Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Varaha | Sahasranama Stotram Lyrics in Hindi

Shri Varaha Sahasranamastotram Lyrics in Hindi:

॥ श्रीवराहसहस्रनामस्तोत्रम् ॥

शङ्कर उवाच
यः पूजयेत्परात्मानं श्रीमुष्णेशं महाप्रभुम् ।
वराहस्य सहस्रेण नाम्नां पुष्पसहस्रकैः ॥ १ ॥

हतकण्टकसाम्राज्यं लभाते नात्र संशयः ।
पार्वत्युवाच
किं तन्नामसहस्रं मे येन साम्राज्यमाप्नुयात् ॥ २ ॥

ब्रूहि शङ्कर तत्प्रीत्या वराहस्य महात्मनः ।
श्रुत्वा वराहमाहाम्यं न तृप्तिर्जायते क्वचित् ॥ ३ ॥

को नु तृप्येत तनुभृद्गुणसारविदां वर ।
शङ्कर उवाच
श‍ृणु देवि प्रवक्ष्यामि पवित्रं मङ्गलं परम् ॥ ४ ॥

धन्यं यशस्यमायुष्यं गोप्याद्गोप्यतरं महत् ।
इदं पुरा न कस्यापि प्रोक्तं गोप्यं तवापि च ॥ ५ ॥

तथाऽपि च प्रवक्ष्यामि मदङ्गार्धशरीरिणि ।
सदाशिव ऋषिस्तस्य वराहो देवता स्मृतः ॥ ६ ॥

छन्दोऽनुष्टुप् विश्वनेता कीलकं च शराग्रभृत् ।
ह्रीं बीजमस्त्रं क्लीङ्कारः कवचं श्रीमिहोच्यते ॥ ७ ॥

विश्वात्मा परमो मन्त्रो मन्त्रराजमुदीरयेत् ।
हुङ्कारं हृदये न्यस्य वराहायेति मुर्धनि ॥ ८ ॥

भूर्भुवः स्वः शिखायां च नेत्रयोर्भूपतिं न्यसेत् ।
सर्वज्ञाय नमोऽस्त्रं च श्रीं ह्रीं क्लिं हुं च भूमपि ॥ ९ ॥

हां हीं हूं हैं हौं ह इति स्वीयाङ्गुष्ठद्वयादिकः ।
एवं स्वाङ्गकृतन्यासो मन्त्रमेतमुदीरयेत् ॥ १० ॥

नमः श्वेतवराहाय नमस्ते परमात्मने ।
लक्ष्मीनाथाय नाथाय श्रीमुष्ण ब्रह्मणे नमः ॥ ११ ॥

ॐ श्रीवराहो भूवराहः परं ज्योतिः परात्परः ।
परमः पुरुषः सिद्धो विभुर्व्योमचरो बली ॥ १२ ॥

अद्वितीयः परं ब्रह्म सच्चिदानन्दविग्रहः ।
निर्द्वन्द्वो निरहङ्कारो निर्मायो निश्चयलोऽमलः ॥ १३ ॥

विशिखो विश्वरूपश्च विश्वदृग्विश्वभावनः ।
विश्वात्मा विश्वनेता च विमलो वीर्यवर्धनः ॥ १४ ॥

विश्वकर्मा विनोदी च विश्वेशो विश्वमङ्गलः ।
विश्वो वसुन्धरानाथो वसुरेता विरोधहृत् ॥ १५ ॥

हिरण्यगर्भो हर्यश्वो दैत्यारिर्हरिसेवितः ।
महातपा महादर्शो मनोज्ञो नैकसाधनः ॥ १६ ॥

सर्वात्मा सर्वविख्यातः सर्वसाक्षी सतां पतिः ।
सर्वगः सर्वभूतात्मा सर्वदोषविवर्जितः ॥ १७ ॥

सर्वभूतहितोऽसङ्गः सत्यः सत्यव्यवस्थितः ।
सत्यकर्मा सत्यपतिः सर्वसत्यप्रियो मतः ॥ १८ ॥

आधिव्याधिभियो हर्ता मृगाङ्गो नियमप्रियः ।
बलवीरस्तपः श्रेष्ठो गुणकर्ता गुणी बली ॥ १९ ॥

अनन्तः प्रथमो मन्त्रः सर्वभावविदव्ययः ।
सहस्रनामा चानन्तोऽनन्तरूपो रमेश्वरः ॥ २० ॥

अगाधनिलयोऽपारो निराकारो निरायुधः ।
अमोघदृगमेयात्मा वेदवेद्यो विशां पतिः ॥ २१ ॥

विहृतिर्विभवो भव्यो भवहीनो भवान्तकः ।
भक्तप्रियः पवित्राङ्घ्रिः सुनासः पवनार्चितः ॥ २२ ॥

भजनीयगुणोऽदृश्यो भद्रो भद्रयशा हरिः ।
वेदान्तकृद्वेदवन्द्यो वेदाध्ययनतत्परः ॥ २३ ॥

वेदगोप्ता धर्मगोप्ता वेदमार्गप्रवर्तकः ।
वेदान्तवेद्यो वेदात्मा वेदातीतो जगत्प्रियः ॥ २४ ॥

जनार्दनो जनाध्यक्षो जगदीशो जनेश्वरः ।
सहस्रबाहुः सत्यात्मा हेमाङ्गो हेमभूषणः ॥ २५ ॥

हरिद(ता)श्वप्रियो नित्यो हरिः पूर्णो हलायुधः ।
अम्बुजाक्षोऽम्बुजाधारो निर्जरश्च निरङ्कुशः ॥ २६ ॥

निष्ठुरो नित्यसन्तोषो नित्यानन्दपदप्रदः ।
निर्जरेशो निरालम्बो निर्गुणोऽपि गुणान्वितः ॥ २७ ॥

महामायो महावीर्यो महातेजा मदोद्धतः ।
मनोऽभिमानी मायावी मानदो मानल(र)क्षणः ॥ २८ ॥

मन्दो मानी मनः कल्पो महाकल्पो महेश्वरः ।
मायापतिर्मानपतिर्मनसः पतिरीश्वरः ॥ २९ ॥

अक्षोभ्यो बाह्य आनन्दी अनिर्देश्योऽपराजितः ।
अजोऽनन्तोऽप्रमेयश्च सदानन्दो जनप्रियः ॥ ३० ॥

अनन्तगुणगम्भीर उग्रकृत्परिवेष्टनः ।
जितेन्द्रियो जितक्रोधो जितामित्रो जयोऽजयः ॥ ३१ ॥

सर्वारिष्टार्तिहा सर्वहृदन्तरनिवासकः ।
अन्तरात्मा परात्मा च सर्वात्मा सर्वकारकः ॥ ३२ ॥

गुरुः कविः किटिः कान्तः कञ्जाक्षः खगवाहनः ।
सुशर्मा वरदः शार्ङ्गी सुदासाभीष्टदः प्रभुः ॥ ३३ ॥

झिल्लिकातनयः प्रेषी झिल्लिकामुक्तिदायकः ।
गुणजित्कथितः कालः क्रोडः कोलः श्रमापहः ॥ ३४ ॥

किटिः कृपाकरः स्वामी सर्वदृक्सर्वगोचरः ।
योगाचार्यो मतो वस्तु ब्रह्मण्यो वेदसत्तमः ॥३५ ॥

महालम्बोष्ठकश्चैव महादेवो मनोरमः ।
ऊर्ध्वबाहुरिभस्थूलः श्येनः सेनापतिः खनिः ॥ ३६ ॥

दीर्घायुः शङ्करः केशी सुतीर्थो मेघनिःस्वनः ।
अहोरात्रः सूक्तवाकः सुहृन्मान्यः सुवर्चलः ॥ ३७ ॥

सारभृत्सर्वसारश्च सर्वग्र(ग्रा)हः सदागतिः ।
सूर्यश्चन्द्रः कुजो ज्ञश्च देवमन्त्री भृगुः शनिः ॥ ३८ ॥

राहुः केतुर्ग्रहपतिर्यज्ञभृद्यज्ञसाधनः ।
सहस्रपात्सहस्राक्षः सोमकान्तः सुधाकरः ॥ ३९ ॥

यज्ञो यज्ञपतिर्याजी यज्ञाङ्गो यज्ञवाहनः ।
यज्ञान्तकृद्यज्ञगुह्यो यज्ञकृद्यज्ञसाधकः ॥ ४० ॥

इडागर्भः स्रवत्कर्णो यज्ञकर्मफलप्रदः ।
गोपतिः श्रीपतिर्घोणस्त्रिकालज्ञः शुचिश्रवाः ॥ ४१ ॥

शिवः शिवतरः शूरः शिवप्रेष्ठः शिवार्चितः ।
शुद्धसत्त्वः सुरार्तिघ्नः क्षेत्रज्ञोऽक्षर आदिकृत् ॥ ४२ ॥

शङ्खी चक्री गदी खड्गी पद्मी चण्डपराक्रमः
चण्डः कोलाहलः शार्ङ्गी स्वयम्भूरग्र्यभुग्विभुः ॥ ४३ ॥

सदाचारः सदारम्भो दुराचारनिवर्तकः ।
ज्ञानी ज्ञानप्रियोऽवज्ञो ज्ञानदोऽज्ञानदो यमी ॥ ४४ ॥

लयोदकविहारी च सामगानप्रियो गतिः ।
यज्ञमूर्तिस्त्रिलोकेशस्त्रिधामा कौस्तुभोज्ज्वलः ॥ ४६ ॥

श्रीवत्सलाञ्छनः श्रीमान्श्रीधरो भूधरोऽर्भकः ।
वरुणो वारुणो वृक्षो वृषभो वर्धनो वरः ॥ ४७ ॥

युगादिकृद्युगावर्तः पक्षो मास ऋतुर्युगः ।
वत्सरो वत्सलो वेदः शिपिविष्टः सनातनः ॥ ४८ ॥

इन्द्रत्राता भयत्राता क्षुद्रकृत्क्षुद्रनाशनः ।
महाहनुर्महाघोरो महादीप्तिर्महाव्रतः ॥ ४९ ॥

महापादो महाकालो महाकायो महाबलः ।
गम्भीरघोषो गम्भीरो गभीरो घुर्घुरस्वनः ॥ ५० ॥

ओङ्कारगर्भो न्यग्रोधो वषट्कारो हुताशनः ।
भूयान्बहुमतो भूमा विश्वकर्मा विशाम्पतिः ॥ ५१ ॥

व्यवसायोऽघमर्षश्च विदितोऽभ्युत्थितो महः ।
बलबिद्बलवान्दण्डी वक्रदंष्ट्रो वशो वशी ॥ ५२ ॥

सिद्धः सिद्धिप्रदः साध्यः सिद्धसङ्कल्प ऊर्जवान् ।
धृतारिरसहायश्च सुमुखो बडवामुखः ॥ ५३ ॥

वसुर्वसुमनाः सामशरीरो वसुधाप्रदः ।
पीताम्बरी वासुदेवो वामनो ज्ञानपञ्जरः ॥ ५४ ॥

नित्यतृप्तो निराधारो निःसङ्गो निर्जितामरः ।
नित्यमुक्तो नित्यवन्द्यो मुक्तवन्द्यो मुरान्तकः ॥ ५५ ॥

बन्धको मोचको रुद्रो युद्धसेनाविमर्दनः ।
प्रसारणो निषेधात्मा भिक्षुर्भिक्षुप्रियो ऋजुः ॥ ५६ ॥

महाहंसो भिक्षुरूपी महाकन्दो महाशनः ।
मनोजवः कालकालः कालमृत्युः सभाजितः ॥ ५७ ॥

प्रसन्नो निर्विभावश्च भूविदारी दुरासदः ।
वसनो वासवो विश्ववासवो वासवप्रियः ॥ ५८ ॥

सिद्धयोगी सिद्धकामः सिद्धिकामः शुभार्थवित् ।
अजेयो विजयीन्द्रश्च विशेषज्ञो विभावसुः ॥ ५९ ॥

ईक्षामात्रजगत्स्रष्टा भ्रूभङ्गनियताखिलः ।
महाध्वगो दिगीशेशो मुनिमान्यो मुनीश्वरः ॥ ६० ॥

महाकायो वज्रकायो वरदो वायुवाहनः ।
वदान्यो वज्रभेदी च मधुहृत्कलिदोषहा ॥ ६१ ॥

वागीश्वरो वाजसनो वानस्पत्यो मनोरमः ।
सुब्रह्मण्यो ब्रह्मधनो ब्रह्मण्यो ब्रह्मवर्धनः ॥ ६२ ॥

विष्टम्भी विश्वहस्तश्च विश्वाहो विश्वतोमुखः ।
अतुलो वसुवेगोऽर्कः सम्राट् साम्राज्यदायकः ॥ ६३ ॥

शक्तिप्रियः शक्तिरूपो मारशक्तिविभञ्जनः ।
स्वतन्त्रः सर्वतन्त्रज्ञो मीमांसितगुणाकरः ॥ ६४ ॥

अनिर्देश्यवपुः श्रीशो नित्यश्रीर्नित्यमङ्गलः ।
नित्योत्सवो निजानन्दो नित्यभेदी निराश्रयः ॥ ६५ ॥

अन्तश्चरो भवाधीशो ब्रह्मयोगी कलाप्रियः ।
गोब्राह्मणहिताचारो जगद्धितमहाव्रतः ॥ ६६ ॥

दुर्ध्येयश्च सदाध्येयो दुर्वासादिविबोधनः ।
दुरापो दुर्धियां गोप्यो दूराद्दूरः समीपगः ॥ ६७ ॥

वृषाकपिः कपिः कार्यः कारणः कारणक्रमः ।
ज्योतिषां मथनज्योतिः ज्योतिश्चक्रप्रवर्तकः ॥ ६८ ॥

प्रथमो मध्यमस्तारः सुतीक्ष्णोदर्ककार्यवान् ।
सुरूपश्च सदावेत्ता सुमुखः सुजनप्रियः ॥ ६९ ॥

महाव्याकरणाचार्यः शिक्षाकल्पप्रवर्तकः ।
स्वच्छश्छन्दोमयः स्वेच्छास्वाहितार्थविनाशनः ॥ ७० ॥

साहसी सर्वहन्ता च सम्मतोऽनिन्दितोऽसकृत् ।
कामरूपः कामपालः सुतीर्थ्योऽथ क्षपाकरः ॥ ७१ ॥

ज्वाली विशालश्च परो वेदकृज्जनवर्धनः ।
वेद्यो वैद्यो महावेदी वीरहा विषमो महः ॥ ७२ ॥

ईतिभानुर्ग्रहश्चैव प्रग्रहो निग्रहोऽग्निहा ।
उत्सर्गः सन्निषेधश्च सुप्रतापः प्रतापधृत् ॥ ७३ ॥

सर्वायुधधरः शालः सुरूपः सप्रमोदनः ।
चतुष्किष्कुः सप्तपादः सिंहस्कन्धस्त्रिमेखलः ॥ ७४ ॥

सुधापानरतोऽरिघ्नः सुरमेड्यः सुलोचनः ।
तत्त्ववित्तत्त्वगोप्ता च परतत्त्वं प्रजागरः ॥ ७५ ॥

ईशान ईश्वरोऽध्यक्षे महामेरुरमोघदृक् ।
भेदप्रभेदवादी च स्वाद्वैतपरिनिष्ठितः ॥ ७६ ॥

भागहारी वंशकरो निमित्तस्थो निमित्तकृत् ।
नियन्ता नियमो यन्ता नन्दको नन्दिवर्धनः ॥ ७७ ॥

षड्विंशको महाविष्णुर्ब्रह्मज्ञो ब्रह्मतत्परः ।
वेदकृन्नाम चानन्तनामा शब्दातिगः कृपः ॥ ७८ ॥

दम्भो दम्भकरो दम्भवंशो वंशकरो वरः ।
अजनिर्जनिकर्ता च सुराध्यक्षे युगान्तकः ॥ ७९ ॥

दर्भरोमा बुधाध्यक्षे मानुकूलो मदोद्धतः ।
शन्तनुः शङ्करः सूक्ष्मः प्रत्ययश्चण्डशासनः ॥ ८० ॥

वृत्तनासो महाग्रीवः कुम्बुग्रीवो महानृणः ।
वेदव्यासो देवभूतिरन्तरात्मा हृदालयः ॥ ८१ ॥

महाभागो महास्पर्शो महामात्रो महामनाः ।
महोदरो महोष्ठश्च महाजिह्वो महामुखः ॥ ८२ ॥

पुष्करस्तुम्बुरुः खेटी स्थावरः स्थितिमत्तरः ।
श्वासायुधः समर्थश्च वेदार्थः सुसमाहितः ॥ ८३ ॥

वेदशीर्षः प्रकाशात्मा प्रमोदः सामगायनः ।
अन्तर्भाव्यो भावितात्मा महीदासो दिवस्पतिः ॥ ८४ ॥

महासुदर्शनो विद्वानुपहारप्रियोऽच्युतः ।
अनलो द्विशफो गुप्तः शोभनो निरवग्रहः ॥ ८५ ॥

भाषाकरो महाभर्गः सर्वदेशविभागकृत् ।
कालकण्ठो महाकेशो लोमशः कालपूजितः ॥ ८६ ॥

आसेवनोऽवसानात्मा बुद्ध्यात्मा रक्तलोचनः ।
नारङ्गो नरकोद्धर्ता क्षेत्रपालो दुरिष्टहा ॥ ८७ ॥

हुङ्कारगर्भो दिग्वासाः ब्रह्मेन्द्राधिपतिर्बलः ।
वर्चस्वी ब्रह्मवदनः क्षत्रबाहुर्विदूरगः ॥ ८८ ॥

चतुर्थपाच्चतुष्पाच्च चतुर्वेदप्रवर्तकः ।
चातुर्होत्रकृदव्यक्तः सर्ववर्णविभागकृत् ॥ ८९ ॥

महापतिर्गृहपतिर्विद्याधीशो विशाम्पतिः ।
अक्षरोऽधोक्षजोऽधूर्तो रक्षिता राक्षसान्तकृत् ॥ ९० ॥

रजःसत्त्वतमोहान्ता कूटस्थः प्रकृतेः परः ।
तीर्थकृत्तीर्थवासी च तीर्थरूपो ह्यपां पतिः ॥ ९१ ॥

पुण्यबीजः पुराणर्षिः पवित्रः परमोत्सवः ।
शुद्धिकृच्छुद्धिदः शुद्धः शुद्धसत्त्वनिरूपकः ॥ ९२ ॥

सुप्रसन्नः शुभार्होऽथ शुभदित्सुः शुभप्रियः ।
यज्ञभागभुजां मुख्यो यक्षगानप्रियो बली ॥ ९३ ॥

समोऽथ मोदो मोदात्मा मोददो मोक्षदस्मृतिः ।
परायणः प्रसादश्च लोकबन्धुर्बृहस्पतिः ॥ ९४ ॥

लीलावतारो जननविहीनो जन्मनाशनः ।
महाभीमो महागर्तो महेष्वासो महोदयः ॥ ९५ ॥

अर्जुनो भासुरः प्रख्यो विदोषो विष्टरश्रवाः ।
सहस्रपात्सभाग्यश्च पुण्यपाको दुरव्ययः ॥ ९६ ॥

कृत्यहीनो महावाग्मी महापापविनिग्रहः ।
तेजोऽपहारी बलवान् सर्वदाऽरिविदूषकः ॥ ९७ ॥

कविः कण्ठगतिः कोष्ठो मणिमुक्ताजलाप्लुतः ।
अप्रमेयगतिः कृष्णो हंसश्चैव शुचिप्रियः ॥ ९८ ॥

विजयीन्द्रः सुरेन्द्रश्च वागिन्द्रो वाक्पतिः प्रभुः ।
तिरश्चीनगतिः शुक्लः सारग्रीवो धराधरः ॥ ९९ ॥

प्रभातः सर्वतोभद्रो महाजन्तुर्महौषधिः ।
प्राणेशो वर्धकस्तीव्रप्रवेशः पर्वतोपमः ॥ १०० ॥

सुधासिक्तः सदस्यस्थो राजराट् दण्डकान्तकः ।
ऊर्ध्वकेशोऽजमीढश्च पिप्पलादो बहुश्रवाः ॥ १०१ ॥

गन्धर्वोऽभ्युदितः केशी वीरपेशो विशारदः ।
हिरण्यवासाः स्तब्धाक्षो ब्रह्मलालितशैशवः ॥ १०२ ॥

पद्मगर्भो जम्बुमाली सूर्यमण्डलमध्यगः ।
चन्द्रमण्डलमध्यस्थः करभागग्निसंश्रयः ॥ १०३ ॥

अजीगर्तः शाकलाग्र्यः सन्धानः सिंहविक्रमः ।
प्रभावात्मा जगत्कालः कालकालो बृहद्रथः ॥ १०४ ॥

साराङ्गो यतमान्यश्च सत्कृतिः शुचिमण्डलः ।
कुमारजिद्वनेचारी सप्तकन्यामनोरमः ॥ १०५ ॥

धूमकेतुर्महाकेतुः पक्षिकेतुः प्रजापतिः ।
ऊर्ध्वरेता बलोपायो भूतावर्तः सजङ्गमः ॥ १०६ ॥

रविर्वायुर्विधाता च सिद्धान्तो निश्चलोऽचलः ।
आस्थानकृदमेयात्माऽनुकूलश्चाधिको भुवः ॥ १०७ ॥

ह्रस्वः पितामहोऽनर्थः कालवीर्यो वृकोदरः ।
सहिष्णुः सहदेवश्च सर्वजिच्छात्रुतापनः ॥ १०८ ॥

पाञ्चरात्रपरो हंसी पञ्चभूतप्रवर्तकः ।
भूरिश्रवाः शिखण्डी च सुयज्ञः सत्यघोषणः ॥ १०९ ॥

प्रगाढः प्रवणो हारी प्रमाणं प्रणवो निधिः ।
महोपनिषदो वाक् च वेदनीडः किरीटधृत् ॥ ११० ॥

भवरोगभिषग्भावो भावसाढ्यो भवातिगः ।
षड् धर्मवर्जितः केशी कार्यवित्कर्मगोचरः ॥ १११ ॥

यमविध्वंसनः पाशी यमिवर्गनिषेवितः ।
मतङ्गो मेचको मेध्यो मेधावी सर्वमेलकः ॥ ११२ ॥

मनोज्ञदृष्टिर्मारारिनिग्रहः कमलाकरः ।
नमद्गणेशो गोपीडः सन्तानः सन्ततिप्रदः ॥ ११३ ॥

बहुप्रदो बलाध्यक्षे भिन्नमर्यादभेदनः ।
अनिर्मुक्तश्चारुदेष्णः सत्याषाढः सुराधिपः ॥ ११४ ॥

आवेदनीयोऽवेद्यश्च तारणस्तरुणोऽरुणः ।
सर्वलक्षणलक्षण्यः सर्वलोकविलक्षणः ॥ ११५ ॥

सर्वदक्षः सुधाधीशः शरण्यः शान्तविग्रहः ।
रोहिणीशो वराहश्च व्यक्ताव्यक्तस्वरूपधृत् ॥ ११६ ॥

स्वर्गद्वारः सुखद्वारो मोक्षद्वारस्त्रिविष्टपः ।
अद्वितीयः केवलश्च कैवल्यपतिरर्हणः ॥ ११७ ॥

तालपक्षस्तालकरो यन्त्री तन्त्रविभेदनः ।
षड्रसः कुसुमास्त्रश्च सत्यमूलफलोदयः ॥ ११८ ॥

कला काष्ठा मुहूर्तश्च मणिबिम्बो जगद्धृणिः ।
अभयो रुद्रगीतश्च गुणजिद्गुणभेदनः ॥११९ ॥

देवासुरविनिर्माता देवासुरनियामकः ।
प्रारम्भश्च विरामश्च साम्राज्याधिपतिः प्रभुः ॥१२० ॥

पण्डितो गहनारम्भः जीवनो जीवनप्रदः ।
रक्तदेवो देवमूलः वेदमूलो मनःप्रियः ॥१२१ ॥

विराचनः सुधाजातः स्वर्गाध्यक्षो महाकपिः ।
विराड्रूपः प्रजारूपः सर्वदेवशिखामणिः ॥१२२ ॥

भगवान् सुमुखः स्वर्गः मञ्जुकेशः सुतुन्दिलः ।
वनमाली गन्धमाली मुक्तामाल्यचलोपमः ॥१२३ ॥

मुक्तोऽसृप्यः सुहृद्भ्राता पिता माता परा गतिः ।
सत्वध्वनिः सदाबन्धुर्ब्रह्मरुद्राधिदैवतम् ॥१२४ ॥

समात्मा सर्वदः साङ्ख्यः सन्मार्गध्येयसत्पदः ।
ससङ्कल्पो विकल्पश्च कर्ता स्वादी तपोधनः ॥१२५ ॥

विरजा विरजानाथः स्वच्छश‍ृङ्गो दुरिष्टहा ।
घोणो बन्धुर्महाचेष्टः पुराणः पुष्करेक्षणः ॥१२६ ॥

अहिर्बुध्न्यो मुनिर्विष्णुर्धर्मयूपस्तमोहरः ।
अग्राह्यश्शाश्वतः कृष्णः प्रवरः पक्षिवाहनः ॥१२७ ॥

कपिलः खपथिस्थश्च प्रद्युम्नोऽमितभोजनः ।
सङ्कर्षणो महावायुस्त्रिकालज्ञस्त्रिविक्रमः ॥१२८ ॥

पूर्णप्रज्ञः सुधीर्हृष्टः प्रबुद्धः शमनः सदः ।
ब्रह्माण्डकोटिनिर्माता माधवो मधुसूदनः ॥१२९ ॥

शश्वदेकप्रकारश्च कोटिब्रह्माण्डनायकः ।
शश्वद्भक्तपराधीनः शश्वदानन्ददायकः ॥१३० ॥

सदानन्दः सदाभासः सदा सर्वफलप्रदः ।
ऋतुमानृतुपर्णश्च विश्वनेता विभूत्तमः ॥१३१ ॥

रुक्माङ्गदप्रियोऽव्यङ्गो महालिङ्गो महाकपिः ।
संस्थानस्थानदः स्रष्टा जाह्नवीवाहधृक्प्रभुः ॥१३२ ॥

माण्डुकेष्टप्रदाता च महाधन्वन्तरिः क्षितिः ।
सभापतिसेसिद्धमूलश्चरकादिर्महापथः ॥१३३ ॥

आसन्नमृत्युहन्ता च विश्वास्यः प्राणनायकः ।
बुधो बुधेज्यो धर्मेज्यो वैकुण्ठपतिरिष्टदः ॥१३४ ॥

फलश्रुतिः –
इति श्वेतवराहस्य प्रोक्तं हे गिरिकन्यके ।
समस्तभाग्यदं पुण्यं भूपतित्वप्रदायकम् ॥१३५ ॥

महापातककोटिघ्नं राजसूयफलप्रदम् ।
य इदं प्रातरुत्थाय दिव्यं नामसहस्रकम् ॥१३६ ॥

पठते नियतो भूत्वा महापापैः प्रमुच्यते ।
सहस्रनामभिर्दिव्यैः प्रत्यहं तुलसीदलैः ॥१३७ ॥

पूजयेद्यो वराहं तु श्रद्धया निष्ठयान्वितः ।
एवं सहस्रनामभिः पुष्पैर्वाथसुगन्धिभिः ॥१३८ ॥

अभिजातकुले जातो राजा भवति निश्चितम् ।
एवं नामसहस्रेण वराहस्य महात्मनः ॥१३९ ॥

न दारिद्र्यमवाप्नोति न याति नरकं ध्रुवम् ।
त्रिकालमेककालं वा पठन् नामसहस्रकम् ॥ १४० ॥

मासमेकं जपेन्मर्त्यो भविष्यति जितेन्द्रियः ।
महतीं श्रियमायुष्यं विद्यां चैवाधिगच्छति ॥ १४१ ॥

यो वा श्वेतवराहस्य दिव्यैर्नामसहस्रकैः ।
प्रवर्तयेन्नित्यपूजां दत्वा निर्वाहमुत्तमम् ॥ १४२ ॥

भवेज्जन्मसहस्रैस्तु साम्राज्याधिपतिर्ध्रुवम् ।
रात्रौ श्वेतवराहस्य सन्निधौ य इदं पठेत् ॥ १४३ ॥

क्षयापस्मारकुष्ठाद्यैर्महारोगैस्तथाऽपरैः ।
मासादेव विनिर्मुक्तः स जीवेच्छरदां शतम् ॥ १४४ ॥

सर्वेषु पुण्यकालेषु पठन्नामसहस्रकम् ।
सर्वपापविनिर्मुक्तो लभते शाश्वतं पदम् ॥ १४५ ॥

सहस्रनामपठनाद्वराहस्य महात्मनः ।
न ग्रहोपद्रवं याति याति शत्रुक्षयं तथा ॥ १४६ ॥

राजा च दासतां याति सर्वे यान्ति च मित्रताम् ।
श्रियश्च स्थिरतां यान्ति यान्ति सर्वेऽपि सौहृदम् ॥ १४७ ॥

राजदस्युग्रहादिभ्यो व्याध्याधिभ्यश्च किञ्चन ।
न भयं जायते क्वापि वृद्धिस्तस्य दिने दिने ॥ १४८ ॥

विप्रस्तु विद्यामाप्नोति क्षत्रियो विजयी भवेत् ।
वार्धुष्यविभवं याति वैश्यः शूद्रः सुखं व्रजेत् ॥ १४९ ॥

सकामः काममाप्नोति निष्कामो मोक्षमाप्नुयात् ।
महाराक्षसवेतालभूतप्रेतपिशाचकाः ॥ १५० ॥

रोगाः सर्पविषाद्याश्च नश्यन्त्यस्य प्रभावतः ।
य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नामङ्गलमवाप्नोति सोऽमुत्रेह च मानवः ॥ १५१ ॥

नमः श्वेतवराहाय नमस्ते परमात्मने ।
लक्ष्मीनाथाय नाथाय श्रीमुष्णब्रह्मणे नमः ॥ १५२ ॥

यः पठेच्छृणुयान्नित्यं इमं मन्त्रं नगात्मजे ।
स पापपाशनिर्मुक्तः प्रयाति परमां गतिम् ॥ १५३ ॥

इति श्रीवराहसहस्रनामस्तोत्रं सम्पूर्णम् ।

Also Read 1000 Names of Shri Varaha:

1000 Names of Sri Varaha| Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Varaha | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top