Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Nataraja Kunchithapadam Lyrics in English

 Nataraja Kunchita Paada Sahasranama Stotram in English:

॥ srinatarajakuncitapadasahasranamastotram ॥
॥ srigurubhyo namah ॥

॥ srisivakamasundarisameta srinatarajah saranam ॥

yasmatsarvam samutpannam caracaramidam jagat ।
idam namonatesaya tasmai karupayarddhvaye ॥ 1 ॥

kailasasikhare ramye ratnasimhasane sthitam ।
sankaram karunamurtim pranamya paraya muda ॥ 2 ॥

vinayavanata bhutva papraccha paramesvari ।
bhagavan! bhava! sarvajna! bhavatapaharavyaya ॥ 3 ॥

tvattah srutam maya deva! sarvam namasahasrakam ।
natesasyapi namani susrutani maya prabho! ॥ 4 ॥

tvattah sresthatamah padah kuncitah padmasannibhah ।
tasmattannama sahasram srotumicchami sankara! ॥ 5 ॥

asakrtprarthito’pi tvam na tatkathitavanasi ।
idanim krpaya sambho! vada vanchabhipurtaye ॥ 6 ॥

srisiva uvaca
sadhu sadhu mahadevi! prstam sarvajagaddhitam ।
pura narayanah sriman lokaraksaparayanah ॥ 7 ॥

ksirabdhau suciram kalam sambamurtidharam sivam ।
mamekagrena cittena dhyayan nyavasadacyutah ॥ 8 ॥

tapasa tasya santustah prasanno’ham krpavasat ।
dhyanatsamutthito visnurlaksmya mam paryapujayat ॥ 9 ॥

tustava vividhaistvatotrairvedavedantasammitaih ।
varam varaya he vatsa! yadistam manasi sthitam ॥ 10 ॥

tatte dasyami na ciradityuktah kamaleksanah ।
praha mam paraya bhaktya varam dasyasi cetprabho ॥ 11 ॥

raksartham sarvajagatamasurana ksayaya ca ।
sarvatmyayogasiddhyartham mantramekam mamadisa ॥ 12 ॥

iti samprarthitastena madhavenahamambike ।
sancintyanuttama stotram sarvesam sarvasiddhidam ॥ 13 ॥

natesakuncitanghrestu namasahasramuttamam ।
laksamikantaya bhaktaya uktavanasmi sankari! ॥ 14 ॥

tena jitva’suran sarvan raraksa sakalam jagat ।
sarvatmyayogasiddhim ca praptavanambujeksanah ॥ 15 ॥

tadeva prarthayasyadya namasahasramambike ।
pathananmananadyasya nrttam darsayati prabhuh ॥ 16 ॥

sarvapapaharam punyam sarvaraksakaram nrnam ।
sarvaisvaryapradam sarvasiddhidam muktidam param ॥ 17 ॥

vaksyami srnu he devi! namasahasramuttamam ।

asya sri sivakamasundarisameta sri natarajarajakuncitapadasahasranamastotra
mahamantrasya sadasiva rsih, mahavirat chandah,
srisivakamasundarisametasrinatarajarajo devata । bijam, saktih,kalikam,
anganyasakaranyasau ca cintamani mantravat ॥

Om srisivaya namah iti bijam । Om anantasaktaye namah iti saktih ।
mahesvaraya namah iti kilakam । srinatesvaraprasadasiddhyarthe namaparayane
arcane viniyogah ।
Om namyaya namah angusthabhyam namah । svaha namah -tarjanibhyam svaha
(namah) Om vasatkaraya namah -madhyamabhyam vasat (namah) । Om hunkaraya
namah -anamikabhyam hum (namah) Om vausatkaraya namah । kanisthikasthaya
vausat (namah) Om phatkaraya namah – karatalakaraprsthabhyam phat (namah)
। Om namyaya namah – hrdayaya namah । Om svaha namah sirase svaha ।
Om vasatkaraya namah – sikhayai vasat । Om hunkaraya namah – kavacaya
hum । Om vausatkaraya namah – netratrayaya vausat । Om phatkaraya namah –
astraya phat । Om bhrrbhuvassuvarom iti digbandhah ।

dhyanam
dhyayetkotiraviprabham trinayanam sitamsugangadharam
daksanghristhitavamakuncitapadam sardulacarmambaram ।
vahnim dolakarabhayam damarukam vame sivam syamalam
kalharam japasraksukam katikaram devim sabhesam bhane ॥ 1 ॥

phale ratnatripundram phaninamapi gale padapithe ca bhutam
bahvorvahnim ca dhakkam vadanasarasije suryacandrau sikhindram ।
onkarakhyaprabhayam surabhuvanaganam parsvayorvadyakarau yah
krtva”nandanrttam svasadasi kurute kuncitanghrim bhaje’ham ॥ 2 ॥

urunyasasudola – vahri – sukabhrdvamam karambhoruham
dhakkacchaksasragutpalabhayakaram vamam padam kuncitam ।
uddhrtyadharabhuta prsthavilasaddaksanghrimardhambikam
samivastrasuvenidrkkucabharam dhyayennatam melanam ॥ 3 ॥

dhyayedatmavimohasamsthitapadam raktamsukam sankaram
kincitkuncitavamapadamatulam vyalambabahum tribhih ।
vame paundra dhanusca pasadahanau dakse kare cabhayam
pauspam marganamankusam damarukam bibhranamacchacchavim ॥ 4 ॥

॥ atha sahasranamastotram ॥

akhandabodho’khandatma ghantamandalamanditah ।
akhandanandacidrupah paramanandatandavah ॥ 1 ॥

agamyamahimambhodhih anaupamyayasonidhih ।
agrevadho’gresampujyo hanta taro mayobhavah ॥ 2 ॥

aghoro’dbutacaritra anandavapuragranih ।
ajirnassukumaro’nyah paradarsi purandarah ॥ 3 ॥

atarkyassukarassarah sattamatrassadasivah ।
anantarupa ekatma svastarurvyahrtih svadha ॥

anantasaktiracaryah puskalassarvapuranah ।
anargharatnakhacitakirito nikatesthitah ॥ 5 ॥

anahankrtiracchedyassvanandaikaghanakrtih ।
anavaranavijnano nirvibhago vibhavasuh ॥ 6 ॥

anirdesyo’nilo’gamyo’vikriyo’moghavaibhavah ।
anuttamah parodaso muktido muditananah ॥ 7 ॥

annanam patiratyugro haridhyeyo’dvayakrtih ।
aparokso’vrano’lingo’pyadvesta premasagarah ॥ 8 ॥

aparyanto’paricchedyo’gocaro rugvimocakah ।
apasmrtinyastapadah krttivasah krpakarah ॥ 9 ॥

aprameyo’pratirathah pradyumnah pramathesvarah ।
amani madano’manyuramano manado manuh ॥ 10 ॥

amulyamanisabhasvatphanindrakarakankanah ।
arunah saranah sarvah saranya sarmadah sivah ॥ 11 ॥

avasassvavasassthasnurantaryami satakratuh ।
asubhaksayakrjjyotiranakasastvalepakah ॥ 12 ॥

asnehassanganirmukto’hrasvo’dirgho’visesakah
aksarastryaksarastrayaksah paksapatavivarjitah ॥ 13 ॥

atatavi maharudrah ksetranamadhipo’ksadah ।
atanvanassatanando grtso grtsapatismrrah ॥ 14 ॥

adityavarnassanjyotissamyagdarsanatatparah ।
adibhuto mahabhutassvecchakalitavigrahah ॥ 15 ॥

aptakamo’numanta”tmakamo’bhinno’nanurharah ।
abhasvarah parantatvamadimah pesalah pavih ॥ 16 ॥

avyadhipatiradityah kakubhah kalakovidah ।
icchanicchavirahito vihari viryavardhanah ॥ 17 ॥

uddandatandavascanda urdhvatandavapanditah ।
udasinaupadrasta maunagamyo munisvarah ॥ 18 ॥

urdhvapadurdhvaretasca praudhanartanalampatah ।
osadhisassatamisauccairghoso vibhisanah ॥ 19 ॥

kandarpa kotisadrsah kapardi kamalananah ।
kapalamalabharanah kankalah kalinasanah ॥ 20 ॥

kapalamalalankarah kalantakavapurdharah ।
kamaniyah kalanathasekharah kambukandharah ॥ 21 ॥

kamaniyanijanandamudrancitakarambujah ।
karabjadhrtakalagnih kadambakusumarunah ॥ 22 ॥

karicarmambaradharah kapali kalusapahah ।
kalyanamurtih kalyaniramanah kamaleksanah ॥ 23 ॥

kaksapasca bhuvantisca bhavakhyo varivaskrtah ।
kalakanthah kalakalah kalakutavisasanah ॥ 24 ॥

kalaneta kalahanta kalacakrapravartakah ।
kalajnah kamadah kantah kamarih kamapalakah ॥ 25 ॥

kalatma kalikanathah karkotakavibhusanah ।
kalikanatyarasiko nisanatananiscalah ॥ 26 ॥

kalivadapriyah kalah kalatitah kaladharah ।
kutharabhrtkuladrisah kuncitaikapadambujah ॥ 27 ॥

kuluncanam patih kupyo dhanvavi dhanadadhipah ।
kutasthah kurmapithasthah kusmandagrahamocakah ॥ 28 ॥

kulankasakrpasindhuh kusali kunkumesvarah ।
krtajnah krtisarajnah krsanuh krsnapingalah ॥ 29 ॥

krtakrtah krsah krsnah santidah sarabhakrtih ।
krtantakrtkriyadharah krti krpanaraksakah ॥ 30 ॥

kevalah kesavah kelikarah kevalanayakah ।
kailasavasi kamesah kavih kapatavarjitah ॥ 31 ॥

kotikandarpasaubhagyasundaro madhurasmitah ।
gadadharo ganasvami garisthastomarayudhah ॥ 32 ॥

garvito gaganavaso granthitraya vibhedanah ।
gahvarestho ganadhiso ganeso gativarjitah ॥ 33 ॥

gayako garudarudho gajasuravimardanah ।
gayatrivallabho gargyo gayakanugrahonmukhah ॥ 34 ॥

guhasayo gunatito gurumurtirguhapriyah ।
gudho guhyataro gopyo goraksi ganasevitah ॥ 35 ॥

caturbhujassatatanuh samitakhila kautukah ।
caturvaktrascakradharah pancavaktrah parantapa ॥ 36 ॥

cicchaktilocananandakandalah kundapandarah ।
cidanandanatadhisah citkevalavapurdharah ॥ 37 ॥

cidekarasasampurnah hrim sivassrimahesvarah ।
caitanyam cicchidvaitascinmatrascitsabhadhipah ॥ 38 ॥

jatadharo’mrtadharo’mrtamsuramrtodbhavah ।
jatilascatulapango mahanatanalampatah ॥ 39 ॥

janardano jagatsvami janmakarmanivarakah ।
javano jagadadharo jamadagnirjaraharah ॥ 40 ॥

jahnukanyadharo janmajaramrtyunivarakah ।
nantanadinamayuktavisnunamyapadambujah ॥ 41 ॥

tatvavabodhastatvesastatvabhavastaponidhih ॥

tarunastarakastamrastarisnustatvabodhakah ।
tridhama trijjagaddhetuh trimurtistiryagurdhvagah ॥ 42 ॥

trimatrkastrivrdrupah trtiyastrigunadhikah ।
daksadhvaraharo dakso daharastho dayanidhih ॥ 43 ॥

daksinagnirgarhapatyo damano danavantakah ।
dirghapingajatajuto dirghabahurdigambarah ॥ 44 ॥

duraradhyo duradharso dustaduro durasadah ।
durvijneyo duracaranasano durmadantakah ॥ 45 ॥

daivyo bhisak pramanajno brahmanyo brahmanatmakah ।
drasta darsayita danto daksinamurtirupabhrt ॥ 46 ॥

dhanvi dhanadhipo dhanyo dharmagopta dharadhipah ।
dhusnurdutastiksnadamstrassudhanva sutadah sukhi ॥ 47 ॥

dhyanagamyo dhyatrrupo dhyeyo dharmavidam varah ।
naktancarah prakrntanam patirgiricaro guruh ॥ 48 ॥

nandinatyapriyo nandi nateso natavesabhrt ।
namadanandado namyo nagarajaniketanah ॥ 49 ॥

narasimho nagadhyakso nadanto nadavarjitah ।
nicerukah paricaro’ranyanam patiradbhutah ॥ 50 ॥

nirankuso niradharo nirapayo niratyayah ।
niranjano nityasuddho nityabuddho nirasrayah ॥ 51 ॥

niramso nigamanando niranando nidanabhuh ।
nirvanado nirvrtistho nirvairo nirupadhikah ॥ 52 ॥

nirvikalpo niralambo nirvikaro niramayah ।
nisangisudhimanindrastaskaranamadhisvarah ॥ 53 ॥

nispandah pratyayanando nirnimeso nirantarah ।
naiskarmyado navarasah tristhastripurabhairavah ॥ 54 ॥

pancabhutaprabhuh pancapujasantustamanasah ।
pancayajnapriyah pancapranadhipatiravyayah ॥ 55 ॥

patanjaliprananasca paraparavivarjitah ।
patih pancatvanirmuktah pancakrtyaparayanah ॥ 56 ॥

pattinamadhipah krtsnavito dhavamsca sattvapah ।
paramatma param jyotih paramesthi paratparah ॥ 57 ॥

parnasadyah pratyagatma prasannah paramonnatah ।
pavitrah parvatidarah paramapannivarakah ॥ 58 ॥

patalamsuh patutarah parijatadrumulagah ।
papatavibrhadbhanuh bhanumatkotikotibhah ॥ 59 ॥

pasi patakasamharta tiksnesustimirapahah ।
punyah pumanpurisayah pusa purnah puratanah ॥ 60 ॥

purajitpurvajah puspahasah punyaphalapradah ।
puruhutah puradvesi puratrayaviharavan ॥ 61 ॥

pulastyah ksayano grhyo gosthyo goparipalakah ।
pustanam patiravyagro bhavahetirjagatpatih ॥ 62 ॥

prakrtisah pratisthata prabhavah pramathah prathi ।
prapancopasamo namarupadvayavivarjitah ॥ 63 ॥

prapancollasanirmuktah pratyaksah pratibhatmakah
prabuddhah paramodarah paramanandasagarah ॥ 64 ॥

pramanah pranavah prajnah pranadah prananayakah ।
pravegah pramadardhangah pranartanaparayanah ॥ 65 ॥

babhrurbahuvidhakaro balapramathano bali ।
babhruso bhagavanbhavyo vivyadhi vigatajvarah ॥ 66 ॥

bilmi varuthi dundubhyahananyau pramrsabhidhah ।
brahmavidyagururguhyo guhyakaissamabhistutah ॥ 67 ॥

brahmavidyaprado brahma brhadgarbho brhaspatih ।
brahmandakandavisphotamahapralayatandavah ॥ 68 ॥

brahmistho brahmasutrartho brahmanyo brahmacetanah ।
bhaganetraharo bhargo bhavaghno bhaktimannidhih ॥ 69 ॥

bhadro bhadraprado bhadravahano bhaktavatsalah ।
bhavajno bandhavicchetta bhavatito’bhayankarah ॥ 70 ॥

bhavabhavavinirmukto bharupo bhavito bharah ।
bhutamuktavalitantuh bhutapurvo bhujangabhrt ॥ 71 ॥

bhuma bhutapatirbhavyo bhurbhuvovyahrtipriyah ।
bhrnginatyapramanajno bhramarayitanatyakrt ॥ 72 ॥

bhrajisnurbhavanagamyo bhrantijnanavinasanah ।
manisi manujadhiso mithyapratyayanasanah ॥ 73 ॥

manobharta manogamyo mananaikaparayanah ।
manovacobhiragrahyo mahabilakrtalayah ॥ 74 ॥

mayaskaro mahatirthyah kulyah paryah padatmakah ।
maharddhirmahimadharo mahasenagururmahah ॥ 75 ॥

mahakarta mahabhokta mahasamvinmayo madhuh ।
mahatatparyanilayah pratyagbrahmaikyaniscayah ॥ 76 ॥

mahanando mahaskando mahendro mahasannidhih ।
mahamayo mahagraso mahaviryo mahabhujah ॥ 77 ॥

mahogratandavabhijnah paribhramanatandavah ।
manibhadrarcito manyo mayavi mantriko mahan ॥ 78 ॥

mayanatakakrnmayi mayayantravimocakah ।
mayanatyavinodajno mayanatanasiksakah ॥ 79 ॥

midhustamo mrgadharo mrkandutanayapriyah ।
muniratarya aladyah sikatyasca ki~silah ॥ 80 ॥

mocako mohavicchetta modaniyo mahaprabhuh ।
yasasvi yajamanatma yajnabhugyajanapriyah ॥ 81 ॥

yaksaradyajnaphalado yajnamurtiryasaskarah ।
yogagamyo yoganistho yoganando yudhisthirah ॥ 82 ॥

yogayoniryathabhuto yaksagandharvavanditah ।
ravimandalamadhyastho rajogunavivarjitah ॥ 83 ॥

rajarajesvaro ramyo ratrincara vinasanah ।
ratirdatiscatuspadah svatmabandhaharah svabhuh ॥ 84 ॥

rudraksasranmayakalpah kahlarakiranadyutih ।
rohitassthapatirvrksapatirmantri ca vanijah ॥ 85 ॥

lasyamrtabdhilaharipurnenduh punyagocarah ।
varado vamano vandyo varistho vajravarmabhrt ॥ 86 ॥

varabhayaprado brahmapuccho brahmavidam varah ।
vasi varenyo vitato vajrabhrdvarunatmakah ॥ 87 ॥

vahnimandalamadhyastho varsiyan varunesvarah ।
vacyavacakanirmukto vagiso vagagocarah ॥ 88 ॥

vikararahito visnurviradiso viranmayah ।
vighnesvaro vighnaneta saktipanih sarodbhavah ॥ 89 ॥

vijighatso vigatabhirvipipaso vibhavana ।
vidagdhamugdhavesadyo visvatito visokadah ॥ 90 ॥

vidyanidhirvirupakso visvayonirvrsadhvajah ।
vidyutyo vivaho medhyo resmiyo vastupo vasah ॥ 91 ॥

vidvattamo vidurastho visramo vedanamayah ।
viyadadijagatsrasta vividhanandadayakah ॥ 92 ॥

virathrdayapadmastho vidhirvisvadhiko vibhuh ।
virupo visvadigvyapi vitasoko virocanah ॥ 93 ॥

visrantibhurvivasano vighnahanta vinodakah ।
visrnkhalo viyaddheturvisamo vidrumaprabhah ॥ 94 ॥

visvasyayatano varyo vandarujanavatsala ।
vijnanamatro viraja viramo vibudhasraya ॥ 95 ॥

virapriyo vitabhayo vindhyadarpavinasana ।
virabhadro visalakso visnubano visam patih ॥ 96 ॥

vrddhiksayavinirmukto vidyoto visvavancakah ।
vetalanatanaprito vetandatvakkrtambarah ॥ 97 ॥

vedavedyo vedarupo vedavedantavittamah ।
vedantakrtturyapado vaidyutah sukrtod bhavah ॥ 98 ॥

vedarthavidvedayonih vedango vedasamstutah ।
velatilanghikaruno vilasi vikramonnatah ॥ 99 ॥

vaikunthavallabho’varsyo vaisvanaravilocanah ।
vairagyasevadhirvisvabhokta sarvordhvasamsthitah ॥ 100 ॥

vausatkaro vasatkaro hunkarah phatkarah patuh ।
vyakrto vyaprto vyapi vyapyasaksi visaradah ॥ 101 ॥

vyaghrapadapriyo vyaghracarmadhrdvayadhinasanah ।
vyamohanasano vyaso vyakhyamudralasatkarah ॥ 102 ॥

vyuptakeso’tha visado visvakseno visodhakah ।
vyomakeso vyomamurtirvyomakaro’vyayakrtih ॥ 103 ॥

vrato vratapatirvipro variyan ksullakah ksami ।
saktipatakarah saktah sasvatah sreyasam nidhih ॥ 104 ॥

sayanah santamah santah sasakah syamalapriyah ।
sivankarah sivatarah sistahrstah sivagamah ॥ 105 ॥

sighriyassibhya anandah ksayadvirassaro’ksarah ।
suddhasphatikasankasah srutiprastutavaibhavah ॥ 106 ॥

suskyo harityo lopyasca surmyah parnyo’nimadibhuh ।
surasenah subhakarah subhramurtih sucismitah ॥ 107 ॥

sangah pratarano’varyah phenyah saspyah pravahajah ।
sravyah satruharah suli srutismrtividhayakah ॥ 108 ॥

srisivah srisivanathah sriman sripatipujitah ।
srutyah pathyassvatantrasthah katyo nipyah karotibhrt ॥ 109 ॥

sadadharagatah sankhyah sadaksarasamasrayah ।
sadurmirahitah stavyah sadgunaisvaryadayakah ॥ 110 ॥

sakrdvibhatah samvetta sadasatkotivarjitah ।
sattvasamsthah susuptisthah sutalpah satsvarupagah ॥ 111 ॥

sadyojatah sadaradhyah samagah samasamstutah ।
sanatanah samah satyah satyavadi samrddhidah ॥ 112 ॥

samadrstih satyakamah sanakadimunistutah ।
samastabhuvanavyapi samrddhah satatoditah ॥ 113 ॥

sarvakrtsarvajitsarvamayah satvavalambakah ।
sarvadvandvaksayakarah sarvapadvinivarakah ॥ 114 ॥

sarvadrk sarvabhrtsargah sarvahrtkosasamsthitah ।
sarvapriyatamah sarvadaridryaklesanasanah ॥ 115 ॥

sarvavidyanamisana isvaranamadhisvarah ।
sarvajnah sarvadah sthanuh sarvesah samarapriyah ॥ 116 ॥

sarvatitah saratarah sambah sarasvatapradah ।
sarvarthah sarvada tustah sarvasastrarthasammatah ॥ 117 ॥

sarvesvarah sarvasaksi sarvatma saksivarjitah ।
savyatandavasampanno mahatandavavaibhavah ॥ 118 ॥

saspinjarah pasupatistvisimanadhvanam patih ।
sahamanassatyadharma nivyadhi niyamo yamah ॥ 119 ॥

sahasraksah sahasranghrih sahasravadanambujah ।
sahasraksarcitah samrat sandhata sampadalayah ॥ 120 ॥

siddhesah siddhijanakah siddhantah siddhavaibhavah ।
sudharupah suradhyaksah subhruh sukhaghanah sudhih ॥ 121 ॥

suniscitartho raddhantah tatvamarthastapomayah ।
suvratah satyasankalpah svasamvedyah sukhavahah ॥ 122 ॥

sutah sadaspatih surirahantyo vanapo varah ।
sutrabhutah svaprakasah samasilah sadadayah ॥ 123 ॥

sutratma sulabhah svacchah sudarah sundarananah ।
sudyassarasyo vaisanto nadyo’vatyotaco’tha varsakah ॥ 124 ॥

suksmatsuksmatarah suryah suksmasthulatvavarjitah ।
srkavi musnatam nathah pancasadvarnarupabhrt ॥ 125 ॥

somamandalamadhyasthah somah saumyah suhrdvarah ।
sankalpollasanirmuktah samaniragacetanah ॥ 126 ॥

sampannah sankramah satri sandata sakalorjitah ।
sampravrddhah sannikrstah samvimrstah samagradrk ॥ 127 ॥

samprahrstah sannivistah samspastah sampramardanah ।
samyadvamah samyamindrah samsayacchit sahasradrk ॥ 128 ॥

samyamasthah samhrdisthah sampravistah samutsukah ।
samvatsarah kalapurnassurasuranamaskrtah ॥ 129 ॥

samvartagnyudarah sarvantarasthassarvadurgrahah ।
samsantasarvasankalpah samsadisah sadoditah ॥ 130 ॥

sphurandamarunidhvananirjitambhodhinisvanah ।
svacchandah svacchasamvittiranvestavyo’sruto’matah ॥ 131 ॥

svatmasthah svayudhah svami svananyah svamsitakhilah ।
svaharupo vasumanah vatukah ksetrapalakah ॥ 132 ॥

hitah pramata pragvarti sarvopanisadasayah ।
hiranyabahussenanirharikeso disampatih ॥ 133 ॥

hetudrstantanirmukto heturherambajanmabhuh ।
heyadeyavinirmukto helakalitatandavah ॥ 134 ॥

helavinirmitajagaddhemasvasrurhiranmayah ।
jnanalingo gatirjnani jnanagamyo’bhasakah ॥ 135 ॥

uttara pithika ।
iti kuncitapadasya natarajasya sundaram ।
namnam sahasram samproktam maya devi tvadadarat ॥ 1 ॥

sarvamantramayam hyetat na prakasyam kadacana ।
sacchisyaya vinitaya bhaktaya natanayake ॥ 2 ॥

karanganyasasamyuktam proktavyam dhyanasamyutam ।
kanyarthi labhate kanyam dhanarthi dhanamapnuyat ॥ 3 ॥

vidyarthi labhate vidyam putrarthi putramapnuyat ।
yadyat prarthayate martyah tatsarvam labhate dhuvam ॥ 4 ॥

sarvasiddhikaram punyam sarvavidyavivarddhanam ।
sarvasampatpradamidam sarvapadghnamaghapaham ॥ 5 ॥

abhicaraprayogadimahakrtyanivaranam ।
apasmaramahavyadhijvarakusthadinasanam ॥ 6 ॥

atyutpatabhayaksobhaksudravaranakaranam ।
kusmandarudravetalasakinyadibhayapaham ॥ 7 ॥

smaranadeva jantunam brahmahatyadinasanam ।
asmatparataram stotram nasti lokatraye’mbike ॥ 8 ॥

etannamasahasrasya pathanatsakrdeva hi ।
mahapatakayukto’pi sivasayujyamapnuyat ॥ 9 ॥

prayogalaksanam vaksye srnu sailasute’dhuna ।
pancamyamathavastamyam dasamyam va visesatah ॥ 10 ॥

snatva subhasane sthitva dhyayan srinatanayakam ।
prajapetdvadasavrtya sarvankamanavapnuyat ॥ 11 ॥

ardrayam pratararabhya natanathasya sannidhau ।
asayam prajapedetat evam samvatsaratrayam ॥ 12 ॥

tasya bhaktasya devesah natanam darsayetprabhuh ।
bilvavrksasya nikate pradose prajapedidam ॥ 13 ॥

sadbhirmasaimahaisvaryam labhate nacirannarah ।
anena stotrarajena mantritam bhasma dharayet ॥ 14 ॥

bhasmavalokananmrtyurvasyo bhavati tatksanat ।
salilam prasayeddhimanmantrenanena mantritam ॥ 15 ॥

sarvavidyamayo bhutva vyakarotyasrutadikam ।
natakadimahagrantham kurute natra samsayah ॥ 16 ॥

caturthyantam samuccarya namaikam tu tato japet ।
pancaksaram tatha namra sahasram prajapetkramat ॥ 17 ॥

evam trivaram masanam astavimsatike gate ।
nigrahanugrahau kartum saktirasyopajayate ॥ 18 ॥

namnamadau tathante ca pancaksaramahamanum ।
japtva madhyasthitam nama nirnamontam sada’sakrt ॥ 19 ॥

caturthyantam japeddhiman trivarsam ca trivarakaih ।
animadimahasiddhimaciratprapnuyaddhruvam ॥ 20 ॥

sarvesvapi ca lokesu siddhassannacarennarah ।
laksmibijadvayaksiptamadyante nama yassive ॥ 21 ॥

vanchitam sriyamapnoti satyamuktam varanane ।
hrllekhamantrasamyuktam purvavatsamyutam japet ॥ 22 ॥

yogasiddhirbhavettasya tricatuh pancavatsaraih ।
kimatra bahunoktena ya ya siddhirabhipsita ॥ 23 ॥

sa sa siddhirbhavedasya satyameva mayoditam ।
kanthadaghnajale sthitva trivaram prajapedidam ॥ 24 ॥

ripunuccatayecchighramekenaiva dinena sah ।
daksinabhimukho bhutva dhrtvardravasanam sucih ॥ 25 ॥

satrunama samuccarya marayeti padankitam ।
pathedimam stavam krodhatsaptakrtvah tribhirdinaih ॥ 26 ॥

sa ripurmrtyugehasya dhuvamatithyabhagbhavet ।
haridraya natadhisam krtva prananpratisthipet ॥ 27 ॥

pitapuspaissamabhyarcya stotrametajjapennarah ।
stambhayetsakalan lokan kimiha ksudramanusan ॥ 28 ॥

akarsanaya sarvesamuttarabhimukho japet ।
vanchitah yositassarvastatha lokantarasthitah ॥ 29 ॥

yaksasca kinnarascapi rajano vasamapnuyuh ।
kumbhasthitam jalam sprstva trivaram prajapedidam ॥ 30 ॥

mahagrahaganagrastanabhisekam tu karayet ।
jaladarsanamatrena mucyate ca grahadibhih ॥ 31 ॥

akaradijnakarantanamagrathitamuttamam ।
stotrametajjapitva ca pathitva sriyamapnuyat ॥ 32 ॥

pujayitva namabhisca natesapritibhagbhavet ।
kimatra bahunoktena siddhyantyakhilasiddhayah ॥ 33 ॥

saksannatesvaro devo vasyo bhavati sailaje ।
asmatparatara siddhih ka vasti kathaya priye ॥ 34 ॥

niskamastvaciradeva brahmajnanamavapnuyat ।
tasmatsarvaprayatnena yatibhirbrahmacaribhih ॥ 35 ॥

vanasthaisca grhasthaisca sarvairjapyam prayatnatah ।
nityakarmavadevedam stotram japyam sadadarat ॥ 36 ॥

brahmadayo’pi yannamapathasyaiva prasadatah ।
srstisthityantakartaro jagatam cirajivinah ॥ 37 ॥

anye ca munayassarve hayagrivadayah pura ।
pathitva paramam siddhim punaravrttivarjitam ॥ 38 ॥

lebhire tadidam stotram patha tvamapi sailaje ।
asmatparataram vedyam nasti satyam mayoditam ॥ 39 ॥

॥ sribhrngiriti samhitayam srisivakamasundarisameta sri
natarajaraja kuncitapadasahasranamastotram sampurnam ॥

॥ sivam ॥

tatah cintamanimantrena anganyasam, dhyayetkoti raviprabhamiti
phaleratnatripundram iti dhyanam lam prthivyatmana
iti panca pujam ca kuryat ।
bhurbhuvassuvaromiti dikvimokah iti tu visesah ।
cintamani mantrah saniyamam gurupadesat jneyah ॥

yah sivo namarupabhyam ya devi sarvamangala ।
tayoh samsmaranannityam sarvato jayamangalam ॥

॥ mahotsavayatrakramah ॥

mance candrarkabhutesvapi vrsagajaradrajatadrisvathasvaih
somaskandasvarupassvayamurunayane gorathe margano yah ।
sthitva brahmotsavesu trisu ca natapatih pratyaham vithiyatram
krtva snatva saha svam pravisati sivaya kuncitanghrim bhajye’ham ॥

mangalam citsabhesaya mahaniyagunatmane ।
cakravartinutaya srinatarajaya mangalam ॥

॥ natarajarajah subhamatanotu ॥

Also Read:

1000 Names of Sri Nataraja Kunchithapadam Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Nataraja Kunchithapadam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top