Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Surya | Sahasranama Stotram 2 Lyrics in English

Shri Surya Sahasranamastotram 2 Lyrics in English:

॥ srisuryasahasranamastotram 2 ॥
srirudrayamale tantre sridevirahasye

atha catustrimsah patalah ।

sribhairava uvaca ।
devadevi mahadevi sarvabhayavaraprade ।
tvam me pranapriya prita varado’ham tava sthitah ॥ 1 ॥

kincit prarthaya me premna vaksye tatte dadamyaham ।

sridevyuvaca ।
bhagavan devadevesa maharudra mahesvara ॥ 2 ॥

yadi deyo varo mahyam varayogyasmyaham yadi ।
devadevasya saviturvada namasahasrakam ॥ 3 ॥

sribhairava uvaca ।
etadguhyatamam devi sarvasvam mama parvati ।
rahasyam sarvadevanam durlabham kamanavaham ॥ 4 ॥

yo devo bhagavan suryo vedakarta prajapatih ।
karmasaksi jagaccaksuh stotum tam kena sakyate ॥ 5 ॥

yasyadirmadhyamantam ca surairapi na gamyate ।
tasyadidevadevasya saviturjagadisituh ॥ 6 ॥

mantranamasahasram te vaksye samrajyasiddhidam ।
sarvapapapaham devi tantravedagamoddhrtam ॥ 7 ॥

mangalyam paustikam caiva raksoghnam pavanam mahat ।
sarvamangalamangalyam sarvapapapranasanam ॥ 8 ॥

dhanadam punyadam punyam sreyaskaram yasaskaram ।
vaksyami paramam tattvam mulavidyatmakam param ॥ 9 ॥

brahmano yat param brahma paranamapi yat param ।
mantranamapi yat tattvam mahasamapi yanmahah ॥ 10 ॥

santanamapi yah santo manunamapi yo manuh ।
yoginamapi yo yogi vedanam pranavasca yah ॥ 11 ॥

grahanamapi yo bhasvan devanamapi vasavah ।
taranamapi yo raja vayunam ca prabhanjanah ॥ 12 ॥

indriyanamapi mano devinamapi yah para ।
naganamapi yo meruh pannaganam ca vasukih ॥ 13 ॥

tejasamapi yo vahnih karananam ca yah sivah ।
savita yastu gayatryah paramatmeti kirtyate ॥ 14 ॥

vaksye paramahamsasya tasya namasahasrakam ।
sarvadaridryasamanam sarvaduhkhavinasanam ॥ 15 ॥

sarvapapaprasamanam sarvatirthaphalapradam ।
jvararogapamrtyughnam sada sarvabhayapradam ॥ 16 ॥

tattvam paramatattvam ca sarvasarottamottamam ।
rajaprasadavijaya-laksmivibhavakaranam ॥ 17 ॥

ayuskaram pustikaram sarvayajnaphalapradam ।
mohanastambhanakrsti-vasikaranakaranam ॥ 18 ॥

adatavyamabhaktaya sarvakamaprapurakam ।
srnusvavahita bhutva suryanamasahasrakam ॥ 19 ॥

asya srisuryanamasahasrasya sribrahma rsih । gayatryam chandah ।
sribhagavan savita devata । hram bijam । sah saktih । hrim kilakam ।
dharmarthakamamoksarthe suryasahasranamapathe viniyogah ॥

dhyanam ॥

kalpantanalakotibhasvaramukham sinduradhulijapa-
varnam ratnakiritinam dvinayanam svetabjamadhyasanam ।
nanabhusanabhusitam smitamukham raktambaram cinmayam
suryam svarnasarojaratnakalasau dorbhyam dadhanam bhaje ॥ 1 ॥

pratyaksadevam visadam sahasramaricibhih sobhitabhumidesam ।
saptasvagam saddhvajahastamadyam devam bhaje’ham mihiram hrdabje ॥ 2 ॥

Om hramhrimsahhamsahsoham savita bhaskaro bhagah ।
bhagavan sarvalokeso bhuteso bhutabhavanah ॥ 3 ॥

bhutatma srstikrt srasta karta harta jagatpatih ।
adityo varado viro viralo visvadipanah ॥ 4 ॥

visvakrd visvahrd bhakto bhokta bhimo’bhayapahah ।
visvatma purusah saksi param brahma parat parah ॥ 5 ॥

pratapavan visvayonirvisveso visvatomukhah ।
kami yogi mahabuddhirmanasvi manuravyayah ॥ 6 ॥

prajapatirvisvavandyo vandito bhuvanesvarah ।
bhutabhavyabhavisyatma tattvatma jnanavan guni ॥ 7 ॥

sattviko rajasastamastamavi karunanidhih ।
sahasrakirano bhasvan bhargavo bhrgurisvarah ॥ 8 ॥

nirguno nirmamo nityo nityanando nirasrayah ।
tapasvi kalakrt kalah kamaniyatanuh krsah ॥ 9 ॥

durdarsah sudaso daso dinabandhurdayakarah ।
dvibhujo’stabhujo dhiro dasabahurdasatigah ॥ 10 ॥

dasamsaphalado visnurjigisurjayavanjayi ।
jatilo nirbhayo bhanuh padmahastah kusirakah ॥ 11 ॥

samahitagatirdhata vidhata krtamangalah ।
martando lokadhrt trata rudro bhadrapradah prabhuh ॥ 12 ॥

aratisamanah santah sankarah kamalasanah ।
avicintyavapuh (100) srestho mahacinakramesvarah ॥ 13 ॥

mahartidamano danto mahamohaharo harih ।
niyatatma ca kaleso dineso bhaktavatsalah ॥ 14 ॥

kalyanakari kamathakarkasah kamavallabhah ।
vyomacari mahan satyah sambhurambhojavallabhah ॥ 15 ॥

samagah pancamo dravyo dhruvo dinajanapriyah ।
trijato raktavahasca raktavastro ratipriyah ॥ 16 ॥

kalayogi mahanado niscalo drsyarupadhrk ।
gambhiraghoso nirghoso ghatahasto mahomayah ॥ 17 ॥

raktambaradharo rakto raktamalyanulepanah ।
sahasrahasto vijayo harigami harisvarah ॥ 18 ॥

mundah kundi bhujangeso rathi surathapujitah ।
nyagrodhavasi nyagrodho vrksakarnah kulandharah ॥ 19 ॥

sikhi candi jati jvali jvalatejomayo vibhuh ।
haimo hemakaro hari haridralasanasthitah ॥ 20 ॥

haridsvo jagadvasi jagatam patiringilah ।
virocano vilasi ca virupakso vikartanah ॥ 21 ॥

vinayako vibhasasca bhaso bhasam patih prabhuh ।
matiman ratiman svakso visalakso visampatih ॥ 22 ॥

balarupo giricaro girpatirgomatipatih ।
gangadharo ganadhyakso ganasevyo ganesvarah ॥ 23 ॥

girisanayanavasi sarvavasi satipriyah ।
satyatmakah satyadharah satyasandhah sahasraguh ॥ 24 ॥

aparamahima mukto muktido moksakamadah ।
murtiman (200) durdharo’murtistutirupo lavatmakah ॥ 25 ॥

praneso vyanado’panasamanodanarupavan ।
casako ghatikarupo muhurto dinarupavan ॥ 26 ॥

pakso masa rturvarsa dinakalesvaresvarah ।
ayanam yugarupasca krtam tretayugastripat ॥ 27 ॥

dvaparasca kalih kalah kalatma kalinasanah ।
manvantaratmako devah sakrastribhuvanesvarah ॥ 28 ॥

vasavo’gniryamo rakso varuno yadasam patih ।
vayurvaisravanam saivyo girijo jalajasanah ॥ 23 ॥

ananto’nantamahima paramesthi gatajvarah ।
kalpantakalanah krurah kalagnih kalasudanah ॥ 30 ॥

mahapralayakrt krtyah kutyasiryugavartanah ।
kalavarto yugadharo yugadih sahakesvarah ॥ 31 ॥

akasanidhirupasca sarvakalapravartakah ।
acintyah subalo balo balakavallabho varah ॥ 32 ॥

varado viryado vagmi vakpatirvagvilasadah ।
sankhyesvaro vedagamyo mantresastantranayakah ॥ 33 ॥

kulacaraparo nutyo nutitusto nutipriyah ।
alasastulasisevyastusta roganivarhanah ॥ 34 ॥

praskandano vibhagasca nirago dasadikpatih ।
vairagyado vimanastho ratnakumbhadharayudhah ॥ 35 ॥

mahapado mahahasto mahakayo mahasayah ।
rgyajuhsamarupasca tvastatharvanasakhilah ॥ 36 ॥

sahasrasakhi sadvrkso mahakalpapriyah puman ।
kalpavrksasca mandaro (300) mandaracalasobhanah ॥ 37 ॥

merurhimalayo mali malayo malayadrumah ।
santanakusumacchannah santanaphalado virat ॥ 38 ॥

ksirambhodhirghrtambhodhirjaladhih klesanasanah ।
ratnakaro mahamanyo vainyo venudharo vanik ॥ 39 ॥

vasanto marasamanto grismah kalmasanasanah ।
varsakalo varsapatih saradambhojavallabhah ॥ 40 ॥

hemanto hemakeyurah sisirah sisuviryadah ।
sumatih sugatih sadhurvisnuh sambo’mbikasutah ॥ 41 ॥

saragrivo maharajah sunando nandisevitah ।
sumerusikharavasi saptapatalagocarah ॥ 42 ॥

akasacari nityatma vibhutvavijayapradah ।
kulakantah kuladriso vinayi vijayi viyat ॥ 43 ॥

visvambhara viyaccari viyadrupo viyadrathah ।
surathah sugatastutyo venuvadanatatparah ॥ 44 ॥

gopalo gomayo gopta pratisthayi prajapatih ।
avedaniyo vedakso mahadivyavapuh surat ॥ 45 ॥

nirjivo jivano mantri maharnavaninadabhrt ।
vasuravartano nityah sarvamnayaprabhuh sudhih ॥ 46 ॥

nyayanirvapanah suli kapali padmamadhyagah ।
trikonanilayascetyo bindumandalamadhyagah ॥ 47 ॥

bahumalo mahamalo divyamaladharo japah ।
japakusumasankaso japapujaphalapradah ॥ 48 ॥

sahasramurdha devendrah sahasranayano ravih ।
sarvatattvasrayo bradhno viravandyo vibhavasuh ॥ 49 ॥

visvavasurvasupatirvasunatho visargavan ।
adiradityalokesah sarvagami (400) kalasrayah ॥ 50 ॥

bhogeso devadevendro narendro havyavahanah ।
vidyadhareso vidyeso yakseso raksano guruh ॥ 51 ॥

raksahkulaikavarado gandharvakulapujitah ।
apsarovandito’jayyo jeta daityanivarhanah ॥ 52 ॥

guhyakesah pisacesah kinnaripujitah kujah ।
siddhasevyah samamnayah sadhusevyah saritpatih ॥ 53 ॥

lalatakso visvadeho niyami niyatendriyah ।
arko’rkakantaratreso’nantabahuralopakah ॥ 54 ॥

alipatradharo’nango’pyambareso’mbarasrayah ।
akaramatrkanatho devanamadirakrtih ॥ 55 ॥

arogyakari canandavigraho nigraho grahah ।
alokakrt tathadityo viradityah prajadhipah ॥ 56 ॥

akasarupah svakara indradisurapujitah ।
indirapujitascendurindralokasrayastvinah ॥ 57 ॥

isana isvarascandra isa ikaravallabhah ।
unnatasyo’pyuruvapurunnatadricaro guruh ॥ 58 ॥

utpalo’pyuccalatketuruccairhayagatih sukhi ।
ukarakarasukhitastathosma nidhirusanah ॥ 59 ॥

anurusarathiscosnabhanurukaravallabhah ।
rnaharta ṝlihasta rṝbhusanabhusitah ॥ 60 ॥

lrptanga lṝmanusthayi lrlṝgandayugojjvalah ।
enankamrtadascinapattabhrd bahugocarah ॥ 61 ॥

ekacakradharascaiko’nekacaksustathaikyadah ।
ekarabijaramana eaiosthamrtakarah ॥ 62 ॥

onkarakaranam brahma aukaraucityamandanah ।
oaudantalirahito mahito mahatam patih ॥ 63 ॥

amvidyabhusano bhusyo laksmiso’mbijarupavan ।
ahsvarupah (500) svaramayah sarvasvaraparatmakah ॥ 64 ॥

amahsvarupamantrangah kalikalanivartakah ।
karmaikavaradah karmasaksi kalmasanasanah ॥ 65 ॥

kacadhvamsi ca kapilah kanakacalacarakah ।
kantah kamah kapih krurah kirah kesanisudanah ॥ 66 ॥

krsnah kapalikah kubjah kamalasrayanah kuli ।
kapalamocakah kasah kasmiraghanasarabhrt ॥ 67 ॥

kujatkinnaragitestah kururajah kulandharah ।
kuvasi kulakaulesah kakaraksaramandanah ॥ 68 ॥

khavasi khetakesanah khangamundadharah khagah ।
khagesvarasca khacarah khecariganasevitah ॥ 69 ॥

kharamsuh khetakadharah khalaharta khavarnakah ।
ganta gitapriyo geyo gayavasi ganasrayah ॥ 70 ॥

gunatito golagatirgucchalo gunisevitah ।
gadadharo gadaharo gangeyavaradah pragi ॥ 71 ॥

gingilo gatilo ganto gakaraksarabhaskarah
ghrniman ghurghuraravo ghantahasto ghatakarah ॥ 72 ॥

ghanacchanno ghanagatirghanavahanatarpitah ।
nanto neso nakarangascandrakunkumavasitah ॥ 73 ॥

candrasrayascandradharo’cyutascampakasannibhah ।
camikaraprabhascandabhanuscandesavallabhah ॥ 74 ॥

cancaccakorakokestascapalascapalasrayah ।
calatpatakascandadriscivaraikadharo’carah ॥ 75 ॥

citkalavardhitascintyascintadhvamsi cavarnavan ।
chatrabhrcchalahrcchandacchurikacchinnavigrahah ॥ 76 ॥

jambunadangado’jato jinendro jambuvallabhah ।
jamvarirjangito jangi janalokatamopahah ॥ 77 ॥

jayakari (600) jagaddharta jaramrtyuvinasanah ।
jagattrata jagaddhata jagaddhyeyo jagannidhih ॥ 78 ॥

jagatsaksi jagaccaksurjagannathapriyo’jitah ।
jakarakaramukuto jhanjachannakrtirjhatah ॥ 79 ॥

jhillisvaro jhakareso jhanjangulikarambujah ।
jhanaksarancitastankastittibhasanasamsthitah ॥ 80 ॥

titkarastankadhari ca thahsvarupasthathadhipah ।
dambharo damarurdindi damariso dalakrtih ॥ 81 ॥

dakinisevito dadhi dadhagulphanguliprabhah ।
nesapriyo navarneso nakarapadapankajah ॥ 82 ॥

taradhipesvarastathyastantrivadanatatparah ।
tripuresastrinetresastrayitanuradhoksajah ॥ 83 ॥

tamastamarasestasca tamoharta tamoripuh ।
tandraharta tamorupastapasam phaladayakah ॥ 84 ॥

tutyadikalanakantastakaraksarabhusanah ।
sthanusthalisthito nityam sthavirah sthandila sthulah ॥ 85 ॥

thakarajanuradhyatma devanayakanayakah ।
durjayo duhkhaha data daridryacchedano dami ॥ 86 ॥

daurbhagyaharta devendro dvadasarabjamadhyagah ।
dvadasantaikavasatirdvadasatma divaspatih ॥ 87 ॥

durgamo daityasamano durago duratikramah ।
durdhyeyo dustavamsaghno dayanatho dayakulah ॥ 88 ॥

damodaro didhitiman dakaraksaramatrkah ।
dharmabandhurdharmanidhirdharmarajo dhanapradah ॥ 89 ॥

dhanadesto dhanadhyakso dharadarso dhurandharah ।
dhurjatiksanavasi ca dharmaksetro dharadhipah ॥ 90 ॥

dharadharo dhurinasca dharmatma dharmavatsalah ।
dharabhrdvallabho dharmi dhakaraksarabhusanah ॥ 91 ॥

namapriyo nandirudro ( 700) neta nitipriyo nayi ।
nalinivallabho nunno natyakrnnatyavardhanah ॥ 92 ॥

naranatho nrpastutyo nabhogami namahpriyah ।
namonto namitaratirnaranarayanasrayah ॥ 93 ॥

narayano nilarucirnamrango nilalohitah ।
nadarupo nadamayo nadabindusvarupakah ॥ 94 ॥

natho nagapatirnago nagarajasrito nagah ।
nakasthito’nekavapurnakaraksaramatrkah ॥ 95 ॥

padmasrayah param jyotih pivaramsah putesvarah ।
pritipriyah premakarah pranatartibhayapahah ॥ 96 ॥

paratrata paradhvamsi purarih purasamsthitah ।
purnanandamayah purnatejah purnesvarisvarah ॥ 97 ॥

patolavarnah patima patalesah paratmavan ।
paramesavapuh pramsuh pramattah pranatestadah ॥ 98 ॥

aparaparadah pinah pitambarapriyah pavih ।
pacanah piculah plustah pramadajanasaukhyadah ॥ 99 ॥

pramodi pratipaksaghnah pakaraksaramatrkah ।
phalam bhogapavargasya phalinisah phalatmakah ॥ 100 ॥

phulladambhojamadhyasthah phulladambhojadharakah ।
sphutadyotih sphutakarah sphatikacalacarakah ॥ 102 ॥

sphurjatkiranamali ca phakaraksaraparsvakah ।
balo balapriyo banto biladhvantaharo bali ॥ 103 ॥

baladirbarbaradhvamsi babolamrtapanakah ।
budho brhaspatirvrkso brhadasvo brhadgatih ॥ 104 ॥

baprstho bhimarupasca bhamayo bhesvarapriyah ।
bhago bhrgurbhrgusthayi bhargavah kavisekharah ॥ 105 ॥

bhagyado bhanudiptango bhanabhisca bhamatrkah ।
mahakalo (800) mahadhyakso mahanado mahamatih ॥ 106 ॥

mahojjvalo manohari manogami manobhavah ।
manado mallaha mallo merumandaramandirah ॥ 107 ॥

mandaramalabharano mananiyo manomayah ।
modito madiraharo martando mundamunditah ॥ 108 ॥

mahavaraho mineso mesago mithunestadah ।
madalaso’marastutyo murarivarado manuh ॥ 109 ॥

madhavo medinisasca madhukaitabhanasanah ।
malyavan medhano maro medhavi musalayudhah ॥ 110 ॥

mukundo murarisano maralaphalado madah ।
madano modakaharo makaraksaramatrkah ॥ 111 ॥

yajva yajnesvaro yanto yoginam hrdayasthitah ।
yatriko yajnaphalado yayi yamalanayakah ॥ 112 ॥

yoganidrapriyo yogakaranam yogivatsalah ।
yastidhari ca yantreso yonimandalamadhyagah ॥ 113 ॥

yuyutsujayado yoddha yugadharmanuvartakah ।
yoginicakramadhyastho yugalesvarapujitah ॥ 114 ॥

yanto yaksaikatilako yakaraksarabhusanah ।
ramo ramanasilasca ratnabhanu rurupriyah ॥ 115 ॥

ratnamauli ratnatungo ratnapithantarasthitah ।
ratnamsumali ratnadhyo ratnakankananupurah ॥ 116 ॥

ratnangadalasadbahu ratnapadukamanditah ।
rohinisasrayo raksakaro ratrincarantakah ॥ 117 ॥

rakaraksararupasca lajjabijasrito lavah ।
laksmibhanurlatavasi lasatkantisca lokabhrt ॥ 118 ॥

lokantakaharo lamavallabho lomaso’ligah ।
lingesvaro linganado lilakari lalambusah ॥ 119 ॥

laksmiva~llokavidhvamsi lakaraksarabhusanah ।
vamano viravirendro vacalo (900) vakpatipriyah ॥ 120 ॥

vacamagocaro vanto vinavenudharo vanam ।
vagbhavo valisadhvamsi vidyanayakanayakah ॥ 121 ॥

vakaramatrkamaulih sambhavestapradah sukah ।
sasi sobhakarah santah santikrcchamanapriyah ॥ 122 ॥

subhankarah suklavastrah sripatih sriyutah srutah ।
srutigamyah saradbijamanditah sistasevitah ॥ 123 ॥

sistacarah subhacarah sesah sevalatadanah ।
sipivistah sibih sukrasevyah saksaramatrkah ॥ 124 ॥

sadananah satkarakah sodasasvarabhusitah ।
satpadasvanasantosi sadamnayapravartakah ॥ 125 ॥

sadsasvadasantustah sakaraksaramatrkah ।
suryabhanuh surabhanuh suribhanuh sukhakarah ॥ 126 ॥

samastadaityavamsaghnah samastasurasevitah ।
samastasadhakesanah samastakulasekharah ॥ 127 ॥

surasuryah sudhasuryah svahsuryah saksaresvarah ।
haritsuryo haridbhanurhavirbhug havyavahanah ॥ 128 ॥

halasuryo homasuryo hutasuryo harisvarah ।
hrambijasuryo hrimsuryo hakaraksaramatrkah ॥ 129 ॥

ḷambijamanditah suryah ksonisuryah ksamapatih ।
ksutsuryah ksantasuryasca ḷanksahsuryah sadasivah ॥ 130 ॥

akarasuryah ksahsuryah sarvasuryah krpanidhih ।
bhuhsuryasca bhuvahsuryah svahsuryah suryanayakah ॥ 131 ॥

grahasurya rksasuryo lagnasuryo mahesvarah ।
rasisuryo yogasuryo mantrasuryo manuttamah ॥ 132 ॥

tattvasuryah parasuryo visnusuryah pratapavan ।
rudrasuryo brahmasuryo virasuryo varottamah ॥ 133 ॥

dharmasuryah karmasuryo visvasuryo vinayakah । (1000)
itidam devadevesi matranamasahasrakam ॥ 134 ॥

devadevasya savituh suryasyamitatejasah ।
sarvasaramayam divyam brahmatejovivardhanam ॥ 135 ॥

brahmajnanamayam punyam punyatirthaphalapradam ।
sarvayajnaphalaistulyam sarvasarasvatapradam ॥ 136 ॥

sarvasreyaskaram loke kirtidam dhanadam param ।
sarvavrataphalodriktam sarvadharmaphalapradam ॥ 137 ॥

sarvarogaharam devi sarirarogyavardhanam ।
prabhavamasya devesi namnam sahasrakasya ca ॥ 138 ॥

kalpakotisatairvarsairnaiva saknomi varnitum ।
yam yam kamamabhidhyayed devanamapi durlabham ॥ 139 ॥

tam tam prapnoti sahasa pathanenasya parvati ।
yah pathecchravayedvapi srnoti niyatendriyah ॥ 140 ॥

sa viro dharminam raja laksmivanapi jayate ।
dhanavanjayate loke putravan rajavallabhah ॥ 141 ॥

ayurarogyavan nityam sa bhavet sampadam padam ।
ravau pathenmahadevi suryam sampujya kaulikah ॥ 142 ॥

suryodaye ravim dhyata labhet kaman yathepsitan ।
sankrantau yah pathed devi trikalam bhaktipurvakam ॥ 143 ॥

iha loke sriyam bhuktva sarvarogaih pramucyate ।
saptamyam suklapakse yah pathadastangate ravau ॥ 144 ॥

sarvarogyamayam deham dharayet kaulikottamah ।
vyatipate pathed devi madhyahne samyatendriyah ॥ 145 ॥

dhanam putran yaso manam labhet suryaprasadatah ।
cakrarcane pathed devi japan mulam ravim smaran ॥ 146 ॥

ravibhutva mahacinakramacaravicaksanah ।
sarvasatrun vijityasu labhellaksmim pratapavan ॥ 147 ॥

yah pathet paradesastho vatukarcanatatparah ।
kantasrito vitabhayo bhavet sa sivasannibhah ॥ 148 ॥

satavartam pathedyastu suryodayayugantare ।
savita sarvalokeso varadah sahasa bhavet ॥ 149 ॥

bahunatra kimuktena pathanadasya parvati ।
iha laksmim sada bhuktva paratrapnoti tatpadam ॥ 150 ॥

ravau devi likhedbhurje mantranamasahasrakam ।
astagandhena divyena nilapuspaharidraya ॥ 151 ॥

pancamrtausadhibhisca nryukpiyusabindubhih ।
vilikhya vidhivanmantri yantramadhye’rnavestitam ॥ 152 ॥

gutim vidhaya samvestya mulamantramanusmaran ।
kanyakartitasutrena vestayedraktalaksaya ॥ 153 ॥

suvarnena ca samvestya pancagavyena sodhayet ।
sadhayenmantrarajena dharayenmurdhni va bhuje ॥ 154 ॥

kim kim na sadhayed devi yanmamapi sudurlabham ।
kustharogi ca suli ca pramehi kuksirogavan ॥ 155 ॥

bhagandharaturo’pyarsi asmarivamsca krcchravan ।
mucyate sahasa dhrtva gutimetam sudurlabham ॥ 156 ॥

vandhya ca kakavandhya ca mrtavatsa ca kamini ।
dharayedgutikametam vaksasi smayatarpita ॥ 157 ॥

vandhya labhet sutam kantam kakavandhyapi parvati ।
mrtavatsa bahun putran surupamsca cirayusah ॥ 158 ॥

rane gatva gutim dhrtva satrunjitva labhecchriyam ।
aksatango maharajah sukhi svapuramaviset ॥ 159 ॥

yo dharayed bhuje nityam rajalokavasankarim ।
gutikam mohanakarsastambhanoccatanaksamam ॥ 150 ॥

sa bhavet suryasankaso mahasa mahasam nidhih ।
dhanena dhanado devi vibhavena ca sankarah ॥ 161 ॥

sriyendro yasasa ramah paurusena ca bhargavah ।
gira brhaspatirdevi nayena bhrgunandanah ॥ 162 ॥

balena vayusankaso dayaya purusottamah ।
arogyena ghatodbhutih kantya purnendusannibhah ॥ 163 ॥

dharmena dharmarajasca ratnai ratnakaropamah ।
gambhiryena tathambhodhirdatrtvena balih svayam ॥ 164 ॥

siddhya sribhairavah saksadanandena cidisvarah ।
kim pralapena bahuna pathedva dharayecchive ॥ 165 ॥

srnuyad yah param divyam suryanamasahasrakam ।
sa bhaved bhaskarah saksat paramanandavigrahah ॥ 166 ॥

svatantrah sa prayatyante tadvisnoh paramam padam ।
idam divyam mahat tattvam suryanamasahasrakam ॥ 167 ॥

aprakasyamadatavyamavaktavyam duratmane ।
abhaktaya kucailaya parasisyaya parvati ॥ 168 ॥

karkasayakulinaya durjanayaghabuddhaye ।
gurubhaktivihinaya nindakaya sivagame ॥ 169 ॥

deyam sisyaya santaya gurubhaktiparaya ca ।
kulinaya subhaktaya suryabhaktirataya ca ॥ 170 ॥

idam tattvam hi tattvanam vedagamarahasyakam ।
sarvamantramayam gopyam gopaniyam svayonivat ॥ 171 ॥

॥ iti srirudrayamale tantre sridevirahasye
suryasahasranamastotranamanirupanam catustrimsah patalah sampurnah ॥ 34 ॥

Also Read 1000 Names of Shri Surya Bhagavan 2:

1000 Names of Sri Surya | Sahasranama Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Surya | Sahasranama Stotram 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top