah ।
tamohrttamakrttamrastamrausadhigunapradah ॥

taijasastejasam murtistejasah pratipalakah ।
tarunastarkavijnata tarkasastravisaradah ॥ 97 ॥

timingilastattvakarta tattvadata va tattvavit ।
tattvadarsi tattvagami tattvabhuktattvavahanah ॥ 98 ॥

tridivastridivesasca trikalasca tamisraha ।
sthanuh sthanupriyah sthanuh sarvato’pi ca vasakah ॥ 99 ॥

dayasindhurdayarupo dayanidhirdayaparah ।
dayamurtirdayadata dayadanaparayanah ॥ 100 ॥

deveso devado devo devarajadhipalakah ।
dinabandhurdinadata dinoddharanadivyadrk ॥ 101 ॥

divyadeho divyarupo divyasananivasakah ।
dirghakeso dirghapuccho dirghasutro’pi dirghabhuk ॥ 102 ॥

dirghadarsi duradarsi dirghabahustu dirghapah ।
danavarirdaridrarirdaityarirdasyubhanjanah ॥ 103 ॥

damstri dandi dandadharo dandapo dandadayakah ।
damodarapriyo dattatreyapujanatatparah ॥ 104 ॥

darvidalahutaprito dadrurogavinasakah ।
dharmo dharmi dharmacari dharmasastraparayanah ॥ 105 ॥

dharmatma dharmaneta ca dharmadrgdharmadharakah ।
dharmadhvajo dharmamurtirdharmarajasya trasakah ॥ 106 ॥

dhata dhyeyo dhano dhanyo dhanado dhanapo dhani ।
dhanadatranakarta ca dhanapapratipalakah ॥ 107 ॥

dharanidharapriyo dhanvi dhanavaddhanadharakah ।
dhanvisavatsalo dhiro dhatrmodapradayakah ॥ 108 ॥

dhatraisvaryapradata ca dhatrisapratipujakah ।
dhatratma ca dharanatho dharanathaprabodhakah ॥ 109 ॥

dharmistho dharmaketusca dhavalo dhavalapriyah ।
dhavalacalavasi ca dhenudo dhenupo dhani ॥ 110 ॥

dhvanirupo dhvaniprano dhvanidharmaprabodhakah ।
dharmadhyakso dhvajo dhumro dhaturodhivirodhakah ॥ 111 ॥

narayano naro neta nadiso naravanarah ।
nandisankramano natyo natyavetta natapriyah ॥ 112 ॥

narayanatmako nandi nandisrngiganadhipah ।
nandikesvaravarma ca nandikesvarapujakah ॥ 113 ॥

narasimho nato nipo nakhayuddhavisaradah ।
nakhayudho nalo nilo nalanilapramodakah ॥ 114 ॥

navadvarapuradharo navadvarapuratanah ।
naranarayanastutyo nakhanatho nagesvarah ॥ 115 ॥

nakhadamstrayudho nityo nirakaro niranjanah ।
niskalanko niravadyo nirmalo nirmamo nagah ॥ 116 ॥

nagaragramapalasca niranto nagaradhipah ।
nagakanyabhayadhvamsi nagaripriyanagarah ॥ 117 ॥

pitambarah padmanabhah pundarikaksapavanah ।
padmaksah padmavaktrasca padmasanaprapujakah ॥ 118 ॥

padmamali padmaparah padmapujanatatparah ।
padmapanih padmapadah pundarikaksasevanah ॥ 119 ॥

pavanah pavanatma ca pavanatmajah papaha ।
parah paratarah padmah paramah paramatmakah ॥ 120 ॥

pitambarah priyah prema premadah premapalakah ।
praudhah praudhaparah pretadosaha pretanasakah ॥ 121 ॥

prabhanjananvayah panca pancaksaramanupriyah ।
pannagarih pratapi ca prapannah paradosaha ॥ 122 ॥

parabhicarasamanah parasainyavinasakah ।
prativadimukhastambhah puradharah purarinut ॥ 123 ॥

parajitah parambrahma paratparaparatparah ।
patalagah puranasca puratanah plavangamah ॥ 124 ॥

puranapurusah pujyah purusarthaprapurakah ।
plavagesah palasarih prthukah prthivipatih ॥ 125 ॥

punyasilah punyarasih punyatma punyapalakah ।
punyakirtih punyagitih pranadah pranaposakah ॥ 126 ॥

pravinasca prasannasca parthadhvajanivasakah ।
pingakesah pingaroma pranavah pingalapranah ॥ 127 ॥

parasarah papaharta pippalasrayasiddhidah ।
punyaslokah puratitah prathamah purusah puman ॥ 128 ॥

puradharasca pratyaksah paramesthi pitamahah ।
phullaravindavadanah phullotkamalalocanah ॥ 129 ॥

phutkarah phutkarah phusca phudamantraparayanah ।
sphatikadrinivasi ca phullendivaralocanah ॥ 130 ॥

vayurupi vayusuto vayvatma vamanasakah ।
vano vanacaro balo balatrata tu balakah ॥ 131 ॥

visvanathasca visvam ca visvatma visvapalakah ।
visvadhata visvakarta visvavetta visampatih ॥ 132 ॥

vimalo vimalajnano vimalanandadayakah ।
vimalotpalavaktrasca vimalatma vilasakrt ॥ 133 ॥

bindumadhavapujyasca bindumadhavasevakah ।
bijo’tha viryado bijahari bijaprado vibhuh ॥ 134 ॥

vijayo bijakarta ca vibhutirbhutidayakah ।
visvavandyo visvagamyo visvaharta virattanuh ॥ 135 ॥

bulakarahataratirvasudevo vanapradah ।
brahmapuccho brahmaparo vanaro vanaresvarah ॥ 136 ॥

balibandhanakrdvisvateja visvapratisthitah ।
vibhokta ca vayudevo viraviro vasundharah ॥ 137 ॥

vanamali vanadhvamsi varuno vaisnavo bali ।
vibhisanapriyo visnusevi vayugavirviduh ॥ 138 ॥

vipadmo vayuvamsyasca vedavedangaparagah ।
brhattanurbrhatpado brhatkayo brhadyasah ॥ 139 ॥

brhannaso brhadbahurbrhanmurtirbrhatstutih ।
brhaddhanurbrhajjangho brhatkayo brhatkarah ॥ 140 ॥

brhadratirbrhatpuccho brhallokaphalapradah ।
brhatsevyo brhacchaktirbrhadvidyavisaradah ॥ 141 ॥

brhallokarato vidya vidyadata vidikpatih ।
vigraho vigraharato vyadhinasi ca vyadhidah ॥ 142 ॥

visisto baladata ca vighnanaso vinayakah ।
varaho vasudhanatho bhagavan bhavabhanjanah ॥ 143 ॥

bhagyado bhayakarta ca bhago bhrgupatipriyah ।
bhavyo bhakto bharadvajo bhayanghrirbhayanasanah ॥ 144 ॥

madhavo madhuranatho meghanado mahamunih ।
mayapatirmanasvi ca mayatito manotsukah ॥ 145 ॥

mainakavanditamodo manovegi mahesvarah ।
mayanirjitaraksasca mayanirjitavistapah ॥ 146 ॥

mayasrayasca nilayo mayavidhvamsako mayah ।
manoyamaparo yamyo yamaduhkhanivaranah ॥ 147 ॥

yamunatiravasi ca yamunatirthacaranah ।
ramo ramapriyo ramyo raghavo raghunandanah ॥ 148 ॥

ramaprapujako rudro rudrasevi ramapatih ।
ravanari ramanathavatsalo raghupungavah ॥ 149 ॥

raksoghno ramadutasca ramesto raksasantakah ।
ramabhakto ramarupo rajarajo ranotsukah ॥ 150 ॥

lankavidhvamsako lankapatighati latapriyah ।
laksminathapriyo laksminarayanatmapalakah ॥ 151 ॥

plavagabdhihelakasca lankesagrhabhanjanah ।
brahmasvarupi brahmatma brahmajno brahmapalakah ॥ 152 ॥

brahmavadi ca viksetram visvabijam ca visvadrk ।
visvambharo visvamurtirvisvakaro’tha visvadhrk ॥ 153 ॥

visvatma visvasevyo’tha visvo visvesvaro vibhuh ।
suklah sukrapradah sukrah sukratma ca subhapradah ॥ 154 ॥

sarvaripatisurasca surascatha srutisravah ।
sakambharisaktidharah satrughnah saranapradah ॥ 155 ॥

sankarah santidah santah sivah suli sivarcitah ।
sriramarupah srivasah sripadah srikarah sucih ॥ 156 ॥

srisah sridah srikarasca srikantapriyah srinidhih ।
sodasasvarasamyuktah sodasatma priyankarah ॥ 157 ॥

sadangastotraniratah sadananaprapujakah ।
satsastravetta sadbahuh satsvarupah sadurmipah ॥ 158 ॥

sanatanah satyarupah satyalokaprabodhakah ।
satyatma satyadata ca satyavrataparayanah ॥ 159 ॥

saumyah saumyapradah saumyadrksaumyah saumyapalakah ।
sugrivadiyutah sarvasamsarabhayanasanah ॥ 160 ॥

sutratma suksmasandhyasca sthulah sarvagatih puman ।
surabhih sagarah setuh satyah satyaparakramah ॥ 161 ॥

satyagarbhah satyasetuh siddhistu satyagocarah ।
satyavadi sukarma ca sadanandaika isvarah ॥ 162 ॥

siddhih sadhyah susiddhasca sankalpah siddhihetukah ।
saptapatalacaranah saptarsiganavanditah ॥ 163 ॥

saptabdhilanghano virah saptadviporumandalah ।
saptangarajyasukhadah saptamatrnisevitah ॥ 164 ॥

saptacchandonidhih sapta saptapatalasamsrayah ।
sankarsanah sahasrasyah sahasraksah sahasrapat ॥ 165 ॥

hanuman harsadata ca haro hariharisvarah ।
ksudraraksasaghati ca ksuddhataksantidayakah ॥ 166 ॥

anadiso hyanantasca anando’dhyatmabodhakah ।
indra isottamascaiva unmattajana rddhidah ॥ 167 ॥

rvarno ḷlupadopeta aisvaryam ausadhipriyah ।
ausadhascamsumamscaiva akarah sarvakaranah ॥ 168 ॥

ityetadramadutasya namnam caiva sahasrakam ।
ekakalam dvikalam va trikalam sraddhayanvitah ॥ 169 ॥

pathanatpathanadvapi sarva siddhirbhavetpriye ।
moksarthi labhate moksam kamarthi kamamapnuyat ॥ 170 ॥

vidyarthi labhate vidyam vedavyakaranadikam ।
icchakamamstu kamarthi dharmarthi dharmamaksayam ॥ 171 ॥

putrarthi labhate putram varayussahitam puman ।
ksetram ca bahusasyam syadgavasca bahudugdhadah ॥ 172 ॥

duhsvapnam ca nrbhirdrstam susvapnamupajayate ।
duhkhaugho nasyate tasya sampattirvarddhate ciram ॥ 173 ॥

caturvidham vastu tasya bhavatyeva na samsayah ।
asvatthamule japatam nasti vairikrtam bhayam ॥ 174 ॥

trikalam pathanattasya siddhih syatkarasamsthita ।
ardharatre ravau dhrtva kanthadese narah sucih ॥ 175 ॥

dasavartam pathenmartyah sarvankamanavapnuyat ।
bhaume nisante nyagrodhamule sthitva vicaksanah ॥ 176 ॥

dasavartam pathenmartyah sarvabhaumah prajayate ।
arkamule’rkavare tu yo madhyahne sucirjapet ॥ 177 ॥

cirayuh sa sukhi putri vijayi jayate ksanat ।
brahme muhurte cotthaya pratyaham ca pathennarah ॥ 178 ॥

yam yam kamayate kamam labhate tam na samsayah ।
sangrame sannivistanam vairividravanam param ॥ 179 ॥

dakinibhutapretesu grahapidaharam tatha ।
jvarapasmarasamanam yaksmaplihadivaranam ॥ 180 ॥

sarvasaukhyapradam stotram sarvasiddhipradam tatha ।
sarvankamanavapnoti vayuputraprasadatah ॥ 181 ॥

iti srirudrayamalatah srihanumatsahasranamastotram sampurnam ।

Also Read 1000 Names of Sri Anjaneya:

1000 Names of Sri Hanumat | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Hanumat | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top