Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Yogeshwari | Sahasranama Stotram Lyrics in English

Shri Yogeshvari Sahasranamastotram Lyrics in English:

॥ sriyogesvarisahasranamastotram ॥

sriganesaya namah ।
sriyogesvaryai namah ।

atha sriyogesvarisahasranamastotram prarambhah ।

Om ya turiya paradevi dosatrayavivarjita ।
sadanandatanuh santa saivahamahameva sa ॥ 1 ॥

yasyah samsmaranadeva ksiyante bhavabhitayah ।
tam namami jagaddhatrim yoginim parayoginim ॥ 2 ॥

mahadadi jagadyasyam jatam rajjubhujangavat ।
sa amba purasamsthana patu yogesvaresvari ॥ 3 ॥

saccidanandarupaya pratice’nantarupine ।
namo vedantavedyaya mahase’mitatejase ॥ 4 ॥

munayo naimisaranye dirghasatraprasangatah ।
prahrstamanasa sutam prapracchuridamadarat ॥ 5 ॥

isvara uvaca
yo nityam pujayeddevim yoginim yogavittamam ।
tasyayuh putrasaukhyam ca vidyadatri bhavatyasau ॥ 6 ॥

yo devibhaktisamyuktastasya laksmisca kinkari ।
rajano vasyatam yanti striyo vai madavihvalah ॥ 7 ॥

yo bhavanim mahamayam pujayennityamadarat ।
aihikam ca sukham prapya parabrahmani liyate ॥ 8 ॥

srivisnuruvaca
deva deva mahadeva nilakantha umapate ।
rahasyam prastumicchami samsayo’sti mahamate ॥ 9 ॥

caracarasya karta tvam samharta palakastatha ।
kasya devyastvaya sambho kriyate stutiranvaham ॥ 10 ॥

japyate paramo mantro dhyayate kim tvaya prabho ।
vada sambho mahadeva tvattah ka paradevata ॥ 11 ॥

prasanno yadi devesa paramesa puratana ।
rahasyam paramam devya krpaya kathaya prabho ॥ 12 ॥

vinabhyasam vina japyam vina dhyanam vinarcanam ।
pranayamam vina homam vina nityodakakriyam ॥ 13 ॥

vina danam vina gandham vina puspam vina balim ।
vina bhutadisuddhim ca yatha devi prasidati ॥ 14 ॥

iti prstastada sambhurvisnuna prabhavisnuna ।
provaca bhagavandevo vikasannetrapankajah ॥ 15 ॥

srisiva uvaca
sadhu sadhu surasrestha prstavanasi sampratam ।
sanmukhasyapi yadgopyam rahasyam tadvadami te ॥ 16 ॥

pura yugaksaye lokankartumicchuh surasuram ।
gunatrayamayi saktiscidrupa”dya vyavasthita ॥ 17 ॥

tasyamaham samutpanno mattastvam jagatahpita ।
tvatto brahma samudbhuto lokakarta mahavibhuh ॥ 18 ॥

brahmano’tharsayo jatastattvaistairmahadadibhih । brahmano rsayo
cetaneti tatah saktirmam kapyalingya tisthati ॥ 19 ॥ kapyalingya tasthusi

aradhita stuta saiva sarvamangalakarini ।
tasyastvanugrahadeva maya praptam param padam ॥ 20 ॥

staumi tam ca mahamayam prasanna ca tatahsiva ।
namani te pravaksyami yogesvaryah subhani ca ॥ 21 ॥

etani prapathedvidvan mayoktani suresvara । namo’ntani suresvara
tasyah stotram mahapunyam svayankalpatprakasitam ॥ 22 ॥

gopaniyam prayatnena pathaniyam prayatnatah ।
tava tatkathayisyami srutva tadavadharaya ॥ 23 ॥

yasyaikakalapathanatsarvevighnah palayitah ।
pathetsahasranamakhyam stotram moksasya sadhanam ॥ 24 ॥

prasanna yogini tasya putratvenanukampate ।
yatha brahmamrtairbrahmakusumaih pujita para ॥ 25 ॥

prasidati tatha tena stutva devi prasidati । sruta devi

asya sriyogesvarisahasranamastotramantrasya
srimahadeva rsih । anustupchandah । sriyogasvari devata ।
hrim bijam । srim saktih । klim kilakam ।
mama sakalakamanasidhyartham ambapuranivasiniprityartham
sahasranamastotrajape viniyogah ।
atha nyasah
mahadevarsaye namah sirasi ।
anustupchandase namah mukhe ।
sriyogasvari devatayai namah hrdaye ।
hrim bijaya namah daksinastane ।
srim saktaye namah vamastane ।
klim kilakaya namah nabhau ।
viniyogaya namah padayoh ॥

Om hrim angusthabhyam namah ।
Om yam tarjanibhyam namah ।
Om yam madhyamabhyam namah ।
Om rudradaye anamikabhyam namah ।
Om yogesvaryai kanisthikabhyam namah ।
Om svaha karatalakaraprsthabhyam namah ॥

evam hrdayadi saḍanganyasah
Om hrim hrdayaya namah ।
Om yam sirase svaha ।
Om yam sikhayai vasat ।
Om rudradaye kavacaya hum ।
Om yogesvaryai netratrayaya vausat ।
Om svaha astraya phat ।
Om bhurbhuvasvaromiti digbandhah ॥

atha dhyanam ।
Om kalabhramyam kataksairalikulabhayadam maulibaddhendurekham
sankham cakram kapalam ḍamarumapi karairudvahantim trinetram । trisikhamapi
simhaskandhadhiruḍham tribhuvanamakhilam tejasa purayantim
dhyayedambajayakhyam tridasaparinatam siddhikamo narendrah ॥ 1 ॥ tridasaparivrtam
iti dhyatva ।
lam prthivyatmakam gandham samarpayami ।
ham akasatmakam puspam samarpayami ।
yam vayvatmakam dhupam samarpayami ।
ram agneyatmakam dipam samarpayami ।
vam amrtatmakam naivedyam samarpayami ।
sam sarvatmakam tambulam samarpayami ।
iti pañcopacaraih sampujya
Om hrim yam yam rudradaye yogesvaryai svaha ।

atha sahasranamastavanam ।
Om yogini yogamaya ca yogapithasthitipriya ।
yogini yogadiksa ca yogarupa ca yogini ॥ 1 ॥

yogagamya yogarata yogihrdayavasini ।
yogasthita yogayuta yogamargarata sada ॥ 2 ॥

yogesvari yoganidra yogadatri sarasvati ।
tapoyukta tapahpritih tapahsiddhiprada para ॥ 3 ॥ taporata tapoyukta

nisumbhasumbhasamhantri raktabijavinasini ।
madhukaitabhahantri ca mahisasuraghatini ॥ 4 ॥

saradendupratikasa candrakotiprakasini ।
mahamaya mahakali mahamari ksudha trsa ॥ 5 ॥

nidra trsna caikavara kalaratrirduratyaya ।
mahavidya mahavani bharati vaksarasvati ॥ 6 ॥

arya brahmi mahadhenurvedagarbha tvadhisvari । kamadhenurvedagarbha
karala vikaralakhya atikalatidipaka ॥ 7 ॥ atikala trtiyaka
ekalinga yogini ca ḍakini bhairavi tatha ।
mahabhairavakendraksi tvasitangi suresvari ॥ 8 ॥

santiscandropamakarsa kalakantih kalanidhih । santiscandrardhamakarsi
sarvasanksobhini saktih sarvahladakari priya ॥ 9 ॥

sarvakarsinika saktih sarvavidravini tatha ।
sarvasammohinisaktih sarvastambhanakarini ॥ 10 ॥ Extra verse
sarvajrmbhanika nama saktih sarvatra sankari ।
mahasaubhagyagambhira pinavrttaghanastani ॥ 11 ॥

ratnakotiviniksipta sadhakepsitabhusana । ratnapitha
nanasastradhara divya vasatiharsitanana ॥ 12 ॥

khaḍgapatradhara devi divyavastra ca yogini ।
sarvasiddhiprada devi sarvasampatprada tatha ॥ 13 ॥
sarvapriyankari caiva sarvamangalakarini ।
sa vaisnavi saiva saivi maharaudri siva ksama ॥ 14 ॥

kaumari parvati caiva sarvamangaladayini ।
brahmi mahesvari caiva kaumari vaisnavi para ॥ 15 ॥

varahi caiva mahendri camunḍa sarvadevata ।
anima mahima siddhirlaghima sivarupika ॥ 16 ॥

vasitvasiddhih prakamya muktiricchastami para ।
sarvakarsinikasaktih sarvahladakari priya ॥ 17 ॥

sarvasammohinisaktih sarvastambhanakarini ।
sarvajrmbhanikanama saktih sarvavasankari ॥ 18 ॥

sarvarthajanikasaktih sarvasampattisankari ।
sarvartharañjinisaktih sarvonmodanakarini ॥ 19 ॥ sarvonmadanakarini ??

sarvarthasadhikasaktih sarvasampattipurika ।
sarvamantramayisaktih sarvadvandvaksayankari ॥ 20 ॥

sarvakamaprada devi sarvaduhkhapramocani ।
sarvamrtyuprasamani sarvavighnanivarini ॥ 21 ॥

sarvangasundari devi sarvasaubhagyadayini ।
sarvaraksakari devi aksavarnavirajita ॥ 22 ॥ aksavarnaparajita

naumi tam ca jagaddhatrim yoganidrasvarupinim ।
sarvasyadya visalaksi nitya buddhisvarupini ॥ 23 ॥

svetaparvatasankasa svetavastra mahasati ।
nilahasta raktamadhya susvetastanamanḍala ॥ 24 ॥

raktapada nilajangha sucitrajaghana vibhuh ।
citramalyambaradhara citragandhanulepana ॥ 25 ॥

japakusumavarnabha raktambaravibhusana ।
raktayudha raktanetra raktakuñcitamurdhaja ॥ 26 ॥

sarvasyadya mahalaksmi nitya buddhisvarupini ।
caturbhuja raktadanta jagadvyapya vyavasthita ॥ 27 ॥

nilañjanacayaprakhya mahadamstra mahanana ।
vistirnalocana devi vrttapinapayodhara ॥ 28 ॥

ekavira kalaratrih saivokta kamada stuta ।
bhima deviti sampujya putrapautrapradayini ॥ 29 ॥

ya sattvikaguna prokta ya visistasarasvati । maya vidyasarasvati
sa devakaryavasati svarupamaparam dadhau ॥ 30 ॥
The verse number is shifted because extra verse above
devi stuta tada gauri svadehattarunim srjat ।
khyata vai kausiki devi tatah krsnabhavatsati ॥ 30 ॥

himacalakrtasthana kaliketi ca visruta ।
mahasarasvatidevi sumbhasuranibarhini ॥ 31 ॥

svetaparvatasankasa svetavastravibhusana ।
nanaratnasamakirna vedavidyavinodini ॥ 32 ॥

sastravratasamayukta bharati sa sarasvati ।
vagisvari pitavarna saivokta kamadalaya ॥ 33 ॥

krsnavarna mahalamba nilotpalavilocana ।
gambhiranabhistrivali vibhusitatanudari ॥ 34 ॥

sukarkasa candrabhasa vrtapinapayodhara । sa karkasa
caturbhuja visalaksi kamini padmalocana ॥ 35 ॥

sakambhari samakhyata sataksi vanasankari । sataksi caiva kirtyate
sucih sakambhari devi pujaniya prayatnatah ॥ 36 ॥

tripura vijaya bhima tara trailokyasundari ।
sambhavi trijaganmata svara tripurasundari ।
kamaksi kamalaksi ca dhrtistripuratapini ॥ 37 ॥

jaya jayanti sivada jalesi caranapriya ।
gajavaktra trinetra ca sankhini caparajita ॥ 38 ॥

mahisaghni subhananda svadha svaha subhanana ।
vidyujjihva trivaktra ca caturvaktra sadasiva ।
kotaraksi sikhirava tripada sarvamangala ।
mayuravadana siddhirbuddhih kakarava sati ॥ 39 ॥

hunkara talakesi ca sarvatara ca sundari ।
sarpasya ca mahajihva pasapanirgarutmati ॥ 40 ॥

padmavati sukesi ca padmakesi ksamavati ।
padmavati suramukhi padmavaktra saḍanana ॥ 41 ॥ padmavati sunasa ca

trivargaphalada maya raksoghni padmavasini ।
pranavesi maholkabha vighnesi stambhini khala ॥ 42 ॥

matrkavarnarupa ca aksaroccarini guha । aksaroccatini
ajapa mohini syama jayarupa balotkata ॥ 43 ॥

varahi vaisnavi jrmbha vatyali daityatapini ।
ksemankari siddhikari bahumaya suresvari ॥ 44 ॥

chinnamurdha chinnakesi danavendraksayankari ।
sakambhari moksalaksmirjambhini bagalamukhi ॥ 45 ॥

asvaruḍha mahaklinna narasimhi gajesvari ।
siddhesvari visvadurga camunḍa savavahana ॥ 46 ॥

jvalamukhi karali ca cipita khecaresvari । tripata
sumbhaghni daityadarpaghni vindhyacalanivasini ॥ 47 ॥

yogini ca visalaksi tatha tripurabhairavi ।
matangini karalaksi gajaruḍha mahesvari ॥ 48 ॥

parvati kamala laksmih svetacalanibha uma । nibha uma (in both pha़iles it is same)
katyayani sankharava ghurghura simhavahini ॥ 49 ॥

narayanisvari canḍi ghantali devasundari ।
virupa vamani kubja karnakubja ghanastani ॥ 50 ॥

nila sakambhari durga sarvadurgartiharini ।
damstrankitamukha bhima nilapatrasirodhara ॥ 51 ॥

mahisaghni mahadevi kumari simhavahini ।
danavamstarjayanti ca sarvakamadugha siva ॥ 52 ॥

kanya kumarika caiva devesi tripura tatha ।
kalyani rohini caiva kalika canḍika para ॥ 53 ॥

sambhavi caiva durga ca subhadra ca yasasvini ।
kalatmika kalatita karunyahrdaya siva ॥ 54 ॥

karunyajanani nitya kalyani karunakara ।
kamadhara kamarupa kalacanḍasvarupini ॥ 55 ॥ kaladanḍasvarupini

kamada karunadhara kalika kamada subha ।
canḍavira canḍamaya canḍamunḍavinasini ॥ 56 ॥

canḍika saktiratyugra canḍika canḍavigraha ।
gajanana simhamukhi grdhrasya ca mahesvari ॥ 57 ॥

ustragriva hayagriva kalaratrirnisacari ।
kankari raudracitkari phetkari bhutaḍamari ॥ 58 ॥ raudrachitkari

varahi sarabhasya ca sataksi mamsabhojani ।
kankali ḍakini kali suklangi kalahapriya ॥ 59 ॥

ulukika sivarava dhumraksi citranadini ।
urdhvakesi bhadrakesi savahasta ca malini ॥ 60 ॥

kapalahasta raktaksi syeni rudhirapayini ।
khaḍgini dirghalambosthi pasahasta balakini ॥ 61 ॥

kakatunḍa patrahasta dhurjati visabhaksini ।
pasughni papahantri ca mayuri vikatanana ॥ 62 ॥

bhayavidhvamsini caiva pretasya pretavahini ।
kotaraksi lasajjihva astavaktra surapriya ॥ 63 ॥

vyattasya dhumanihsvasa tripura bhuvanesvari ।
brhattunḍa canḍahasta pracanḍa canḍavikrama ॥ 64 ॥ danḍahasta

sthulakesi brhatkuksiryamaduti karalini ।
dasavaktra dasapada dasahasta vilasini ॥ 65 ॥

anadyantasvarupa ca krodharupa manogatih । adirantasvarupa adihantasvarupa
manusrutismrtirghranacaksustvagrasanatmika ॥ 66 ॥ tvagrasanarasah ॥

yogimanasasamstha ca yogasiddhipradayika ।
ugrani ugrarupa ca ugratarasvarupini ॥ 67 ॥

ugrarupadhara caiva ugresi ugravasini ।
bhima ca bhimakesi ca bhimamurtisca bhamini ॥ 68 ॥

bhimatibhimarupa ca bhimarupa jaganmayi ।
khaḍginyabhayahasta ca ghantaḍamarudharini ॥ 69 ॥

pasini nagahasta ca yoginyankusadharini ।
yajña ca yajñamurtisca daksayajñavinasini ॥ 70 ॥

yajñadiksadhara devi yajñasiddhipradayini ।
hiranyabahucarana saranagatapalini ॥ 71 ॥

anamnyanekanamni ca nirguna ca gunatmika ।
mano jagatpratistha ca sarvakalyanamurtini ॥ 72 ॥

brahmadisuravandya ca gangadharajatasthita ।
mahamoha mahadiptih siddhavidya ca yogini ॥ 73 ॥

yogini canḍika siddha siddhasaddhya sivapriya ।
sarayurgomati bhima gautami narmada mahi ॥ 74 ॥

bhagirathi ca kaveri triveni ganḍaki sarah । sara
susuptirjagrtirnidra svapna turya ca cakrini ॥ 75 ॥

ahalyarundhati caiva tara mandodari tatha ।
devi padmavati caiva tripuresasvarupini ॥ 76 ॥

ekavira mahadevi kanakaḍhya ca devata । ekavira tamodevi
sulini parighastra ca khaḍginyabahyadevata ॥ 77 ॥

kauberi dhanada yamya”gneyi vayutanurnisa ।
isani nairrtih saumya mahendri varunisama ॥ 78 ॥ varuni tatha

sarvarsipujaniyanghrih sarvayantradhidevata ।
saptadhatumayimurtih saptadhatvantarasraya ॥ 79 ॥

dehapustirmanastustirannapustirbaloddhata ।
taponistha tapoyukta tapasahsiddhidayini ॥ 80 ॥

tapasvini tapahsiddhih tapasi ca tapahpriya ।
ausadhi vaidyamata ca dravyasaktihprabhavini ॥ 81 ॥

vedavidya ca vaidya ca sukula kulapujita ।
jalandharasiracchetri maharsihitakarini ॥ 82 ॥

yoganitirmahayoga kalaratrirmaharava ।
amoha ca pragalbha ca gayatri haravallabha ॥ 83 ॥

viprakhya vyomakara ca muniviprapriya sati ।
jagatkartri jagatkari jagacchaya jagannidhih ॥ 84 ॥ jagasvasa jagannidhih

jagatprana jagaddamstra jagajjihva jagadrasa ।
jagaccaksurjagadghrana jagacchotra jaganmukha ॥ 85 ॥

jagacchatra jagadvaktra jagadbhartri jagatpita ।
jagatpatni jaganmata jagadbhrata jagatsuhrt ॥ 86 ॥ jagaddhatri jagatsuhrt

jagaddhatri jagatprana jagadyonirjaganmayi ।
sarvastambhi mahamaya jagaddiksa jaya tatha ॥ 87 ॥

bhaktaikalabhya dvividha trividha ca caturvidha । bhaktaikalaksya
indraksi pañcabhuta ca sahasrarupadharini ॥ 88 ॥ pañcarupa

muladivasini caiva ambapuranivasini ।
navakumbha navarucih kamajvala navanana ॥ 89 ॥

garbhajvala tatha bala caksurjvala navambara ।
navarupa navakala navanaḍi navanana ॥ 90 ॥

navakriḍa navavidha navayoginika tatha ।
vedavidya mahavidya vidyadatri visarada ॥ 91 ॥

kumari yuvati bala kumarivratacarini ।
kumaribhaktasukhini kumarirupadharini ॥ 92 ॥

bhavani visnujanani brahmadijanani para ।
ganesajanani saktih kumarajanani subha ॥ 93 ॥

bhagyasraya bhagavati bhaktabhistapradayini ।
bhagatmika bhagadhara rupini bhagamalini ॥ 94 ॥

bhagarogahara bhavya susruh paramamangala ।
sarvani capalapangi carucandrakaladhara ॥ 95 ॥

visalaksi visvamata visvavandya vilasini । visvavidya vilasini
subhaprada subhavarta vrttapinapayodhara ॥ 96 ॥

amba samsaramathini mrḍani sarvamangala ।
visnusamsevita suddha brahmadisurasevita ॥ 97 ॥

paramanandasaktisca paramanandarupini । ramanandasvarupini
paramanandajanani paramanandadayini ॥ 98 ॥

paropakaranirata parama bhaktavatsala ।
anandabhairavi balabhairavi batubhairavi ॥ 99 ॥

smasanabhairavi kalibhairavi purabhairavi ॥ 100 ॥

purnacandrabhavadana purnacandranibhamsuka ।
subhalaksanasampanna subhanantagunarnava ॥ 101 ॥

subhasaubhagyanilaya subhacararata priya ।
sukhasambhogabhavana sarvasaukhyanirupini ॥ 102 ॥

avalamba tatha vagmi pravara vagvivadini । vadyavadini
ghrnadhipavrta kopaduttirnakutilanana ॥ 103 ॥

papadapapanasa ca brahmagnisapamocani ।
sarvatita ca ucchistacanḍali parighayudha ॥ 104 ॥

onkari vedakari ca hrinkari sakalagama ।
yankari carcita carcicarcita cakrarupini ॥ 105 ॥

mahavyadhavanaroha dhanurbanadhara dhara । vara
lambini ca pipasa ca ksudha sandesika tatha ॥ 106 ॥

bhuktida muktida devi siddhida subhadayini ।
siddhida buddhida mata varmini phaladayini ॥ 107 ॥

canḍika canḍamathani canḍadarpanivarini ।
canḍamartanḍanayana candragninayana sati ॥ 108 ॥

sarvangasundari rakta raktavastrottariyaka ।
japapavakasindura raktacandanadharini ॥ 109 ॥ japastabakasindura raktasinduradharini

karpuragarukasturikunkumadravalepini ।
vicitraratnaprthivikalmasaghni talasthita ॥ 110 ॥

bhagatmika bhagadhara rupini bhagamalini ।
lingabhidhayini lingapriya linganivasini ॥ 111 ॥

bhagalingasvarupa ca bhagalingasukhavaha ।
svayambhukusumaprita svayambhukusumarcita ॥ 112 ॥

svayambhukusumasnata svayambhupuspatarpita ।
svayambhupuspatilaka svayambhupuspadharini ॥ 113 ॥

punḍikakara punya punyada punyarupini ।
punyajñeya punyavandya punyavedya puratani ॥ 114 ॥ punyamurtih puratana

anavadya vedavidya vedavedantarupini ।
mayatita srstamaya maya dharmatmavandita ॥ 115 ॥

asrsta sangarahita srstihetuh kapardini ।
vrsaruḍha sulahasta sthitisamharakarini ॥ 116 ॥

mandasthitih suddharupa suddhacitta munistuta ।
mahabhagyavati daksa daksadhvaravinasini ॥ 117 ॥

aparnananyasarana bhaktabhistaphalaprada ।
nitya sundarasarvangi saccidanandalaksana ॥ 118 ॥

kamala kesija kesi karsa karpurakalija ।
girija garvaja gotra akula kulaja tatha ॥ 119 ॥

dinaja dinamana ca vedaja vedasambhrta । vedasammata
krodhaja kutaja dhara parama balagarvita ॥ 120 ॥

sarvalokottarabhava sarvakalodbhavatmika ।
kunḍagolodbhavaprita kunḍagolodbhavatmika ॥ 121 ॥

kunḍapuspasadapritih puspagolasadaratih ।
sukramurtih sukradeha sukrapujitamurtini ॥ 122 ॥ sukrapujakamurtini

videha vimala krura cola karnataki tatha । caunḍa karnataki
trimatra utkala maunḍi virekha viravandita ॥ 123 ॥

syamala gauravipina magadhesvaravandita ।
parvati karmanasa ca kailasavasika tatha ॥ 124 ॥

salagramasila mali sardula pingakesini ।
narada sarada caiva renuka gaganesvari ॥ 125 ॥

dhenurupa rukmini ca gopika yamunasraya ।
sukantha kokila mena cirananda sivatmika ॥ 126 ॥

kandarpakotilavanya sundara sundarastani ।
visvapaksa visvaraksa visvanathapriya sati ॥ 127 ॥

yogini yogayukta ca yogangadhyanasalini ।
yogapattadhara mukta muktanam paramagatih ॥ 128 ॥

kuruksetravanih kasi mathura kañcyavantika ।
ayodhya dvaraka maya tirtha tirthakari priya ॥ 129 ॥

tripuskara’prameya ca kosastha kosavasini ।
kusavarta kausiki ca kosamba kosavardhini ॥ 130 ॥

padmakosa kosadaksi kusumbhakusumapriya ।
tulakoti ca kakutstha sthavara ca varasraya ॥ 131 ॥

Om hrim yam yam rudradaivatyayai yogesvariryesvaha ।
Om hrim yam yam –
putrada pautrada putri dravyada divyabhogada ।
asapurna cirañjivi lankabhayavivardhini ॥ 132 ॥

struk struva samidheni ca susraddha sraddhadevata ।
mata matamahi trptih piturmata pitamahi ॥ 133 ॥

snusa dauhitrini putri lokakriḍabhinandini । dolakriḍabhinandini
posini sosini saktirdirghakesi sulomasa ॥ 134 ॥ dirghasaktih

saptabdhisamsraya nitya saptadvipabdhimekhala । saptadvipa vasundhara
suryadiptirvajrasaktirmadonmatta ca pingala ॥ 135 ॥ manonmatta

sucakra cakramadhyastha cakrakonanivasini ।
sarvamantramayividya sarvamantraksara vara ॥ 136 ॥

sarvajñada visvamata bhaktanugrahakarini ।
visvapriya pranasaktiranantagunanamadhih ॥ 137 ॥

pañcasadvisnusaktisca pañcasanmatrkamayi ।
dvipañcasadvapusreni trisastyaksarasamsraya ॥ 138 ॥

catuhsastimahasiddhiryogini vrndavandini । vrndavandita
catuhsaḍvarnanirneyi catuhsastikalanidhih ॥ 139 ॥

astasastimahatirthaksetrabhairavavasini । bhairavavandita
caturnavatimantratma sannavatyadhikapriya ॥ 140 ॥

sahasrapatranilaya sahasraphanibhusana ।
sahasranamasamstotra sahasraksabalapaha ॥ 141 ॥

prakasakhya vimarsakhya prakasakavimarsaka ।
nirvanacarana devi catuscaranasamjñaka ॥ 142 ॥

caturvijñanasaktyaḍhya subhaga ca kriyayuta ।
smaresa santida iccha icchasaktisamanvita ॥ 143 ॥

nisambara ca rajanyapujita ca nisacari ।
sundari cordhvakesi ca kamada muktakesika ॥ 144 ॥

maniniti samakhyata viranam jayadayini ।
yamaliti samakhyata nasagrabindumalini ॥ 145 ॥

ya ganga ca karalangi candrikacalasamsraya । ya kanka
cakrini sankhini raudra ekapada trilocana ॥ 146 ॥

bhisani bhairavi bhima candrahasa manorama ।
visvarupa mahadevi ghorarupa prakasika ॥ 147 ॥

kapalamalikayukta mulapithasthita rama ।
yogini visnurupa ca sarvadevarsipujita ॥ 148 ॥

sarvatirthapara devi tirthadaksinatah sthita ।
srisadasiva uvaca
divyanamasahasram te yogesvarya mayeritam ॥ 149 ॥

punyam yasasyamayusyam putrapautravivardhanam ।
sarvavasyakaram srestham bhuktimuktipradam bhuvi ।
yah pathetpathayedvapi sa mukto natra samsayah ।
astamyam bhutapaurnamyannavamyam darsabhaumayoh ॥ 150 ॥

ayanesuparage ca punyakale visesatah ।
sarvasaubhagyasiddhyartham japaniyam prayatnatah ॥ 151 ॥

sarvabhistakaram punyam nityamangaladayakam ।
iyam namavali tubhyam mayadya samudirita ॥ 152 ॥

gopaniya prayatnena nakhyeya ca kadacana ।
bhaktaya jyesthaputraya deyam sisyaya dhimate ॥ 153 ॥

avahantiti mantrena yuktanyetani sadaram । etani dhimate
yo japetsatatam bhaktya sa kamamllabhate dhruvam ॥ 154 ॥

karyanyavahanadini devyah suciranatmabhih ।
avahantiti mantrena pratyekam ca yathakramam ॥ 155 ॥

kartavyam tarpanam capi tena mantrena mulavat ।
tadanvitaisca homo’tra kartavyastaisca mulatah ॥ 156 ॥

etani divyanamani srutva dhyatvapi yo narah ।
dhyatva devim ca satatam sarvakamarthasiddhaye ॥ 157 ॥

etajjapaprasadena nityatrpto vasamyaham ।
santustahrdayo nityam vasamyatrarcayan ciram ॥ 158 ॥

svapakale prabodhe ca yatrakale visesatah ।
tasya sarvabhayam nasti rane ca vijayi bhavet ॥ 159 ॥

rajadvare sabhasthane vivade viplave tatha ।
coravyaghrabhayam nasti sangrame jayavardhanam ॥ 160 ॥ tasya corabhayam nasti

ksayapasmarakusthaditapajvaranivaranam ।
mahajvaram tathatyugram sitajvaranivaranam ॥ 161 ॥

dosadisannipatam ca roganam hanti varcasa । rogam hanti ca sarvasah
bhutapretapisacasca raksam kurvanti sarvasah ॥ 162 ॥ sarvatah

japetsahasranamakhyam yoginyah sarvakamadam ।
yam yam cintayate kamam tam tam prapnoti niscitam ॥ 163 ॥

trikalamekakalam va sraddhaya prayatah pathet ।
sarvan ripunksanajjitva yah pumañchriyamapnuyat ॥ 164 ॥ sapumañchriyam

ḍakini sakini caiva vetalabrahmaraksasam ।
kusmanḍadibhayam sarvam nasyati smaranattatah ॥ 165 ॥

vane rane mahaghore karagrhaniyantrake ।
sarvasankatanasartham stotrapathah susiddhaye ॥ 166 ॥ pathetstotramananyadhih

vandhya va kakavandhya va mrtavandhya ca yangana ।
srutva stotramidam putramllabhate cirajivinah ॥ 167 ॥

svayambhukusumaih suklaih sugandhikusumanvitaih ।
kunkumagarukasturisinduradibhirarcayet ॥ 168 ॥

minamamsadibhiryuktairmadhvajyaih payasanvitah ।
phalapuspadibhiryuktaih madhvajyaih payasanvitaih । minamamsadibhiryuktaih
pakvannaih saḍrasairbhojyaih svadvannaisca caturvidhaih ॥ 169 ॥

kumarim pujayedbhaktya brahmanamsca suvasinih ।
saktito daksinam datva vaso’lankarabhusanaih ॥ 170 ॥ vaso’lankaranadibhih

anena vidhina pujya devyah santustikamada ।
sahasranamapathe tu karyasiddhirnasamsayah ॥ 171 ॥

ramakanta suradhisa proktam guhyataram maya ।
nasuyakaya vaktavyam parasisyaya no vadet ॥ 172 ॥ nasuyave ca

devibhaktaya vaktavyam mama bhaktaya madhava ।
tava bhaktaya vaktavyam na murkhayatatayine ॥ 173 ॥

satyam satyam punah satyam uddhrtya bhujamucyate ।
nanaya sadrsi vidya na devya yogini para ॥ 174 ॥ na devi yogini para

iti srirudrayamale uttarakhanḍe devicaritre
visnusankarasamvade yogesvarisahasranamastotram sampurnam ॥

Also Read 1000 Names of Sree Yogeshwari:

1000 Names of Sri Yogeshwari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Yogeshwari | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top