Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shanmukha or Sadyojata Mukha Sahasranamavali 5 in Hindi

Shri Shanmukha Sahasranamavali 5 in Hindi:

॥ श्रीषण्मुख अथवा सद्योजातमुखसहस्रनामावलिः ५ ॥

ॐ श्रीगणेशाय नमः ।

सद्योजातमुखपूजा ।

ॐ ब्रह्मभुवे नमः । भवाय । हराय । रुद्राय । मुद्गलाय ।
पुष्कलाय । बलाय । अग्रगण्याय । सदाचाराय । सर्वस्मै । शम्भवे ।
महेश्वराय । ईश्वराय । सहस्राक्षाय । प्रियाय । वरदाय । विद्यायै ।
शङ्कराय । परमेश्वराय । गङ्गाधराय नमः । २० ।

ॐ शूलधराय नमः । परार्थविग्रहाय । शर्वजन्मने । गिरिधन्वने ।
जटाधराय । चन्द्रचूडाय । चन्द्रमौलये । विदुषे ।
विश्वमरेश्वराय । वेदान्तसारसन्दोहाय । कपालिने । नीललोहिताय ।
ध्यानपराय । अपरिच्छेदाय । गौरीभद्राय । गणेश्वराय ।
अष्टमूर्तये । त्रिवर्गस्वर्गसाधनाय । ज्ञानगम्याय ।
दृढप्रज्ञाय नमः । ४० ।

ॐ देवदेवाय नमः । त्रिलोचनाय । वामदेवाय । महादेवाय । वायवे ।
परिबृढाय । दृढाय । विश्वरूपाय । वागीशाय । परिव्राजप्रियाय ।
श्रुतिमुत्प्रदाय । सर्वप्रमाणसंवादिने । वृषाङ्काय । वृषभारूढाय ।
ईशानाय । पिनाकिने । खट्वाङ्गिने । चित्रवेषनिरन्तराय ।
मनोमयमहायोगिने । स्थिरब्रह्माङ्गभुवे नमः । ६० ।

ॐ जटिने नमः । कालानलाय । कृत्तिवाससे । सुभगप्रणवात्मकाय ।
नादचूडाय । सुचक्षुषे । दूर्वाससे । पुरुषासनाय । मृगायुधाय ।
स्कन्दषष्टिपरायणाय । अनादिमध्यनिधनाय । गिरिव्रजपाय ।
कुबेराब्जभानवे । श्रीकण्ठाय । लोकपालकाय । सामान्यदेवाय ।
कोदण्डिने । नीलकण्ठाय । परश्वथिने । विशालाक्षाय नमः । ८० ।

ॐ मृगाप्याय नमः । सुरेशाय । सूर्यतापनाशनाय । ध्येयधाम्ने ।
क्ष्मामात्रे । भगवते । पण्याय । पशुपतये । तार्क्ष्यप्रवर्तनाय ।
प्रेमपदाय । दान्ताय । दयाकराय । दक्षकाय । कपर्दिने ।
कामशासनाय । श्मशाननिलयाय । त्र्यक्षाय । लोककर्मणे ।
भूतपतये । महाकर्मणे नमः । १०० ।

ॐ महौजसे नमः । उत्तमगोपतये । गोप्त्रे । ज्ञानगम्याय । पुरातनाय ।
नीतये । सुनीतये । शुद्धात्मने । सोमाय । सोमरतये । सुधिये ।
सोमपाय । अमृतपाय । सौम्याय । महानिधये । अजातशत्रवे ।
आलोकाय । सम्भाव्याय । हव्यवाहनाय । लोककाराय नमः । १२० ।

ॐ वेदकराय नमः । सूत्रकराय । सनातनाय । महर्षये । कपिलाचार्याय ।
विश्वदीपविलोचनाय । विधायकपाणये । श्रीदेवाय । स्वस्तिदाय ।
सर्वस्मै । सर्वदाय । सर्वगोचराय । विश्वभुजे । विश्वसृजे ।
वर्गाय । कर्णिकारप्रियाय । कवये । शाखायै । गोशाखायै । उत्तमाय
भिषजे नमः । १४० ।

ॐ गङ्गाप्रभवाय नमः । भवपुत्रकाय । स्थपतिस्थिताय ।
विनीतात्मविधेयाय । भूतवाहनसद्गतये । सगणाय । गणकायस्थाय ।
सुकीर्तये । छिन्नसंशयाय । कामदेवाय । कामपलाय । भस्मोद्धूलित
विग्रहाय । भस्मप्रियाय । कामिने । कामदाय । कृतागमाय ।
समावर्ताय । निवृत्तात्मने । धर्मपुष्कराय । सदाशिवाय नमः । १६० ।

ॐ अकलुषाय । चतुर्बाहवे । सर्ववासाय । दुरासदाय । दुर्लभाय ।
दुर्गमाय । सर्वायुधविशारदाय । अध्यात्मयोगिनिलयाय । श्रुतदेवाय ।
तमोवर्द्धनाय । शुभाङ्गाय । रोगसारङ्गाय । जगदीशाय ।
जनार्दनाय । भस्मशुद्धिकराय । ओम्भूर्भुवस्सुवाय । शुद्धविग्रहाय ।
हिरण्यरेतसे । तरणये । मरीचये नमः । १८० ।

ॐ महीपालाय नमः । महाहृदयाय । महातपसे । सिद्धबृन्दनिषेविताय ।
व्याघ्रचर्मधराय । व्याळिने । महाभूताय । महोदयाय ।
अमृतेशाय । अमृतवपुषे । पञ्चयज्ञप्रभञ्जनाय ।
पञ्चविंशतितत्वस्थाय । पारिजाताय । परापराय । सुलभाय ।
शूराय । निधये । वर्णिने । शत्रुतापकराय । शत्रुजिते नमः । २०० ।

ॐ आत्मदाय नमः । क्षपणाय । क्षामाय । ज्ञानपतये । अचलोत्तमाय ।
प्रमाणाय । दुर्जयाय । सुवर्णाय । वाहनाय । धनुर्धराय नमः ।
धनुर्वेदाय । गणराशये । अनन्तदृष्टये । आनताय । दण्डाय ।
दमयित्रे । दमाय । अभिवाद्याय । महाकायाय ।
विश्वकर्मविशारदाय नमः । २२० ।

ॐ वीतरागाय नमः । विनीतात्मने । तपस्विने । भूतवाहनाय ।
उन्मत्तवेषप्रच्छन्नाय । जितकामजनप्रीतये । कल्याणप्रकृतये ।
सर्वलोकप्रजापतये । तपस्विने । तारकाय । धीमते । प्रधानप्रभवे ।
खर्वाय । अन्तर्हितात्मने । लोकपालाय । कल्यादये । कमलेक्षणाय ।
वेदशास्त्रत्वज्ञानाय । नियमानियमाश्रयाय । राहवे नमः । २४० ।

ॐ सूर्याय नमः । शनये । केतवे । विरामाय । विद्रुमच्छवये ।
भक्तिगम्याय । परस्मैब्रह्मणे । मृगबाणार्पणाय । अनघाय ।
अमृतये । अद्रिनिलयाय । स्वान्तरङ्गपक्षाय । जगत्पतये ।
सर्वकर्माचलाय । मङ्गल्याय । मङ्गलप्रदाय । महातपसे ।
दिवसाय । स्वपितुरिष्टाय । तपसे नमः । २६० ।

ॐ स्थविराय नमः । ध्रुवाय । अह्ने । संवत्सराय । व्यालाय । प्रमाणाय
। वामतपसे । सर्वदर्शनाय । अजाय । सर्वेश्वराय । सिद्धाय ।
महातेजसे । महाबलाय । योगिने । योग्याय । महादेवाय । सिद्धिप्रियाय ।
प्रसादाय । श्रीरुद्राय । वसवे नमः । २८० ।

ॐ वसुमनसे नमः । सत्याय । सर्वपापहराय । अमृताय । शाश्वताय ।
शान्ताय । बाणहस्ताय । प्रतापवते । कमण्डलुधराय । धन्विने ।
वेदाङ्गाय । जिष्णवे । भोजनाय । भोक्त्रे । लोकनियन्त्रे ।
दुराधर्षाय । श्रीप्रियाय । महामायाय । सर्पवासाय ।
चतुष्पथाय नमः । ३०० ।

ॐ कालयोगिने नमः । महानन्दाय । महोत्साहाय । महाबुधाय ।
महावीर्याय । भूतचारिणे । पुरन्दराय । निशाचराय । प्रेतचारिने ।
महाशक्तये । महाद्युतये । अनिर्देश्यवपुषे । श्रीमते ।
सर्वाघहारिणे । अतिवायुगतये । बहुश्रुताय । नियतात्मने ।
निजोद्भवाय । ओजस्तेजोद्वितीयाय । नर्तकाय नमः । ३२० ।

ॐ सर्वलोकसाक्षिणे नमः । निघण्टुप्रियाय । नित्यप्रकाशात्मने ।
प्रतापनाय । स्पष्टाक्षराय । मन्त्रसङ्ग्रहाय । युगादिकृते ।
युगप्रलयाय । गम्भीरवृषभवाहनाय । इष्टाय । विशिष्टाय ।
शरभाय । शरजनुषे । अपान्निधये । अधिष्ठानाय । विजयाय ।
जयकालविदे । प्रतिष्ठितप्रमाणाय । हिरण्यकवचाय । हरये नमः । ३४० ।

ॐ विमोचनाय नमः । सुगुणाय । विद्येशाय । विबुधाग्रगाय ।
बलरूपाय । विकर्त्रे । गहनेशाय । करुणायै । करणाय ।
कामक्रोधविमोचनाय । सर्वबुधाय । स्थानदाय । जगदादिजाय ।
दुन्दुभ्याय । ललिताय । विश्वभवात्मने । आत्मनिस्थिराय ।
विश्वेश्वराय नमः । ३६० ।

ॐ वीरभद्राय नमः । वीरासनाय विधये । वीरजेयाय ।
वीरचूडामणये । नित्यानन्दाय । निषद्वराय । सज्जनधराय ।
त्रिशूलाङ्गाय । शिपिविष्टाय । शिवाश्रयाय । बालखिल्याय ।
महाचाराय । बलप्रमथनाय । अभिरामाय । शरवणभवाय ।
सुधापतये । मधुपतये । गोपतये । विशालाय । सर्वसाधनाय ।
ललाटाक्षाय नमः । ३८० ।

ॐ विश्वेश्वराय नमः । संसारचक्रविदे । अमोघदण्डाय ।
मध्यस्थाय । हिरण्याय । ब्रह्मवर्चसे । परमात्मने । परमपदाय ।
व्याघ्रचर्माम्बराय । रुचये । वररुचये । वन्द्याय । वाचस्पतये ।
अहर्निशापतये । विरोचनाय । स्कन्दाय । शास्त्रे । वैवस्वताय ।
अर्जुनाय । शक्तये नमः । ४०० ।

ॐ उत्तमकीर्तये नमः । शान्तरागाय । पुरञ्जयाय । कामारये ।
कैलासनाथाय । भूविधात्रे । रविलोचनाय । विद्वत्तमाय ।
वीरभाद्रेश्वराय । विश्वकर्मणे । अनिवारिताय । नित्यप्रियाय ।
नियतकल्याणगुणाय । पुण्यश्रवणकीर्तनाय । दुरासदाय । विश्वसखाय ।
सुध्येयाय । दुस्स्वप्ननाशनाय । उत्तारणाय । दुष्कृतिघ्ने नमः । ४२० ।

ॐ दुर्धर्षाय नमः । दुस्सहाय । अभयाय । अनादिभुवे ।
लक्ष्मीश्वराय । नीतिमते । किरीटिने । त्रिदशाधिपाय ।
विश्वगोप्त्रे । विश्वभोक्त्रे । सुवीराय । रञ्जिताङ्गाय । जननाय ।
जनजन्मादये । वीधिति ।मते । वसिष्ठाय काश्यपाय । भानवे ।
भीमाय । भीमपराक्रमाय नमः । ४४० ।

ॐ प्रणवाय नमः । सत्यपत्प ।थाचाराय । महाकाराय । महाधनुषे ।
जनाधिपाय । महते देवाय । सकलागमपारगाय । तत्वतत्वेश्वराय ।
तत्वविदे । आकाशात्मने । विभूतये । ब्रह्मविदे । जन्ममृत्युजयाय ।
यज्ञपतये । धन्विने । धर्मविदे । अमोघविक्रमाय । महेन्द्राय ।
दुर्भराय । सेनान्ये नमः । ४६० ।

ॐ यज्ञदाय नमः । यज्ञवाहनाय । पञ्चब्रह्मविदे । विश्वदाय ।
विमलोदयाय । आत्मयोनये । अनाद्यन्ताय । षट्त्रिंशल्लोचनाय ।
गायत्रीवेल्लिताय । विश्वासाय । व्रताकराय । शशिने । गुरुतराय ।
संस्मृताय । सुषेणाय । सुरशत्रुघ्ने । अमोघाय । अमूर्तिस्वरूपिणे ।
विगतजराय । स्वयञ्ज्योतिषे नमः । ४८० ।

ॐ अन्तर्ज्योतिषे नमः । आत्मज्योतिषे । अचञ्चलाय । पिङ्गलाय ।
कपिलाश्रयाय । सहस्रनेत्रधृताय । त्रयीधनाय । अज्ञानसन्धाय ।
महाज्ञानिने । विश्वोत्पत्तये । उद्भवाय । भगायविवस्वते ।
आदिदीक्षाय । योगाचाराय । दिवस्पतये । उदारकीर्तये । उद्योगिने ।
सद्योगिने । सदसन्न्यासाय । नक्षत्रमालिने नमः । ५०० ।

ॐ स्वाधिष्ठाननक्षत्राश्रयाय नमः । सभेशाय । पवित्रप्राणाय ।
पापसमापनाय । नभोगतये । हृत्पुण्डरीकनिलयाय । शुक्रश्येनाय ।
वृषाङ्गाय । पुष्टाय । तक्ष्णाय । स्मयनीयकर्मनाशनाय ।
अधर्मशत्रवे । अध्यक्षाय । पुरुषोत्तमाय । ब्रह्मगर्भाय ।
बृहद्गर्भाय । मर्महेतवे । नागाभरणाय । ऋद्धिमते ।
सुगताय नमः । ५२० ।

ॐ कुमाराय नमः । कुशलागमाय । हिरण्यवर्णाय । ज्योतिष्मते ।
उपेन्द्राय । अनोकहाय । विश्वामित्राय । तिमिरापहाय । पावनाध्यक्षाय ।
द्विजेश्वराय । ब्रह्मज्योतिषे । स्वर्धये । बृहज्ज्योतिषे । अनुत्तमाय ।
मातामहाय । मातरिश्वने । पिनाकधनुषे । पुलस्त्याय । जातुकर्णाय ।
पराशराय नमः । ५४० ।

ॐ निरावरणविज्ञानाय नमः । निरिञ्चाय । विद्याश्रयाय । आत्मभुवे ।
अनिरुद्धाय । अत्रये । महायशसे । लोकचूडामणये । महावीराय ।
चण्डाय । निर्जरवाहनाय । नभस्याय । मुनोबुद्धये । निरहङ्काराय ।
क्षेत्रज्ञाय । जमदग्नये । जलनिधये । विवाहाय । विश्वकाराय ।
अदराय नमः । ५६० ।

ॐ अनुत्तमाय नमः । श्रेयसे । ज्येष्ठाय । निश्रेयसनिलयाय ।
शैलनभसे । कल्पकतरवे । दाहाय । दानपराय । कुविन्दमाय ।
चामुण्डाजनकाय । चरवे । विशल्याय । लोकशल्य निवारकाय ।
चतुर्वेदप्रियाय । चतुराय । चतुरङ्गबलवीराय ।
आत्मयोगसमाधिस्थाय । तीर्थदेवशिवालयाय । विज्ञानरूपाय ।
महारूपाय नमः । ५८० ।

ॐ सर्वरूपाय नमः । चराचराय । न्यायनिर्वाहकाय । न्यायगम्याय ।
निरञ्जनाय । सहस्रमूर्ध्ने । देवेन्द्राय । सर्वशत्रुप्रभञ्जनाय ।
मुण्डाय । विरामाय । विकृताय । दंष्ट्रायै । धाम्ने । गुणात्मारामाय ।
धनाध्यक्षाय । पिङ्गलाक्षाय । नीलश्रिये । निरामयाय ।
सहस्रबाहवे । दुर्वाससे नमः । ६०० ।

ॐ शरण्याय नमः । सर्वलोकाय । पद्मासनाय । परस्मै ज्योतिषे ।
परात्परबलप्रदाय । पद्मगर्भाय । महागर्भाय । विश्वगर्भाय ।
विचक्षणाय । परात्परवर्जिताय । वरदाय । परेशाय ।
देवासुरमहामन्त्राय । महर्षये । देवर्षये । देवासुरवरप्रदाय ।
देवासुरेश्वराय । दिव्यदेवासुरमहेश्वराय । सर्वदेवमयाय ।
अचिन्त्याय नमः । ६२० ।

ॐ देवतात्मने नमः । आत्मसम्भवाय । ईशानेशाय । सुपूजितविग्रहाय ।
देवसिंहाय । विबुधाग्रगाय । श्रेष्ठाय । सर्वदेवोत्तमाय ।
शिवध्यानरतये । श्रीमच्छिखण्डिने । पार्वतीप्रियतमाय ।
वज्रहस्तसंविष्टम्भिने । नारसिंहनिपातनाय । ब्रह्मचारिणे ।
लोकचारिणे-धर्मचारिणे । सुधाशनाधिपाय । नन्दीश्वराय ।
नग्नव्रतधराय । लिङ्गरूपाय । सुराध्यक्षाय नमः । ६४० ।

ॐ सुरापघ्नाय नमः । स्वर्गदाय । सुरमथनस्वनाय । भूजाध्यक्षाय ।
भुजङ्गत्रासाय । धर्मपत्तनाय । डम्भाय । महाडम्भाय ।
सर्वभूतमहेश्वराय । श्मशनवासाय । दिव्यसेतवे । अप्रतिमाकृतये ।
लोकान्तरस्फुटाय । त्र्यम्बकाय । भक्तवत्सलाय । मखद्विषिणे ।
ब्रह्मकन्धररवणाय । वीतरोषाय । अक्षयगुणाय । दक्षाय नमः । ६६० ।

ॐ धूर्जटये नमः । खण्डपरशुशकलाय । निष्कलाय । अनघाय ।
आकाशाय । सकलाधाराय । मृडाय । पूर्णाय । पृथिवीधराय ।
सुकुमाराय । सुलोचनाय । सामगानप्रियाय । अतिक्रूराय । पुण्यकीर्तनाय ।
अनामयाय । तीर्थकराय । जगदाधाराय । जटिलाय । जीवनेश्वराय ।
जीवितान्तकाय नमः । ६८० ।

ॐ अनन्ताय नमः । वसुरेतसे । वसुप्रदाय । सद्गतये । सत्कृतये ।
कालकण्ठाय । कलाधराय । मानिने । महाकालाय । सदसद्भूताय ।
चन्द्रचूडाय । शास्त्रेशाय । लोकगुरवे । लोकनायकाय । नृत्तेशाय ।
कीर्तिभूषणाय । अनपायाय । अक्षराय । सर्वशास्त्राय ।
तेजोमयाय नमः । ७०० ।

ॐ वराय नमः । लोकरक्षाकराय । अग्रगण्याय । अणवे । शुचिस्मिताय ।
प्रसन्नाय । दुर्जयाय । दुरतिक्रमाय । ज्योतिर्मयाय । जगन्नाथाय ।
निराकाराय । ज्वरेश्वराय । तुम्बवीणाय । महाकायाय । विशाखाय ।
शोकनाशनाय । त्रिलोकेशाय । त्रिलोकात्मने । शुद्धाय ।
अधोक्षजाय नमः । ७२० ।

ॐ अव्यक्तलक्षणाय नमः । अव्यक्ताय । व्यक्ताव्यक्ताय । विशाम्पतये ।
परशिवाय । वरेण्याय । नगोद्भवाय । ब्रह्मविष्णुरुद्रपराय ।
हंसवाहनाय । हंसपतये । नमितवेतसाय । विधात्रे । सृष्टिहन्त्रे ।
चतुर्मुखाय । कैलासशिखराय । सर्ववासिने । सदङ्गदाय ।
हिरण्यगर्भाय । गगनभूरिभूषणाय । पूर्वजविधात्रे नमः । ७४० ।

ॐ भूतलाय नमः । भूतपतये । भूतिदाय । भुवनेश्वराय ।
संयोगिने । योगविदुषे । ब्राह्मणाय । ब्राह्मणप्रियाय । देवप्रियाय ।
वेदान्तस्वरूपाय । वेदान्ताय । दैवज्ञाय । विषमार्ताण्डाय ।
विलोलाक्षाय । विषदाय । विषबन्धनाय । निर्मलाय । निरहङ्काराय ।
निरुपद्रवाय । दक्षघ्नाय नमः । ७६० ।

ॐ दर्पघ्नाय नमः । तृप्तिकराय । सर्वज्ञपरिपालकाय ।
सप्तदिग्विजयाय । सहस्रत्विषे । स्कन्दप्रकृतिदक्षिणाय ।
भूतभव्यभवन्नाथाय । प्रभवभ्रान्तिनाशनाय । अर्थाय ।
महाकेशाय । परकार्यैकपण्डिताय । निष्कण्टकाय । नित्यानन्दाय ।
नीप्रजाय निष्प्रजाय ।। सत्वपतये । सात्विकाय । सत्वाय ।
कीर्तिस्तम्भाय । कृतागमाय । अकम्पितगुणगृहिण्याय ग्राहिणे ।नमः । ७८० ।

ॐ अनेकात्मने नमः । अश्ववल्लभाय । शिवारम्भाय । शान्तप्रियाय ।
समञ्जनाय । भूतगणसेविताय । भूतिकृते । भूतिभूषणाय ।
भूतिभावनाय । अकाराय । भक्तमध्यस्थाय । कालाञ्जनाय ।
महावटवृक्षाय । महासत्यभूताय । पञ्चशक्तिपरायणाय ।
परार्थवृत्तये । विवर्तश्रुतिसङ्गराय । अनिर्विण्णगुणग्राहिणे ।
नियतिनिष्कलाय । निष्कलङ्काय नमः । ८०० ।

ॐ स्वभावभद्राय नमः । कङ्काळघ्ने । मध्यस्थाय । सद्रसाय ।
शिखण्डिने । कवचिने । स्थूलिने । जटिने । मुण्डिने । सुशिखण्डिने ।
मेखलिने । खड्गिने । मालिने । सारामृगाय । सर्वजिते । तेजोराशये ।
महामणये । असङ्ख्येयाय । अप्रमेयाय । वीर्यवते नमः । ८२० ।

ॐ कार्यकोविदाय नमः । देवसेनावल्लभाय । वियद्गोप्त्रे ।
सप्तवरमुनीश्वराय । अनुत्तमाय । दुराधर्षाय ।
मधुरप्रदर्शनाय । सुरेशशरणाय । शर्मणे । सर्वदेवाय ।
सताङ्गतये । कलाध्यक्षाय । कङ्काळरूपाय । किङ्किणीकृतवाससे ।
महेश्वराय । महाभर्त्रे । निष्कलङ्काय । विश‍ृङ्खलाय ।
विद्युन्मणये । तरुणाय नमः । ८४० ।

ॐ धन्याय नमः । सिद्धिदाय । सुखप्रदाय । शिल्पिने । महामर्मजाय ।
एकज्योतिषे । निरातङ्काय । नरनारयणप्रियाय । निर्लेपाय ।
निष्प्रपञ्चाय । निर्व्ययाय । व्याघ्रनाशाय । स्तव्याय । स्तवप्रियाय ।
स्तोत्राय । व्याप्तमुक्तये । अनाकुलाय । निरवद्याय । महादेवाय ।
विद्याधराय नमः । ८६० ।

ॐ अणुमात्राय नमः । प्रशान्तदृष्टये । हर्षदाय । क्षत्रघ्नाय ।
नित्यसुन्दराय । स्तुत्यसाराय । अग्रस्तुत्याय । सत्रेशाय । साकल्याय ।
शर्वरीपतये । परमार्थगुरवे । व्याप्तशुचये । आश्रितवत्सलाय ।
सारज्ञाय । स्कन्दानुजाय । महाबाहवे । स्कन्ददूताय । निरञ्जनाय ।
वीरनाथाय । स्कन्ददासाय नमः । ८८० ।

ॐ कीर्तिधराय नमः । कमलाङ्घ्रये । कम्बुकण्ठाय ।
कलिकल्मषनाशनाय । कञ्जनेत्राय । खड्गधराय । विमलाय ।
युक्तविक्रमाय । तपःस्वाराध्याय । तापसाराधिताय । अक्षराय ।
कमनीयाय । कमनीयकरद्वन्द्वाय । कारुण्याय । धर्ममूर्तिमते ।
जितक्रोधाय । दानशीलाय । उमापुत्रसम्भवाय । पद्माननाय ।
तपोरूपाय नमः । ९०० ।

ॐ पशुपाशविमोचकाय नमः । पण्डिताय । पावनकराय । पुण्यरूपिणे ।
पुरातनाय । भक्तेष्टवरप्रदाय । परमाय । भक्तकीर्तिपरायणाय ।
महाबलाय । गदाहस्ताय । विभवेश्वराय । अनन्ताय । वसुदाय ।
धन्वीशाय । कर्मसाक्षिणे । महामताय । सर्वाङ्गसुन्दराय ।
श्रीमदीशाय । दुष्टदण्डिने । सदाश्रयाय नमः । ९२० ।

ॐ मालाधराय नमः । महायोगिने । मायातीताय । कलाधराय । कामरूपिणे ।
ब्रह्मचारिणे । दिव्यभूषणशोभिताय । नादरूपिणे । तमोपहारिणे ।
पीताम्बरधराय । शुभकराय । ईशसूनवे । जितानङ्गाय ।
क्षणरहिताय । गुरवे । भानुगोको ।पप्रणाशिने । भयहारिणे ।
जितेन्द्रियाय । आजानुबाहवे । अव्यक्ताय नमः । ९४० ।

ॐ सुरसंस्तुतकरवैभवाय नमः । पीतामृतप्रीतिकराय । भक्तानां
संश्रयाय । गृहगुह ।सेनापतये । गुह्यरूपाय । प्रजापतये ।
गुणार्णवाय । जातीकवचसुप्रीताय । गन्धलेपनाय । गणाधिपाय ।
धर्मधराय । विद्रुमाभाय । गुणातीताय । कलासहिताय ।
सनकादिसमाराध्याय । सच्चिदानन्दरूपवते । धर्मवृद्धिकराय ।
वाग्मिनामीशाय । सर्वातीताय । सुमङ्गळाय नमः । ९६० ।

ॐ मुक्तिरूपाय नमः । महाग्रासाय । भवरोगप्रणाशनाय ।
भक्तिवश्याय । भक्तिगम्याय । गानशास्त्राय । नित्यप्रियाय ।
निरन्तकाय । निष्कृष्टाय । निरुपद्रवाय । स्वतन्त्रप्रीतिकाय ।
चतुर्वर्गफलप्रदाय । त्रिकालवेत्रे । वाजाय । प्रसवाय । क्रतवे ।
व्यानाय । असवे । आयुषे । वर्ष्मणे नमः । ९८० ।

ॐ श्रद्धायै नमः । क्रीडायै । सौमनसाय । द्रविणाय । संविदे ।
जीवातवे । अनामयाय । अव्ययाय । जैत्राय । पूर्णाय । व्रीहये ।
औषधये । पूष्णे । बृहस्पतये । पुरोडाशाय । बृहद्रथन्तराय ।
बर्हिषे । अश्वमेधाय । पौष्णाय । आग्रयणाय नमः । १००० ।

सद्योजातमुखपूजनं सम्पुर्णम् ।
इति षण्मुखसहस्रनामावलिः सम्पूर्णा ।
ॐ शरवणभवाय नमः ।
ॐ तत्सत् ब्रह्मार्पणमस्तु ।

Also Read:

1000 Names of Sri Shanmukha or Muruga or Subramanyam 5 in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shanmukha or Sadyojata Mukha Sahasranamavali 5 in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top