Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Varaha | Sahasranama Stotram Lyrics in English

Shri Varaha Sahasranamastotram Lyrics in English:

॥ srivarahasahasranamastotram ॥

sankara uvaca
yah pujayetparatmanam srimusnesam mahaprabhum ।
varahasya sahasrena namnam puspasahasrakaih ॥ 1 ॥

hatakantakasamrajyam labhate natra samsayah ।
parvatyuvaca
kim tannamasahasram me yena samrajyamapnuyat ॥ 2 ॥

bruhi sankara tatpritya varahasya mahatmanah ।
srutva varahamahamyam na trptirjayate kvacit ॥ 3 ॥

ko nu trpyeta tanubhrdgunasaravidam vara ।
sankara uvaca
srnu devi pravaksyami pavitram mangalam param ॥ 4 ॥

dhanyam yasasyamayusyam gopyadgopyataram mahat ।
idam pura na kasyapi proktam gopyam tavapi ca ॥ 5 ॥

tatha’pi ca pravaksyami madangardhasaririni ।
sadasiva rsistasya varaho devata smrtah ॥ 6 ॥

chando’nustup visvaneta kilakam ca saragrabhrt ।
hrim bijamastram klinkarah kavacam srimihocyate ॥ 7 ॥

visvatma paramo mantro mantrarajamudirayet ।
hunkaram hrdaye nyasya varahayeti murdhani ॥ 8 ॥

bhurbhuvah svah sikhayam ca netrayorbhupatim nyaset ।
sarvajnaya namo’stram ca srim hrim klim hum ca bhumapi ॥ 9 ॥

ham him hum haim haum ha iti sviyangusthadvayadikah ।
evam svangakrtanyaso mantrametamudirayet ॥ 10 ॥

namah svetavarahaya namaste paramatmane ।
laksminathaya nathaya srimusna brahmane namah ॥ 11 ॥

Om srivaraho bhuvarahah param jyotih paratparah ।
paramah purusah siddho vibhurvyomacaro bali ॥ 12 ॥

advitiyah param brahma saccidanandavigrahah ।
nirdvandvo nirahankaro nirmayo niscayalo’malah ॥ 13 ॥

visikho visvarupasca visvadrgvisvabhavanah ।
visvatma visvaneta ca vimalo viryavardhanah ॥ 14 ॥

visvakarma vinodi ca visveso visvamangalah ।
visvo vasundharanatho vasureta virodhahrt ॥ 15 ॥

hiranyagarbho haryasvo daityarirharisevitah ।
mahatapa mahadarso manojno naikasadhanah ॥ 16 ॥

sarvatma sarvavikhyatah sarvasaksi satam patih ।
sarvagah sarvabhutatma sarvadosavivarjitah ॥ 17 ॥

sarvabhutahito’sangah satyah satyavyavasthitah ।
satyakarma satyapatih sarvasatyapriyo matah ॥ 18 ॥

adhivyadhibhiyo harta mrgango niyamapriyah ।
balavirastapah srestho gunakarta guni bali ॥ 19 ॥

anantah prathamo mantrah sarvabhavavidavyayah ।
sahasranama cananto’nantarupo ramesvarah ॥ 20 ॥

agadhanilayo’paro nirakaro nirayudhah ।
amoghadrgameyatma vedavedyo visam patih ॥ 21 ॥

vihrtirvibhavo bhavyo bhavahino bhavantakah ।
bhaktapriyah pavitranghrih sunasah pavanarcitah ॥ 22 ॥

bhajaniyaguno’drsyo bhadro bhadrayasa harih ।
vedantakrdvedavandyo vedadhyayanatatparah ॥ 23 ॥

vedagopta dharmagopta vedamargapravartakah ।
vedantavedyo vedatma vedatito jagatpriyah ॥ 24 ॥

janardano janadhyakso jagadiso janesvarah ।
sahasrabahuh satyatma hemango hemabhusanah ॥ 25 ॥

harida(ta)svapriyo nityo harih purno halayudhah ।
ambujakso’mbujadharo nirjarasca nirankusah ॥ 26 ॥

nisthuro nityasantoso nityanandapadapradah ।
nirjareso niralambo nirguno’pi gunanvitah ॥ 27 ॥

mahamayo mahaviryo mahateja madoddhatah ।
mano’bhimani mayavi manado manala(ra)ksanah ॥ 28 ॥

mando mani manah kalpo mahakalpo mahesvarah ।
mayapatirmanapatirmanasah patirisvarah ॥ 29 ॥

aksobhyo bahya anandi anirdesyo’parajitah ।
ajo’nanto’prameyasca sadanando janapriyah ॥ 30 ॥

anantagunagambhira ugrakrtparivestanah ।
jitendriyo jitakrodho jitamitro jayo’jayah ॥ 31 ॥

sarvaristartiha sarvahrdantaranivasakah ।
antaratma paratma ca sarvatma sarvakarakah ॥ 32 ॥

guruh kavih kitih kantah kanjaksah khagavahanah ।
susarma varadah sarngi sudasabhistadah prabhuh ॥ 33 ॥

jhillikatanayah presi jhillikamuktidayakah ।
gunajitkathitah kalah krodah kolah sramapahah ॥ 34 ॥

kitih krpakarah svami sarvadrksarvagocarah ।
yogacaryo mato vastu brahmanyo vedasattamah ॥35 ॥

mahalambosthakascaiva mahadevo manoramah ।
urdhvabahuribhasthulah syenah senapatih khanih ॥ 36 ॥

dirghayuh sankarah kesi sutirtho meghanihsvanah ।
ahoratrah suktavakah suhrnmanyah suvarcalah ॥ 37 ॥

sarabhrtsarvasarasca sarvagra(gra)hah sadagatih ।
suryascandrah kujo jnasca devamantri bhrguh sanih ॥ 38 ॥

rahuh keturgrahapatiryajnabhrdyajnasadhanah ।
sahasrapatsahasraksah somakantah sudhakarah ॥ 39 ॥

yajno yajnapatiryaji yajnango yajnavahanah ।
yajnantakrdyajnaguhyo yajnakrdyajnasadhakah ॥ 40 ॥

idagarbhah sravatkarno yajnakarmaphalapradah ।
gopatih sripatirghonastrikalajnah sucisravah ॥ 41 ॥

sivah sivatarah surah sivapresthah sivarcitah ।
suddhasattvah surartighnah ksetrajno’ksara adikrt ॥ 42 ॥

sankhi cakri gadi khadgi padmi candaparakramah
candah kolahalah sarngi svayambhuragryabhugvibhuh ॥ 43 ॥

sadacarah sadarambho duracaranivartakah ।
jnani jnanapriyo’vajno jnanado’jnanado yami ॥ 44 ॥

layodakavihari ca samaganapriyo gatih ।
yajnamurtistrilokesastridhama kaustubhojjvalah ॥ 46 ॥

srivatsalanchanah srimansridharo bhudharo’rbhakah ।
varuno varuno vrkso vrsabho vardhano varah ॥ 47 ॥

yugadikrdyugavartah pakso masa rturyugah ।
vatsaro vatsalo vedah sipivistah sanatanah ॥ 48 ॥

indratrata bhayatrata ksudrakrtksudranasanah ।
mahahanurmahaghoro mahadiptirmahavratah ॥ 49 ॥

mahapado mahakalo mahakayo mahabalah ।
gambhiraghoso gambhiro gabhiro ghurghurasvanah ॥ 50 ॥

onkaragarbho nyagrodho vasatkaro hutasanah ।
bhuyanbahumato bhuma visvakarma visampatih ॥ 51 ॥

vyavasayo’ghamarsasca vidito’bhyutthito mahah ।
balabidbalavandandi vakradamstro vaso vasi ॥ 52 ॥

siddhah siddhipradah sadhyah siddhasankalpa urjavan ।
dhrtarirasahayasca sumukho badavamukhah ॥ 53 ॥

vasurvasumanah samasariro vasudhapradah ।
pitambari vasudevo vamano jnanapanjarah ॥ 54 ॥

nityatrpto niradharo nihsango nirjitamarah ।
nityamukto nityavandyo muktavandyo murantakah ॥ 55 ॥

bandhako mocako rudro yuddhasenavimardanah ।
prasarano nisedhatma bhiksurbhiksupriyo rjuh ॥ 56 ॥

mahahamso bhiksurupi mahakando mahasanah ।
manojavah kalakalah kalamrtyuh sabhajitah ॥ 57 ॥

prasanno nirvibhavasca bhuvidari durasadah ।
vasano vasavo visvavasavo vasavapriyah ॥ 58 ॥

siddhayogi siddhakamah siddhikamah subharthavit ।
ajeyo vijayindrasca visesajno vibhavasuh ॥ 59 ॥

iksamatrajagatsrasta bhrubhanganiyatakhilah ।
mahadhvago digiseso munimanyo munisvarah ॥ 60 ॥

mahakayo vajrakayo varado vayuvahanah ।
vadanyo vajrabhedi ca madhuhrtkalidosaha ॥ 61 ॥

vagisvaro vajasano vanaspatyo manoramah ।
subrahmanyo brahmadhano brahmanyo brahmavardhanah ॥ 62 ॥

vistambhi visvahastasca visvaho visvatomukhah ।
atulo vasuvego’rkah samrat samrajyadayakah ॥ 63 ॥

saktipriyah saktirupo marasaktivibhanjanah ।
svatantrah sarvatantrajno mimamsitagunakarah ॥ 64 ॥

anirdesyavapuh sriso nityasrirnityamangalah ।
nityotsavo nijanando nityabhedi nirasrayah ॥ 65 ॥

antascaro bhavadhiso brahmayogi kalapriyah ।
gobrahmanahitacaro jagaddhitamahavratah ॥ 66 ॥

durdhyeyasca sadadhyeyo durvasadivibodhanah ।
durapo durdhiyam gopyo duraddurah samipagah ॥ 67 ॥

vrsakapih kapih karyah karanah karanakramah ।
jyotisam mathanajyotih jyotiscakrapravartakah ॥ 68 ॥

prathamo madhyamastarah sutiksnodarkakaryavan ।
surupasca sadavetta sumukhah sujanapriyah ॥ 69 ॥

mahavyakaranacaryah siksakalpapravartakah ।
svacchaschandomayah svecchasvahitarthavinasanah ॥ 70 ॥

sahasi sarvahanta ca sammato’nindito’sakrt ।
kamarupah kamapalah sutirthyo’tha ksapakarah ॥ 71 ॥

jvali visalasca paro vedakrjjanavardhanah ।
vedyo vaidyo mahavedi viraha visamo mahah ॥ 72 ॥

itibhanurgrahascaiva pragraho nigraho’gniha ।
utsargah sannisedhasca supratapah pratapadhrt ॥ 73 ॥

sarvayudhadharah salah surupah sapramodanah ।
catuskiskuh saptapadah simhaskandhastrimekhalah ॥ 74 ॥

sudhapanarato’righnah suramedyah sulocanah ।
tattvavittattvagopta ca paratattvam prajagarah ॥ 75 ॥

isana isvaro’dhyakse mahameruramoghadrk ।
bhedaprabhedavadi ca svadvaitaparinisthitah ॥ 76 ॥

bhagahari vamsakaro nimittastho nimittakrt ।
niyanta niyamo yanta nandako nandivardhanah ॥ 77 ॥

sadvimsako mahavisnurbrahmajno brahmatatparah ।
vedakrnnama canantanama sabdatigah krpah ॥ 78 ॥

dambho dambhakaro dambhavamso vamsakaro varah ।
ajanirjanikarta ca suradhyakse yugantakah ॥ 79 ॥

darbharoma budhadhyakse manukulo madoddhatah ।
santanuh sankarah suksmah pratyayascandasasanah ॥ 80 ॥

vrttanaso mahagrivah kumbugrivo mahanrnah ।
vedavyaso devabhutirantaratma hrdalayah ॥ 81 ॥

mahabhago mahasparso mahamatro mahamanah ।
mahodaro mahosthasca mahajihvo mahamukhah ॥ 82 ॥

puskarastumburuh kheti sthavarah sthitimattarah ।
svasayudhah samarthasca vedarthah susamahitah ॥ 83 ॥

vedasirsah prakasatma pramodah samagayanah ।
antarbhavyo bhavitatma mahidaso divaspatih ॥ 84 ॥

mahasudarsano vidvanupaharapriyo’cyutah ।
analo dvisapho guptah sobhano niravagrahah ॥ 85 ॥

bhasakaro mahabhargah sarvadesavibhagakrt ।
kalakantho mahakeso lomasah kalapujitah ॥ 86 ॥

asevano’vasanatma buddhyatma raktalocanah ।
narango narakoddharta ksetrapalo duristaha ॥ 87 ॥

hunkaragarbho digvasah brahmendradhipatirbalah ।
varcasvi brahmavadanah ksatrabahurviduragah ॥ 88 ॥

caturthapaccatuspacca caturvedapravartakah ।
caturhotrakrdavyaktah sarvavarnavibhagakrt ॥ 89 ॥

mahapatirgrhapatirvidyadhiso visampatih ।
aksaro’dhoksajo’dhurto raksita raksasantakrt ॥ 90 ॥

rajahsattvatamohanta kutasthah prakrteh parah ।
tirthakrttirthavasi ca tirtharupo hyapam patih ॥ 91 ॥

punyabijah puranarsih pavitrah paramotsavah ।
suddhikrcchuddhidah suddhah suddhasattvanirupakah ॥ 92 ॥

suprasannah subharho’tha subhaditsuh subhapriyah ।
yajnabhagabhujam mukhyo yaksaganapriyo bali ॥ 93 ॥

samo’tha modo modatma modado moksadasmrtih ।
parayanah prasadasca lokabandhurbrhaspatih ॥ 94 ॥

lilavataro jananavihino janmanasanah ।
mahabhimo mahagarto mahesvaso mahodayah ॥ 95 ॥

arjuno bhasurah prakhyo vidoso vistarasravah ।
sahasrapatsabhagyasca punyapako duravyayah ॥ 96 ॥

krtyahino mahavagmi mahapapavinigrahah ।
tejo’pahari balavan sarvada’rividusakah ॥ 97 ॥

kavih kanthagatih kostho manimuktajalaplutah ।
aprameyagatih krsno hamsascaiva sucipriyah ॥ 98 ॥

vijayindrah surendrasca vagindro vakpatih prabhuh ।
tirascinagatih suklah saragrivo dharadharah ॥ 99 ॥

prabhatah sarvatobhadro mahajanturmahausadhih ।
praneso vardhakastivrapravesah parvatopamah ॥ 100 ॥

sudhasiktah sadasyastho rajarat dandakantakah ।
urdhvakeso’jamidhasca pippalado bahusravah ॥ 101 ॥

gandharvo’bhyuditah kesi virapeso visaradah ।
hiranyavasah stabdhakso brahmalalitasaisavah ॥ 102 ॥

padmagarbho jambumali suryamandalamadhyagah ।
candramandalamadhyasthah karabhagagnisamsrayah ॥ 103 ॥

ajigartah sakalagryah sandhanah simhavikramah ।
prabhavatma jagatkalah kalakalo brhadrathah ॥ 104 ॥

sarango yatamanyasca satkrtih sucimandalah ।
kumarajidvanecari saptakanyamanoramah ॥ 105 ॥

dhumaketurmahaketuh paksiketuh prajapatih ।
urdhvareta balopayo bhutavartah sajangamah ॥ 106 ॥

ravirvayurvidhata ca siddhanto niscalo’calah ।
asthanakrdameyatma’nukulascadhiko bhuvah ॥ 107 ॥

hrasvah pitamaho’narthah kalaviryo vrkodarah ।
sahisnuh sahadevasca sarvajicchatrutapanah ॥ 108 ॥

pancaratraparo hamsi pancabhutapravartakah ।
bhurisravah sikhandi ca suyajnah satyaghosanah ॥ 109 ॥

pragadhah pravano hari pramanam pranavo nidhih ।
mahopanisado vak ca vedanidah kiritadhrt ॥ 110 ॥

bhavarogabhisagbhavo bhavasadhyo bhavatigah ।
sad dharmavarjitah kesi karyavitkarmagocarah ॥ 111 ॥

yamavidhvamsanah pasi yamivarganisevitah ।
matango mecako medhyo medhavi sarvamelakah ॥ 112 ॥

manojnadrstirmararinigrahah kamalakarah ।
namadganeso gopidah santanah santatipradah ॥ 113 ॥

bahuprado baladhyakse bhinnamaryadabhedanah ।
anirmuktascarudesnah satyasadhah suradhipah ॥ 114 ॥

avedaniyo’vedyasca taranastaruno’runah ।
sarvalaksanalaksanyah sarvalokavilaksanah ॥ 115 ॥

sarvadaksah sudhadhisah saranyah santavigrahah ।
rohiniso varahasca vyaktavyaktasvarupadhrt ॥ 116 ॥

svargadvarah sukhadvaro moksadvarastrivistapah ।
advitiyah kevalasca kaivalyapatirarhanah ॥ 117 ॥

talapaksastalakaro yantri tantravibhedanah ।
sadrasah kusumastrasca satyamulaphalodayah ॥ 118 ॥

kala kastha muhurtasca manibimbo jagaddhrnih ।
abhayo rudragitasca gunajidgunabhedanah ॥119 ॥

devasuravinirmata devasuraniyamakah ।
prarambhasca viramasca samrajyadhipatih prabhuh ॥120 ॥

pandito gahanarambhah jivano jivanapradah ।
raktadevo devamulah vedamulo manahpriyah ॥121 ॥

viracanah sudhajatah svargadhyakso mahakapih ।
viradrupah prajarupah sarvadevasikhamanih ॥122 ॥

bhagavan sumukhah svargah manjukesah sutundilah ।
vanamali gandhamali muktamalyacalopamah ॥123 ॥

mukto’srpyah suhrdbhrata pita mata para gatih ।
satvadhvanih sadabandhurbrahmarudradhidaivatam ॥124 ॥

samatma sarvadah sankhyah sanmargadhyeyasatpadah ।
sasankalpo vikalpasca karta svadi tapodhanah ॥125 ॥

viraja virajanathah svacchasrngo duristaha ।
ghono bandhurmahacestah puranah puskareksanah ॥126 ॥

ahirbudhnyo munirvisnurdharmayupastamoharah ।
agrahyassasvatah krsnah pravarah paksivahanah ॥127 ॥

kapilah khapathisthasca pradyumno’mitabhojanah ।
sankarsano mahavayustrikalajnastrivikramah ॥128 ॥

purnaprajnah sudhirhrstah prabuddhah samanah sadah ।
brahmandakotinirmata madhavo madhusudanah ॥129 ॥

sasvadekaprakarasca kotibrahmandanayakah ।
sasvadbhaktaparadhinah sasvadanandadayakah ॥130 ॥

sadanandah sadabhasah sada sarvaphalapradah ।
rtumanrtuparnasca visvaneta vibhuttamah ॥131 ॥

rukmangadapriyo’vyango mahalingo mahakapih ।
samsthanasthanadah srasta jahnavivahadhrkprabhuh ॥132 ॥

mandukestapradata ca mahadhanvantarih ksitih ।
sabhapatisesiddhamulascarakadirmahapathah ॥133 ॥

asannamrtyuhanta ca visvasyah prananayakah ।
budho budhejyo dharmejyo vaikunthapatiristadah ॥134 ॥

phalasrutih –
iti svetavarahasya proktam he girikanyake ।
samastabhagyadam punyam bhupatitvapradayakam ॥135 ॥

mahapatakakotighnam rajasuyaphalapradam ।
ya idam pratarutthaya divyam namasahasrakam ॥136 ॥

pathate niyato bhutva mahapapaih pramucyate ।
sahasranamabhirdivyaih pratyaham tulasidalaih ॥137 ॥

pujayedyo varaham tu sraddhaya nisthayanvitah ।
evam sahasranamabhih puspairvathasugandhibhih ॥138 ॥

abhijatakule jato raja bhavati niscitam ।
evam namasahasrena varahasya mahatmanah ॥139 ॥

na daridryamavapnoti na yati narakam dhruvam ।
trikalamekakalam va pathan namasahasrakam ॥ 140 ॥

masamekam japenmartyo bhavisyati jitendriyah ।
mahatim sriyamayusyam vidyam caivadhigacchati ॥ 141 ॥

yo va svetavarahasya divyairnamasahasrakaih ।
pravartayennityapujam datva nirvahamuttamam ॥ 142 ॥

bhavejjanmasahasraistu samrajyadhipatirdhruvam ।
ratrau svetavarahasya sannidhau ya idam pathet ॥ 143 ॥

ksayapasmarakusthadyairmaharogaistatha’paraih ।
masadeva vinirmuktah sa jiveccharadam satam ॥ 144 ॥

sarvesu punyakalesu pathannamasahasrakam ।
sarvapapavinirmukto labhate sasvatam padam ॥ 145 ॥

sahasranamapathanadvarahasya mahatmanah ।
na grahopadravam yati yati satruksayam tatha ॥ 146 ॥

raja ca dasatam yati sarve yanti ca mitratam ।
sriyasca sthiratam yanti yanti sarve’pi sauhrdam ॥ 147 ॥

rajadasyugrahadibhyo vyadhyadhibhyasca kincana ।
na bhayam jayate kvapi vrddhistasya dine dine ॥ 148 ॥

viprastu vidyamapnoti ksatriyo vijayi bhavet ।
vardhusyavibhavam yati vaisyah sudrah sukham vrajet ॥ 149 ॥

sakamah kamamapnoti niskamo moksamapnuyat ।
maharaksasavetalabhutapretapisacakah ॥ 150 ॥

rogah sarpavisadyasca nasyantyasya prabhavatah ।
ya idam srnuyannityam yascapi parikirtayet ।
namangalamavapnoti so’mutreha ca manavah ॥ 151 ॥

namah svetavarahaya namaste paramatmane ।
laksminathaya nathaya srimusnabrahmane namah ॥ 152 ॥

yah pathecchrnuyannityam imam mantram nagatmaje ।
sa papapasanirmuktah prayati paramam gatim ॥ 153 ॥

iti srivarahasahasranamastotram sampurnam ।

Also Read 1000 Names of Shri Varaha:

1000 Names of Sri Varaha| Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Varaha | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top