Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Hanumat | Sahasranama Stotram Lyrics in Hindi

Hanuman Sahasranamastotram Lyrics in Hindi:

॥ हनुमत्सहस्रनामस्तोत्रम् ॥
रुद्रयामलतः

कैलासशिखरे रम्ये देवदेवं महेश्वरम् ।
ध्यानोपरतमासीनं नन्दिभृङ्गिगणैर्वृतम् ॥ १ ॥

ध्यानान्ते च प्रसन्नास्यमेकान्ते समुपस्थितम् ।
दृष्ट्वा शम्भुं तदा देवी पप्रच्छ कमलानना ॥ २ ॥

देव्युवाच
श‍ृणु देव प्रवक्ष्यामि संशयोऽस्ति महान्मम ।
रुद्रैकादशमाख्यातं पुराहं न च वेद्मि तम् ॥ ३ ॥

कथयस्व महाप्राज्ञ सर्वतो निर्णयं शुभम् ।
समाराधयतो लोके भुक्तिमुक्तिफलं भवेत् ॥ ४ ॥

मन्त्रं यन्त्रं तथा तन्निर्णयं च विधिपूजनम् ।
तत्सर्वं ब्रूहि मे नाथ कृतार्था च भवाम्यहम् ॥ ५ ॥

ईश्वर उवाच
श‍ृणु देवि प्रवक्ष्यामि गोप्यं सर्वागमे सदा ।
सर्वस्वं मम लोकानां नृणां स्वर्गापवर्गदम् ॥ ६ ॥

दश विष्णुर्द्वादशार्कास्ते चैकादश संस्मृताः ।
रुद्रः परमचण्डश्च लोकेऽस्मिन्भुक्तिमुक्तिदः ॥ ७ ॥

हनुमान्स महादेवः कालकालः सदाशिवः ।
इहैव भुक्तिकैवल्यमुक्तिदः सर्वकामदः ॥ ८ ॥

चिद्रूपी च जगद्रूपस्तथारूपविराडभूत् ।
रावणस्य वधार्थाय रामस्य च हिताय च ॥ ९ ॥

अञ्जनीगर्भसम्भूतो वायुरूपी सनातनः ।
यस्य स्मरणमात्रेण सर्वविघ्नं विनश्यति ॥ १० ॥

मन्त्रं तस्य प्रवक्ष्यामि कामदं सुरदुलर्भम् ।
नित्यं परतरं लोके देवदैत्येषु दुलर्भम् ॥ ११ ॥

प्रणवं पूर्वमुद्धृत्य कामराजं ततो वदेत् ।
ॐ नमो भगवते हनुमतेऽपि ततो वदेत् ॥ १२ ॥

ततो वैश्वानरो मायामन्त्रराजमिमं प्रिये ।
एवं बहुतरा मन्त्राः सर्वशास्त्रेषु गोपिताः ॥ १३ ॥

ॐ क्लीं नमो भगवते हनुमते स्वाहा
येन विज्ञातमात्रेण त्रैलोक्यं वशमानयेत् ।
वह्निं शीतङ्करोत्येव वातं च स्थिरतां नयेत् ॥ १४ ॥

विघ्नं च नाशयत्याशु दासवत्स्याज्जगत्त्रयम् ।
ध्यानं तस्य प्रवक्ष्यामि हनुर्येन प्रसीदति ॥ १५ ॥

ध्यानम् –
प्रदीप्तं स्वर्णवर्णाभं बालार्कारुणलोचनम् ।
स्वर्णमेरुविशालाङ्गं शतसूर्यसमप्रभम् ॥ १६ ॥

रक्ताम्बरं धरासीनं सुग्रीवादियुतं तथा ।
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ॥ १७ ॥

पुच्छवन्तं कपीशं तं महारुद्रं भयङ्करम् ।
ज्ञानमुद्रालसद्बाहुं सर्वालङ्कारभूषितम् ॥ १८ ॥

ध्यानस्य धारणादेव विघ्नान्मुक्तः सदा नरः ।
त्रिषु लोकेषु विख्यातः सर्वत्र विजयी भवेत् ॥ १९ ॥

नाम्नां तस्य सहस्रं तु कथयिष्यामि ते श‍ृणु ।
यस्य स्मरणमात्रेण वादी मूको भवेद्ध्रुवम् ॥ २० ॥

स्तम्भनं परसैन्यानां मारणाय च वैरिणाम् ।
दारयेच्छाकिनीः शीघ्रं डाकिनीभूतप्रेतकान् ॥ २१ ॥

हरणं रोगशत्रूणां कारणं सर्वकर्मणाम् ।
तारणं सर्वविघ्नानां मोहनं सर्वयोषिताम् ॥ २२ ॥

धारणं सर्वयोगानां वारणं शीघ्रमापदाम् ॥ २३ ॥

ॐ अस्य श्रीहनुमतः सहस्रनामस्तोत्रमन्त्रस्य सदाशिव ऋषिः ।
अनुष्टुप् छन्दः । श्रीहनुमान् देवता । ॐ क्लीं इति बीजम् ।
नम इति कीलकम् । स्वाहेति शक्तिः ।
समस्तपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

ॐओङ्कारनमोरूपमोंनमोरूपपालकः ।
ओङ्कारमयोङ्कारकृदोङ्कारात्मा सनातनः ॥ २४ ॥

ब्रह्मब्रह्ममयो ब्रह्मज्ञानी ब्रह्मस्वरूपवित् ।
कपीशः कपिनाथश्च कपिनाथसुपालकः ॥ २५ ॥

कपिनाथप्रियः कालः कपिनाथस्य घातकः ।
कपिनाथशोकहर्ता कपिभर्ता कपीश्वरः ॥ २६ ॥

कपिजीवनदाता च कपिमूर्तिः कपिर्भृतः ।
कालात्मा कालरूपी च कालकालस्तु कालभुक् ॥ २७ ॥

कालज्ञानी कालकर्ता कालहानिः कलानिधिः ।
कलानिधिप्रियः कर्ता कलानिधिसमप्रभः ॥ २८ ॥

कलापी च कलापाता कीशत्राता किशां पतिः ।
कमलापतिप्रियः काकस्वरघ्नः कुलपालकः ॥ २९ ॥

कुलभर्ता कुलत्राता कुलाचारपरायणः ।
काश्यपाह्लादकः काकध्वंसी कर्मकृतां पतिः ॥ ३० ॥

कृष्णः कृष्णस्तुतिः कृष्णकृष्णरूपो महात्मवान् ।
कृष्णवेत्ता कृष्णभर्ता कपीशः क्रोधवान् कपिः ॥ ३१ ॥

कालरात्रिः कुबेरश्च कुबेरवनपालकः ।
कुबेरधनदाता च कौसल्यानन्दजीवनः ॥ ३२ ॥

कोसलेशप्रियः केतुः कपाली कामपालकः ।
कारुण्यः करुणारूपः करुणानिधिविग्रहः ॥ ३३ ॥

कारुण्यकर्ता दाता च कपिः साध्यः कृतान्तकः ।
कूर्मः कूर्मपतिः कूर्मभर्ता कूर्मस्य प्रेमवान् ॥ ३४ ॥

कुक्कुटः कुक्कुटाह्वानः कुञ्जरः कमलाननः ।
कुञ्जरः कलभः केकिनादजित्कल्पजीवनः ॥ ३५ ॥

कल्पान्तवासी कल्पान्तदाता कल्पविबोधकः ।
कलभः कलहस्तश्च कम्पः कम्पपतिस्तथा ॥ ३६ ॥

कर्मफलप्रदः कर्मा कमनीयः कलापवान् ।
कमलासनबन्धश्च-कम्पः-कमलासनपूजकः ॥ ३७ ॥

कमलासनसेवी च कमलासनमानितः ।
कमलासनप्रियः कम्बुः कम्बुकण्ठोऽपि कामधुक् ॥ ३८ ॥

किञ्जल्करूपी किञ्जल्कः किञ्जल्कावनिवासकः ।
खगनाथप्रियः खङ्गी खगनाथप्रहारकः ॥ ३९ ॥

खगनाथसुपूज्यश्च खगनाथप्रबोधकः ।
खगनाथवरेण्यश्च खरध्वंसी खरान्तकः ॥ ४० ॥

खरारिप्रियबन्धुश्च खरारिजीवनः सदा ।
खङ्गहस्तः खङ्गधनः खङ्गहानी च खङ्गपः ॥ ४१ ॥

खञ्जरीटप्रियः खञ्जः खेचरात्मा खरारिजित् ॥ ४२ ॥

खञ्जरीटपतिः पूज्यः खञ्जरीटपचञ्चलः ।
खद्योतबन्धुः खद्योतः खद्योतनप्रियः सदा ॥ ४३ ॥

गरुत्मान् गरुडो गोप्यो गरुत्मद्दर्पहारकः ।
गर्विष्ठो गर्वहर्ता च गर्वहा गर्वनाशकः ॥ ४४ ॥

गर्वो गुणप्रियो गाणो गुणसेवी गुणान्वितः ।
गुणत्राता गुणरतो गुणवन्तप्रियो गुणी ॥ ४५ ॥

गणेशो गणपाती च गणरूपो गणप्रियः ।
गम्भीरोऽथ गुणाकारो गरिमा गरिमप्रदः ॥ ४६ ॥

गणरक्षो गणहरो गणदो गणसेवितः ।
गवांशो गवयत्राता गर्जितश्च गणाधिपः ॥ ४७ ॥

गन्धमादनहर्ता च गन्धमादनपूजकः ।
गन्धमादनसेवी च गन्धमादनरूपधृक् ॥ ४८ ॥

गुरुर्गुरुप्रियो गौरो गुरुसेव्यो गुरून्नतः ।
गुरुगीतापरो गीतो गीतविद्यागुरुर्गुरुः ॥ ४९ ॥

गीताप्रियो गीतरातो गीतज्ञो गीतवानपि ।
गायत्र्या जापको गोष्ठो गोष्ठदेवोऽथ गोष्ठपः ॥ ५० ॥

गोष्पदीकृतवारीशो गोविन्दो गोपबन्धकः ।
गोवर्धनधरो गर्वो गोवर्धनप्रपूजकः ॥ ५१ ॥

गन्धर्वो गन्धर्वरतो गन्धर्वानन्दनन्दितः ।
गन्धो गदाधरो गुप्तो गदाढ्यो गुह्यकेश्वरः ॥

गिरिजापूजको गीश्च गीर्वाणो गोष्पतिस्तथा ।
गिरिर्गिरिप्रियो गर्भो गर्भपो गर्भवासकः ॥ ५३ ॥

गभस्तिग्रासको ग्रासो ग्रासदाता ग्रहेश्वरः ।
ग्रहो ग्रहेशानो ग्राहो ग्रहदोषविनाशनः ॥ ५४ ॥

ग्रहारूढो ग्रहपतिर्गर्हणो ग्रहणाधिपः ।
गोली गव्यो गवेशश्च गवाक्षमोक्षदायकः ॥ ५५ ॥

गणो गम्यो गणदाता गरुडध्वजवल्लभः ।
गेहो गेहप्रदो गम्यो गीतागानपरायणः ॥ ५६ ॥

गह्वरो गह्वरत्राणो गर्गो गर्गेश्वरप्रदः ।
गर्गप्रियो गर्गरतो गौतमो गौतमप्रदः ॥ ५७ ॥

गङ्गास्नायी गयानाथो गयापिण्डप्रदायकः ।
गौतमीतीर्थचारी च गौतमीतीर्थपूजकः ॥ ५८ ॥

गणेन्द्रोऽथ गणत्राता ग्रन्थदो ग्रन्थकारकः ।
घनाङ्गो घातको घोरो घोररूपी घनप्रदः ॥ ५९ ॥

घोरदंष्ट्रो घोरनखो घोरघाती घनेतरः ।
घोरराक्षसघाती च घोररूप्यघदर्पहा ॥ ६० ॥

घर्मो घर्मप्रदश्चैव घर्मरूपी घनाघनः ।
घनध्वनिरतो घण्टावाद्यप्रियघृणाकरः ॥ ६१ ॥

घोघो घनस्वनो घूर्णो घूर्णितोऽपि घनालयः ।
ङकारो ङप्रदो ङान्तश्चन्द्रिकामोदमोदकः ॥ ६२ ॥

चन्द्ररूपश्चन्द्रवन्द्यश्चन्द्रात्मा चन्द्रपूजकः ।
चन्द्रप्रेमश्चन्द्रबिम्बश्चामरप्रियश्चञ्चलः ॥ ६३ ॥

चन्द्रवक्त्रश्चकोराक्षश्चन्द्रनेत्रश्चतुर्भुजः ।
चञ्चलात्मा चरश्चर्मी चलत्खञ्जनलोचनः ॥ ६४ ॥

चिद्रूपश्चित्रपानश्च चलच्चित्ताचितार्चितः ।
चिदानन्दश्चितश्चैत्रश्चन्द्रवंशस्य पालकः ॥ ६५ ॥

छत्रश्छत्रप्रदश्छत्री छत्ररूपी छिदाञ्छदः ।
छलहा छलदश्छिन्नश्छिन्नघाती क्षपाकरः ॥ ६६ ॥

छद्मरूपी छद्महारी छली छलतरुस्तथा ।
छायाकरद्युतिश्छन्दश्छन्दविद्याविनोदकः ॥ ६७ ॥

छिन्नारातिश्छिन्नपापश्छन्दवारणवाहकः ।
छन्दश्छ(क्ष)त्रहनश्छि(क्षि)प्रश्छ(क्ष)-
वनश्छन्मदश्छ(क्ष)मी ॥ ६८ ॥

क्षमागारः क्षमाबन्धः क्षपापतिप्रपूजकः ।
छलघाती छिद्रहारी छिद्रान्वेषणपालकः ॥ ६९ ॥

जनो जनार्दनो जेता जितारिर्जितसङ्गरः ।
जितमृत्युर्जरातीतो जनार्दनप्रियो जयः ॥ ७० ॥

जयदो जयकर्ता च जयपातो जयप्रियः ।
जितेन्द्रियो जितारातिर्जितेन्द्रियप्रियो जयी ॥ ७१ ॥

जगदानन्ददाता च जगदानन्दकारकः ।
जगद्वन्द्यो जगज्जीवो जगतामुपकारकः ॥ ७२ ॥

जगद्धाता जगद्धारी जगद्बीजो जगत्पिता ।
जगत्पतिप्रियो जिष्णुर्जिष्णुजिज्जिष्णुरक्षकः ॥ ७३ ॥

जिष्णुवन्द्यो जिष्णुपूज्यो जिष्णुमूर्तिविभूषितः ।
जिष्णुप्रियो जिष्णुरतो जिष्णुलोकाभिवासकः ॥

जयो जयप्रदो जायो जायको जयजाड्यहा ।
जयप्रियो जनानन्दो जनदो जनजीवनः ॥ ७५ ॥

जयानन्दो जपापुष्पवल्लभो जयपूजकः ।
जाड्यहर्ता जाड्यदाता जाड्यकर्ता जडप्रियः ॥ ७६ ॥

जगन्नेता जगन्नाथो जगदीशो जनेश्वरः ।
जगन्मङ्गलदो जीवो जगत्यवनपावनः ॥ ७७ ॥

जगत्त्राणो जगत्प्राणो जानकीपतिवत्सलः ।
जानकीपतिपूज्यश्च जानकीपतिसेवकः ॥ ७८ ॥

जानकीशोकहारी च जानकीदुःखभञ्जनः ।
यजुर्वेदो यजुर्वक्ता यजुःपाठप्रियो व्रती ॥ ७९ ॥

जिष्णुर्जिष्णुकृतो जिष्णुधाता जिष्णुविनाशनः ।
जिष्णुहा जिष्णुपाती तु जिष्णुराक्षसघातकः ॥ ८० ॥

जातीनामग्रगण्यश्च जातीनां वरदायकः ।
झुँझुरो झूझुरो झूर्झनवरो झञ्झानिषेवितः ॥ ८१ ॥

झिल्लीरवस्वरो ञन्तो ञवणो ञनतो ञदः ।
टकारादिष्टकारान्ताष्टवर्णाष्टप्रपूजकः ॥ ८२ ॥

टिट्टिभष्टिट्टिभस्तष्टिष्टिट्टिभप्रियवत्सलः ।
ठकारवर्णनिलयष्ठकारवर्णवासितः ॥ ८३ ॥

ठकारवीरभरितष्ठकारप्रियदर्शकः ।
डाकिनीनिरतो डङ्को डङ्किनीप्राणहारकः ॥ ८४ ॥

डाकिनीवरदाता च डाकिनीभयनाशनः ।
डिण्डिमध्वनिकर्ता च डिम्भो डिम्भातरेतरः ॥ ८५ ॥

डक्काढक्कानवो ढक्कावाद्यष्ठक्कामहोत्सवः ।
णान्त्यो णान्तो णवर्णश्च णसेव्यो णप्रपूजकः ॥ ८६ ॥

तन्त्री तन्त्रप्रियस्तल्पस्तन्त्रजित्तन्त्रवाहकः ।
तन्त्रपूज्यस्तन्त्ररतस्तन्त्रविद्याविशारदः ॥ ८७ ॥

तन्त्रयन्त्रजयी तन्त्रधारकस्तन्त्रवाहकः ।
तन्त्रवेत्ता तन्त्रकर्ता तन्त्रयन्त्रवरप्रदः ॥ ८८ ॥

तन्त्रदस्तन्त्रदाता च तन्त्रपस्तन्त्रदायकः ।
तत्त्वदाता च तत्त्वज्ञस्तत्त्वस्तत्त्वप्रकाशकः ॥ ८९ ॥

तन्द्रा च तपनस्तल्पतलातलनिवासकः ।
तपस्तपःप्रियस्तापत्रयतापी तपःपतिः ॥ ९० ॥

तपस्वी च तपोज्ञाता तपतामुपकारकः ।
तपस्तपोत्रपस्तापी तापदस्तापहारकः ॥ ९१ ॥

तपःसिद्धिस्तपोऋद्धिस्तपोनिधिस्तपःप्रभुः ।
तीर्थस्तीर्थरतस्तीव्रस्तीर्थवासी तु तीर्थदः ॥ ९२ ॥

तीर्थपस्तीर्थकृत्तीर्थस्वामी तीर्थविरोधकः ।
तीर्थसेवी तीर्थपतिस्तीर्थव्रतपरायणः ॥ ९३ ॥

त्रिदोषहा त्रिनेत्रश्च त्रिनेत्रप्रियबालकः ।
त्रिनेत्रप्रियदासश्च त्रिनेत्रप्रियपूजकः ॥ ९४ ॥

त्रिविक्रमस्त्रिपादूर्ध्वस्तरणिस्तारणिस्तमः ।
तमोरूपी तमोध्वंसी तमस्तिमिरघातकः ॥ ९५ ॥

तमोधृक्तमसस्तप्ततारणिस्तमसोऽन्तकः ।
तमोहृत्तमकृत्ताम्रस्ताम्रौषधिगुणप्रदः ॥

तैजसस्तेजसां मूर्तिस्तेजसः प्रतिपालकः ।
तरुणस्तर्कविज्ञाता तर्कशास्त्रविशारदः ॥ ९७ ॥

तिमिङ्गिलस्तत्त्वकर्ता तत्त्वदाता व तत्त्ववित् ।
तत्त्वदर्शी तत्त्वगामी तत्त्वभुक्तत्त्ववाहनः ॥ ९८ ॥

त्रिदिवस्त्रिदिवेशश्च त्रिकालश्च तमिस्रहा ।
स्थाणुः स्थाणुप्रियः स्थाणुः सर्वतोऽपि च वासकः ॥ ९९ ॥

दयासिन्धुर्दयारूपो दयानिधिर्दयापरः ।
दयामूर्तिर्दयादाता दयादानपरायणः ॥ १०० ॥

देवेशो देवदो देवो देवराजाधिपालकः ।
दीनबन्धुर्दीनदाता दीनोद्धरणदिव्यदृक् ॥ १०१ ॥

दिव्यदेहो दिव्यरूपो दिव्यासननिवासकः ।
दीर्घकेशो दीर्घपुच्छो दीर्घसूत्रोऽपि दीर्घभुक् ॥ १०२ ॥

दीर्घदर्शी दूरदर्शी दीर्घबाहुस्तु दीर्घपः ।
दानवारिर्दरिद्रारिर्दैत्यारिर्दस्युभञ्जनः ॥ १०३ ॥

दंष्ट्री दण्डी दण्डधरो दण्डपो दण्डदायकः ।
दामोदरप्रियो दत्तात्रेयपूजनतत्परः ॥ १०४ ॥

दर्वीदलहुतप्रीतो दद्रुरोगविनाशकः ।
धर्मो धर्मी धर्मचारी धर्मशास्त्रपरायणः ॥ १०५ ॥

धर्मात्मा धर्मनेता च धर्मदृग्धर्मधारकः ।
धर्मध्वजो धर्ममूर्तिर्धर्मराजस्य त्रासकः ॥ १०६ ॥

धाता ध्येयो धनो धन्यो धनदो धनपो धनी ।
धनदत्राणकर्ता च धनपप्रतिपालकः ॥ १०७ ॥

धरणीधरप्रियो धन्वी धनवद्धनधारकः ।
धन्वीशवत्सलो धीरो धातृमोदप्रदायकः ॥ १०८ ॥

धात्रैश्वर्यप्रदाता च धात्रीशप्रतिपूजकः ।
धात्रात्मा च धरानाथो धरानाथप्रबोधकः ॥ १०९ ॥

धर्मिष्ठो धर्मकेतुश्च धवलो धवलप्रियः ।
धवलाचलवासी च धेनुदो धेनुपो धनी ॥ ११० ॥

ध्वनिरूपो ध्वनिप्राणो ध्वनिधर्मप्रबोधकः ।
धर्माध्यक्षो ध्वजो धूम्रो धातुरोधिविरोधकः ॥ १११ ॥

नारायणो नरो नेता नदीशो नरवानरः ।
नन्दीसङ्क्रमणो नाट्यो नाट्यवेत्ता नटप्रियः ॥ ११२ ॥

नारायणात्मको नन्दी नन्दिश‍ृङ्गिगणाधिपः ।
नन्दिकेश्वरवर्मा च नन्दिकेश्वरपूजकः ॥ ११३ ॥

नरसिंहो नटो नीपो नखयुद्धविशारदः ।
नखायुधो नलो नीलो नलनीलप्रमोदकः ॥ ११४ ॥

नवद्वारपुराधारो नवद्वारपुरातनः ।
नरनारयणस्तुत्यो नखनाथो नगेश्वरः ॥ ११५ ॥

नखदंष्ट्रायुधो नित्यो निराकारो निरञ्जनः ।
निष्कलङ्को निरवद्यो निर्मलो निर्ममो नगः ॥ ११६ ॥

नगरग्रामपालश्च निरन्तो नगराधिपः ।
नागकन्याभयध्वंसी नागारिप्रियनागरः ॥ ११७ ॥

पीताम्बरः पद्मनाभः पुण्डरीकाक्षपावनः ।
पद्माक्षः पद्मवक्त्रश्च पद्मासनप्रपूजकः ॥ ११८ ॥

पद्ममाली पद्मपरः पद्मपूजनतत्परः ।
पद्मपाणिः पद्मपादः पुण्डरीकाक्षसेवनः ॥ ११९ ॥

पावनः पवनात्मा च पवनात्मजः पापहा ।
परः परतरः पद्मः परमः परमात्मकः ॥ १२० ॥

पीताम्बरः प्रियः प्रेम प्रेमदः प्रेमपालकः ।
प्रौढः प्रौढपरः प्रेतदोषहा प्रेतनाशकः ॥ १२१ ॥

प्रभञ्जनान्वयः पञ्च पञ्चाक्षरमनुप्रियः ।
पन्नगारिः प्रतापी च प्रपन्नः परदोषहा ॥ १२२ ॥

पराभिचारशमनः परसैन्यविनाशकः ।
प्रतिवादिमुखस्तम्भः पुराधारः पुरारिनुत् ॥ १२३ ॥

पराजितः परम्ब्रह्म परात्परपरात्परः ।
पातालगः पुराणश्च पुरातनः प्लवङ्गमः ॥ १२४ ॥

पुराणपुरुषः पूज्यः पुरुषार्थप्रपूरकः ।
प्लवगेशः पलाशारिः पृथुकः पृथिवीपतिः ॥ १२५ ॥

पुण्यशीलः पुण्यराशिः पुण्यात्मा पुण्यपालकः ।
पुण्यकीर्तिः पुण्यगीतिः प्राणदः प्राणपोषकः ॥ १२६ ॥

प्रवीणश्च प्रसन्नश्च पार्थध्वजनिवासकः ।
पिङ्गकेशः पिङ्गरोमा प्रणवः पिङ्गलप्रणः ॥ १२७ ॥

पराशरः पापहर्ता पिप्पलाश्रयसिद्धिदः ।
पुण्यश्लोकः पुरातीतः प्रथमः पुरुषः पुमान् ॥ १२८ ॥

पुराधारश्च प्रत्यक्षः परमेष्ठी पितामहः ।
फुल्लारविन्दवदनः फुल्लोत्कमललोचनः ॥ १२९ ॥

फूत्कारः फूत्करः फूश्च फूदमन्त्रपरायणः ।
स्फटिकाद्रिनिवासी च फुल्लेन्दीवरलोचनः ॥ १३० ॥

वायुरूपी वायुसुतो वाय्वात्मा वामनाशकः ।
वनो वनचरो बालो बालत्राता तु बालकः ॥ १३१ ॥

विश्वनाथश्च विश्वं च विश्वात्मा विश्वपालकः ।
विश्वधाता विश्वकर्ता विश्ववेत्ता विशाम्पतिः ॥ १३२ ॥

विमलो विमलज्ञानो विमलानन्ददायकः ।
विमलोत्पलवक्त्रश्च विमलात्मा विलासकृत् ॥ १३३ ॥

बिन्दुमाधवपूज्यश्च बिन्दुमाधवसेवकः ।
बीजोऽथ वीर्यदो बीजहारी बीजप्रदो विभुः ॥ १३४ ॥

विजयो बीजकर्ता च विभूतिर्भूतिदायकः ।
विश्ववन्द्यो विश्वगम्यो विश्वहर्ता विराट्तनुः ॥ १३५ ॥

बुलकारहतारातिर्वसुदेवो वनप्रदः ।
ब्रह्मपुच्छो ब्रह्मपरो वानरो वानरेश्वरः ॥ १३६ ॥

बलिबन्धनकृद्विश्वतेजा विश्वप्रतिष्ठितः ।
विभोक्ता च वायुदेवो वीरवीरो वसुन्धरः ॥ १३७ ॥

वनमाली वनध्वंसी वारुणो वैष्णवो बली ।
विभीषणप्रियो विष्णुसेवी वायुगविर्विदुः ॥ १३८ ॥

विपद्मो वायुवंश्यश्च वेदवेदाङ्गपारगः ।
बृहत्तनुर्बृहत्पादो बृहत्कायो बृहद्यशाः ॥ १३९ ॥

बृहन्नासो बृहद्बाहुर्बृहन्मूर्तिर्बृहत्स्तुतिः ।
बृहद्धनुर्बृहज्जङ्घो बृहत्कायो बृहत्करः ॥ १४० ॥

बृहद्रतिर्बृहत्पुच्छो बृहल्लोकफलप्रदः ।
बृहत्सेव्यो बृहच्छक्तिर्बृहद्विद्याविशारदः ॥ १४१ ॥

बृहल्लोकरतो विद्या विद्यादाता विदिक्पतिः ।
विग्रहो विग्रहरतो व्याधिनाशी च व्याधिदः ॥ १४२ ॥

विशिष्टो बलदाता च विघ्ननाशो विनायकः ।
वराहो वसुधानाथो भगवान् भवभञ्जनः ॥ १४३ ॥

भाग्यदो भयकर्ता च भागो भृगुपतिप्रियः ।
भव्यो भक्तो भरद्वाजो भयाङ्घ्रिर्भयनाशनः ॥ १४४ ॥

माधवो मधुरानाथो मेघनादो महामुनिः ।
मायापतिर्मनस्वी च मायातीतो मनोत्सुकः ॥ १४५ ॥

मैनाकवन्दितामोदो मनोवेगी महेश्वरः ।
मायानिर्जितरक्षाश्च मायानिर्जितविष्टपः ॥ १४६ ॥

मायाश्रयश्च निलयो मायाविध्वंसको मयः ।
मनोयमपरो याम्यो यमदुःखनिवारणः ॥ १४७ ॥

यमुनातीरवासी च यमुनातीर्थचारणः ।
रामो रामप्रियो रम्यो राघवो रघुनन्दनः ॥ १४८ ॥

रामप्रपूजको रुद्रो रुद्रसेवी रमापतिः ।
रावणारी रमानाथवत्सलो रघुपुङ्गवः ॥ १४९ ॥

रक्षोघ्नो रामदूतश्च रामेष्टो राक्षसान्तकः ।
रामभक्तो रामरूपो राजराजो रणोत्सुकः ॥ १५० ॥

लङ्काविध्वंसको लङ्कापतिघाती लताप्रियः ।
लक्ष्मीनाथप्रियो लक्ष्मीनारायणात्मपालकः ॥ १५१ ॥

प्लवगाब्धिहेलकश्च लङ्केशगृहभञ्जनः ।
ब्रह्मस्वरूपी ब्रह्मात्मा ब्रह्मज्ञो ब्रह्मपालकः ॥ १५२ ॥

ब्रह्मवादी च विक्षेत्रं विश्वबीजं च विश्वदृक् ।
विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वधृक् ॥ १५३ ॥

विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वेश्वरो विभुः ।
शुक्लः शुक्रप्रदः शुक्रः शुक्रात्मा च शुभप्रदः ॥ १५४ ॥

शर्वरीपतिशूरश्च शूरश्चाथ श्रुतिश्रवाः ।
शाकम्भरीशक्तिधरः शत्रुघ्नः शरणप्रदः ॥ १५५ ॥

शङ्करः शान्तिदः शान्तः शिवः शूली शिवार्चितः ।
श्रीरामरूपः श्रीवासः श्रीपदः श्रीकरः शुचिः ॥ १५६ ॥

श्रीशः श्रीदः श्रीकरश्च श्रीकान्तप्रियः श्रीनिधिः ।
षोडशस्वरसंयुक्तः षोडशात्मा प्रियङ्करः ॥ १५७ ॥

षडङ्गस्तोत्रनिरतः षडाननप्रपूजकः ।
षट्शास्त्रवेत्ता षड्बाहुः षट्स्वरूपः षडूर्मिपः ॥ १५८ ॥

सनातनः सत्यरूपः सत्यलोकप्रबोधकः ।
सत्यात्मा सत्यदाता च सत्यव्रतपरायणः ॥ १५९ ॥

सौम्यः सौम्यप्रदः सौम्यदृक्सौम्यः सौम्यपालकः ।
सुग्रीवादियुतः सर्वसंसारभयनाशनः ॥ १६० ॥

सूत्रात्मा सूक्ष्मसन्ध्यश्च स्थूलः सर्वगतिः पुमान् ।
सुरभिः सागरः सेतुः सत्यः सत्यपराक्रमः ॥ १६१ ॥

सत्यगर्भः सत्यसेतुः सिद्धिस्तु सत्यगोचरः ।
सत्यवादी सुकर्मा च सदानन्दैक ईश्वरः ॥ १६२ ॥

सिद्धिः साध्यः सुसिद्धश्च सङ्कल्पः सिद्धिहेतुकः ।
सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ १६३ ॥

सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः ।
सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ १६४ ॥

सप्तच्छन्दोनिधिः सप्त सप्तपातालसंश्रयः ।
सङ्कर्षणः सहस्रास्यः सहस्राक्षः सहस्रपात् ॥ १६५ ॥

हनुमान् हर्षदाता च हरो हरिहरीश्वरः ।
क्षुद्रराक्षसघाती च क्षुद्धतक्षान्तिदायकः ॥ १६६ ॥

अनादीशो ह्यनन्तश्च आनन्दोऽध्यात्मबोधकः ।
इन्द्र ईशोत्तमश्चैव उन्मत्तजन ऋद्धिदः ॥ १६७ ॥

ऋवर्णो ऌलुपदोपेत ऐश्वर्यं औषधीप्रियः ।
औषधश्चांशुमांश्चैव अकारः सर्वकारणः ॥ १६८ ॥

इत्येतद्रामदूतस्य नाम्नां चैव सहस्रकम् ।
एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ॥ १६९ ॥

पठनात्पाठनाद्वापि सर्वा सिद्धिर्भवेत्प्रिये ।
मोक्षार्थी लभते मोक्षं कामार्थी काममाप्नुयात् ॥ १७० ॥

विद्यार्थी लभते विद्यां वेदव्याकरणादिकम् ।
इच्छाकामांस्तु कामार्थी धर्मार्थी धर्ममक्षयम् ॥ १७१ ॥

पुत्रार्थी लभते पुत्रं वरायुस्सहितं पुमान् ।
क्षेत्रं च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः ॥ १७२ ॥

दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ।
दुःखौघो नश्यते तस्य सम्पत्तिर्वर्द्धते चिरम् ॥ १७३ ॥

चतुर्विधं वस्तु तस्य भवत्येव न संशयः ।
अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् ॥ १७४ ॥

त्रिकालं पठनात्तस्य सिद्धिः स्यात्करसंस्थिता ।
अर्धरात्रे रवौ धृत्वा कण्ठदेशे नरः शुचिः ॥ १७५ ॥

दशावर्तं पठेन्मर्त्यः सर्वान्कामानवाप्नुयात् ।
भौमे निशान्ते न्यग्रोधमूले स्थित्वा विचक्षणः ॥ १७६ ॥

दशावर्तं पठेन्मर्त्यः सार्वभौमः प्रजायते ।
अर्कमूलेऽर्कवारे तु यो मध्याह्ने शुचिर्जपेत् ॥ १७७ ॥

चिरायुः स सुखी पुत्री विजयी जायते क्षणात् ।
ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं च पठेन्नरः ॥ १७८ ॥

यं यं कामयते कामं लभते तं न संशयः ।
सङ्ग्रामे सन्निविष्टानां वैरिविद्रावणं परम् ॥ १७९ ॥

डाकिनीभूतप्रेतेषु ग्रहपीडाहरं तथा ।
ज्वरापस्मारशमनं यक्ष्मप्लीहादिवारणम् ॥ १८० ॥

सर्वसौख्यप्रदं स्तोत्रं सर्वसिद्धिप्रदं तथा ।
सर्वान्कामानवाप्नोति वायुपुत्रप्रसादतः ॥ १८१ ॥

इति श्रीरुद्रयामलतः श्रीहनुमत्सहस्रनामस्तोत्रं सम्पूर्णम् ।

Also Read 1000 Names of Sri Anjaneya:

1000 Names of Sri Hanumat | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Hanumat | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top