Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Yogeshwari | Sahasranama Stotram Lyrics in Hindi

Shri Yogeshvari Sahasranamastotram Lyrics in Hindi:

॥ श्रीयोगेश्वरीसहस्रनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।
श्रीयोगेश्वर्यै नमः ।

अथ श्रीयोगेश्वरीसहस्रनामस्तोत्रं प्रारम्भः ।

ॐ या तुरीया परादेवी दोषत्रयविवर्जिता ।
सदानन्दतनुः शान्ता सैवाहमहमेव सा ॥ १ ॥

यस्याः संस्मरणादेव क्षीयन्ते भवभीतयः ।
तां नमामि जगद्धात्रीं योगिनीं परयोगिनीम् ॥ २ ॥

महदादि जगद्यस्यां जातं रज्जुभुजङ्गवत् ।
सा अम्बा पुरसंस्थाना पातु योगेश्वरेश्वरी ॥ ३ ॥

सच्चिदानन्दरूपाय प्रतीचेऽनन्तरूपिणे ।
नमो वेदान्तवेद्याय महसेऽमिततेजसे ॥ ४ ॥

मुनयो नैमिषारण्ये दीर्घसत्रप्रसङ्गतः ।
प्रहृष्टमनसा सूतं प्रप्रच्छुरिदमादरात् ॥ ५ ॥

ईश्वर उवाच
यो नित्यं पूजयेद्देवीं योगिनीं योगवित्तमाम् ।
तस्यायुः पुत्रसौख्यं च विद्यादात्री भवत्यसौ ॥ ६ ॥

यो देवीभक्तिसंयुक्तस्तस्य लक्ष्मीश्च किङ्करी ।
राजानो वश्यतां यान्ति स्त्रियो वै मदविह्वलाः ॥ ७ ॥

यो भवानीं महामायां पूजयेन्नित्यमादरात् ।
ऐहिकं च सुखं प्राप्य परब्रह्मणि लीयते ॥ ८ ॥

श्रीविष्णुरुवाच
देव देव महादेव नीलकण्ठ उमापते ।
रहस्यं प्रष्टुमिच्छामि संशयोऽस्ति महामते ॥ ९ ॥

चराचरस्य कर्ता त्वं संहर्ता पालकस्तथा ।
कस्या देव्यास्त्वया शम्भो क्रियते स्तुतिरन्वहम् ॥ १० ॥

जप्यते परमो मन्त्रो ध्यायते किं त्वया प्रभो ।
वद शम्भो महादेव त्वत्तः का परदेवता ॥ ११ ॥

प्रसन्नो यदि देवेश परमेश पुरातन ।
रहस्यं परमं देव्या कृपया कथय प्रभो ॥ १२ ॥

विनाभ्यासं विना जाप्यं विना ध्यानं विनार्चनम् ।
प्राणायामं विना होमं विना नित्योदकक्रियाम् ॥ १३ ॥

विना दानं विना गन्धं विना पुष्पं विना बलिम् ।
विना भूतादिशुद्धिं च यथा देवी प्रसीदति ॥ १४ ॥

इति पृष्टस्तदा शम्भुर्विष्णुना प्रभविष्णुना ।
प्रोवाच भगवान्देवो विकसन्नेत्रपङ्कजः ॥ १५ ॥

श्रीशिव उवाच
साधु साधु सुरश्रेष्ठ पृष्टवानसि साम्प्रतम् ।
षण्मुखस्यापि यद्गोप्यं रहस्यं तद्वदामि ते ॥ १६ ॥

पुरा युगक्षये लोकान्कर्तुमिच्छुः सुरासुरम् ।
गुणत्रयमयी शक्तिश्चिद्रूपाऽऽद्या व्यवस्थिता ॥ १७ ॥

तस्यामहं समुत्पन्नो मत्तस्त्वं जगतःपिता ।
त्वत्तो ब्रह्मा समुद्भूतो लोककर्ता महाविभुः ॥ १८ ॥

ब्रह्मणोऽथर्षयो जातास्तत्त्वैस्तैर्महदादिभिः । ब्रह्मणो ऋषयो
चेतनेति ततः शक्तिर्मां काप्यालिङ्ग्य तिष्ठति ॥ १९ ॥ काप्यालिङ्ग्य तस्थुषी

आराधिता स्तुता सैव सर्वमङ्गलकारिणी ।
तस्यास्त्वनुग्रहादेव मया प्राप्तं परं पदम् ॥ २० ॥

स्तौमि तां च महामायां प्रसन्ना च ततःशिवा ।
नामानि ते प्रवक्ष्यामि योगेश्वर्याः शुभानि च ॥ २१ ॥

एतानि प्रपठेद्विद्वान् मयोक्तानि सुरेश्वर । नमोऽन्तानि सुरेश्वर
तस्याः स्तोत्रं महापुण्यं स्वयङ्कल्पात्प्रकाशितम् ॥ २२ ॥

गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः ।
तव तत्कथयिष्यामि श्रुत्वा तदवधारय ॥ २३ ॥

यस्यैककालपठनात्सर्वेविघ्नाः पलायिताः ।
पठेत्सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ॥ २४ ॥

प्रसन्ना योगिनी तस्य पुत्रत्वेनानुकम्पते ।
यथा ब्रह्मामृतैर्ब्रह्मकुसुमैः पूजिता परा ॥ २५ ॥

प्रसीदति तथा तेन स्तुत्वा देवी प्रसीदति । श्रुता देवी

अस्य श्रीयोगेश्वरीसहस्रनामस्तोत्रमन्त्रस्य
श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीयोगश्वरी देवता ।
ह्रीं बीजम् । श्रीं शक्तिः । क्लीं कीलकम् ।
मम सकलकामनासिध्यर्थं अम्बापुरनिवासिनीप्रीत्यर्थं
सहस्रनामस्तोत्रजपे विनियोगः ।
अथ न्यासः
महादेवऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीयोगश्वरी देवतायै नमः हृदये ।
ह्रीं बीजाय नमः दक्षिणस्तने ।
श्रीं शक्तये नमः वामस्तने ।
क्लीं कीलकाय नमः नाभौ ।
विनियोगाय नमः पादयोः ॥

ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ यं तर्जनीभ्यां नमः ।
ॐ यां मध्यमाभ्यां नमः ।
ॐ रुद्रादये अनामिकाभ्यां नमः ।
ॐ योगेश्वर्यै कनिष्ठिकाभ्यां नमः ।
ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ॥

एवं हृदयादि षडङ्गन्यासः
ॐ ह्रीं हृदयाय नमः ।
ॐ यं शिरसे स्वाहा ।
ॐ यां शिखायै वषट् ।
ॐ रुद्रादये कवचाय हुम् ।
ॐ योगेश्वर्यै नेत्रत्रयाय वौषट् ।
ॐ स्वाहा अस्त्राय फट् ।
ॐ भूर्भुवस्वरोमिति दिग्बन्धः ॥

अथ ध्यानम् ।
ॐ कालाभ्राम्यां कटाक्षैरलिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कपालं डमरुमपि करैरुद्वहन्तीं त्रिनेत्राम् । त्रिशिखमपि
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेदम्बाजयाख्यां त्रिदशपरिणतां सिद्धिकामो नरेन्द्रः ॥ १ ॥ त्रिदशपरिवृतां
इति ध्यात्वा ।
लं पृथिव्यात्मकं गन्धं समर्पयामि ।
हं आकाशात्मकं पुष्पं समर्पयामि ।
यं वाय्वात्मकं धूपं समर्पयामि ।
रं आग्नेयात्मकं दीपं समर्पयामि ।
वं अमृतात्मकं नैवेद्यं समर्पयामि ।
सं सर्वात्मकं ताम्बूलं समर्पयामि ।
इति पञ्चोपचारैः सम्पूज्य
ॐ ह्रीं यं यां रुद्रादये योगेश्वर्यै स्वाहा ।

अथ सहस्रनामस्तवनम् ।
ॐ योगिनी योगमाया च योगपीठस्थितिप्रिया ।
योगिनी योगदीक्षा च योगरूपा च योगिनी ॥ १ ॥

योगगम्या योगरता योगीहृदयवासिनी ।
योगस्थिता योगयुता योगमार्गरता सदा ॥ २ ॥

योगेश्वरी योगनिद्रा योगदात्री सरस्वती ।
तपोयुक्ता तपःप्रीतिः तपःसिद्धिप्रदा परा ॥ ३ ॥ तपोरता तपोयुक्ता

निशुम्भशुम्भसंहन्त्री रक्तबीजविनाशिनी ।
मधुकैटभहन्त्री च महिषासुरघातिनी ॥ ४ ॥

शारदेन्दुप्रतीकाशा चन्द्रकोटिप्रकाशिनी ।
महामाया महाकाली महामारी क्षुधा तृषा ॥ ५ ॥

निद्रा तृष्णा चैकवरा कालरात्रिर्दुरत्यया ।
महाविद्या महावाणी भारती वाक्सरस्वती ॥ ६ ॥

आर्या ब्राह्मी महाधेनुर्वेदगर्भा त्वधीश्वरी । कामधेनुर्वेदगर्भा
कराला विकरालाख्या अतिकालातिदीपका ॥ ७ ॥ अतिकाला तृतीयका
एकलिङ्गा योगिनी च डाकिनी भैरवी तथा ।
महाभैरवकेन्द्राक्षी त्वसिताङ्गी सुरेश्वरी ॥ ८ ॥

शान्तिश्चन्द्रोपमाकर्षा कलाकान्तिः कलानिधिः । शान्तिश्चन्द्रार्धमाकर्षी
सर्वसङ्क्षोभिणी शक्तिः सर्वाह्लादकरी प्रिया ॥ ९ ॥

सर्वाकर्षिणिका शक्तिः सर्वविद्राविणी तथा ।
सर्वसम्मोहिनीशक्तिः सर्वस्तम्भनकारिणी ॥ १० ॥ Extra verse
सर्वजृम्भनिका नाम शक्तिः सर्वत्र शङ्करी ।
महासौभाग्यगम्भीरा पीनवृत्तघनस्तनी ॥ ११ ॥

रत्नकोटिविनिक्षिप्ता साधकेप्सितभूषणा । रत्नपीठ
नानाशस्त्रधरा दिव्या वसतीहर्षितानना ॥ १२ ॥

खड्गपात्रधरा देवी दिव्यवस्त्रा च योगिनी ।
सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा ॥ १३ ॥
सर्वप्रियङ्करी चैव सर्वमङ्गलकारिणी ।
सा वैष्णवी सैव शैवी महारौद्री शिवा क्षमा ॥ १४ ॥

कौमारी पार्वती चैव सर्वमङ्गलदायिनी ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी परा ॥ १५ ॥

वाराही चैव माहेन्द्री चामुण्डा सर्वदेवता ।
अणिमा महिमा सिद्धिर्लघिमा शिवरूपिका ॥ १६ ॥

वशित्वसिद्धिः प्राकाम्या मुक्तिरिच्छाष्टमी परा ।
सर्वाकर्षिणिकाशक्तिः सर्वाह्लादकरी प्रिया ॥ १७ ॥

सर्वसम्मोहिनीशक्तिः सर्वस्तम्भनकारिणी ।
सर्वजृम्भणिकानाम शक्तिः सर्ववशङ्करी ॥ १८ ॥

सर्वार्थजनिकाशक्तिः सर्वसम्पत्तिशङ्करी ।
सर्वार्थरञ्जिनीशक्तिः सर्वोन्मोदनकारिणी ॥ १९ ॥ सर्वोन्मादनकारिणी ??

सर्वार्थसाधिकाशक्तिः सर्वसम्पत्तिपूरिका ।
सर्वमन्त्रमयीशक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ २० ॥

सर्वकामप्रदा देवी सर्वदुःखप्रमोचनी ।
सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी ॥ २१ ॥

सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ।
सर्वरक्षाकरी देवी अक्षवर्णविराजिता ॥ २२ ॥ अक्षवर्णपराजिता

नौमि तां च जगद्धात्रीं योगनिद्रास्वरूपिणीम् ।
सर्वस्याद्या विशालाक्षी नित्या बुद्धिस्वरूपिणी ॥ २३ ॥

श्वेतपर्वतसङ्काशा श्वेतवस्त्रा महासती ।
नीलहस्ता रक्तमध्या सुश्वेतस्तनमण्डला ॥ २४ ॥

रक्तपादा नीलजङ्घा सुचित्रजघना विभुः ।
चित्रमाल्याम्बरधरा चित्रगन्धानुलेपना ॥ २५ ॥

जपाकुसुमवर्णाभा रक्ताम्बरविभूषणा ।
रक्तायुधा रक्तनेत्रा रक्तकुञ्चितमूर्धजा ॥ २६ ॥

सर्वस्याद्या महालक्ष्मी नित्या बुद्धिस्वरूपिणी ।
चतूर्भुजा रक्तदन्ता जगद्व्याप्य व्यवस्थिता ॥ २७ ॥

नीलाञ्जनचयप्रख्या महादंष्ट्रा महानना ।
विस्तीर्णलोचना देवी वृत्तपीनपयोधरा ॥ २८ ॥

एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ।
भीमा देवीति सम्पूज्या पुत्रपौत्रप्रदायिनी ॥ २९ ॥

या सात्त्विकगुणा प्रोक्ता या विशिष्टसरस्वती । माया विद्यासरस्वती
सा देवकार्यवसति स्वरूपमपरं दधौ ॥ ३० ॥
The verse number is shifted because extra verse above
देवी स्तुता तदा गौरी स्वदेहात्तरुणीं सृजत् ।
ख्याता वै कौशिकी देवी ततः कृष्णाभवत्सती ॥ ३० ॥

हिमाचलकृतस्थाना कालिकेति च विश्रुता ।
महासरस्वतीदेवी शुम्भासुरनिबर्हिणी ॥ ३१ ॥

श्वेतपर्वतसङ्काशा श्वेतवस्त्रविभूषणा ।
नानारत्नसमाकीर्णा वेदविद्याविनोदिनी ॥ ३२ ॥

शस्त्रव्रातसमायुक्ता भारती सा सरस्वती ।
वागीश्वरी पीतवर्णा सैवोक्ता कामदालया ॥ ३३ ॥

कृष्णवर्णा महालम्बा नीलोत्पलविलोचना ।
गम्भीरनाभिस्त्रिवली विभूषिततनूदरी ॥ ३४ ॥

सुकर्कशा चन्द्रभासा वृतपीनपयोधरा । सा कर्कशा
चतुर्भुजा विशालाक्षी कामिनी पद्मलोचना ॥ ३५ ॥

शाकम्भरी समाख्याता शताक्षी वनशङ्करी । शताक्षी चैव कीर्त्यते
शुचिः शाकम्भरी देवी पूजनीया प्रयत्नतः ॥ ३६ ॥

त्रिपुरा विजया भीमा तारा त्रैलोक्यसुन्दरी ।
शाम्भवी त्रिजगन्माता स्वरा त्रिपुरसुन्दरी ।
कामाक्षी कमलाक्षी च धृतिस्त्रिपुरतापिनी ॥ ३७ ॥

जया जयन्ती शिवदा जलेशी चरणप्रिया ।
गजवक्त्रा त्रिनेत्रा च शङ्खिनी चापराजिता ॥ ३८ ॥

महिषघ्नी शुभानन्दा स्वधा स्वाहा शुभानना ।
विद्युज्जिह्वा त्रिवक्त्रा च चतुर्वक्त्रा सदाशिवा ।
कोटराक्षी शिखिरवा त्रिपदा सर्वमङ्गला ।
मयूरवदना सिद्धिर्बुद्धिः काकरवा सती ॥ ३९ ॥

हुङ्कारा तालकेशी च सर्वतारा च सुन्दरी ।
सर्पास्या च महाजिह्वा पाशपाणिर्गरुत्मती ॥ ४० ॥

पद्मावती सुकेशी च पद्मकेशी क्षमावती ।
पद्मावती सुरमुखी पद्मवक्त्रा षडानना ॥ ४१ ॥ पद्मावती सुनासा च

त्रिवर्गफलदा माया रक्षोघ्नी पद्मवासिनी ।
प्रणवेशी महोल्काभा विघ्नेशी स्तम्भिनी खला ॥ ४२ ॥

मातृकावर्णरूपा च अक्षरोच्चारिणी गुहा । अक्षरोच्चाटिनी
अजपा मोहिनी श्यामा जयरूपा बलोत्कटा ॥ ४३ ॥

वाराही वैष्णवी जृम्भा वात्याली दैत्यतापिनी ।
क्षेमङ्करी सिद्धिकरी बहुमाया सुरेश्वरी ॥ ४४ ॥

छिन्नमूर्धा छिन्नकेशी दानवेन्द्रक्षयङ्करी ।
शाकम्भरी मोक्षलक्ष्मीर्जम्भिनी बगलमुखी ॥ ४५ ॥

अश्वारूढा महाक्लिन्ना नारसिंही गजेश्वरी ।
सिद्धेश्वरी विश्वदुर्गा चामुण्डा शववाहना ॥ ४६ ॥

ज्वालामुखी कराली च चिपिटा खेचरेश्वरी । त्रिपटा
शुम्भघ्नी दैत्यदर्पघ्नी विन्ध्याचलनिवासिनी ॥ ४७ ॥

योगिनी च विशालाक्षी तथा त्रिपुरभैरवी ।
मातङ्गिनी करालाक्षी गजारूढा महेश्वरी ॥ ४८ ॥

पार्वती कमला लक्ष्मीः श्वेताचलनिभा उमा । निभा उमा (ईन् बोथ् फ़िलेस् इत् इस् समे)
कात्यायनी शङ्खरवा घुर्घुरा सिंहवाहिनी ॥ ४९ ॥

नारायणीश्वरी चण्डी घण्टाली देवसुन्दरी ।
विरूपा वामनी कुब्जा कर्णकुब्जा घनस्तनी ॥ ५० ॥

नीला शाकम्भरी दुर्गा सर्वदुर्गार्तिहारिणी ।
दंष्ट्राङ्कितमुखा भीमा नीलपत्रशिरोधरा ॥ ५१ ॥

महिषघ्नी महादेवी कुमारी सिंहवाहिनी ।
दानवांस्तर्जयन्ती च सर्वकामदुघा शिवा ॥ ५२ ॥

कन्या कुमारिका चैव देवेशी त्रिपुरा तथा ।
कल्याणी रोहिणी चैव कालिका चण्डिका परा ॥ ५३ ॥

शाम्भवी चैव दुर्गा च सुभद्रा च यशस्विनी ।
कालात्मिका कलातीता कारुण्यहृदया शिवा ॥ ५४ ॥

कारुण्यजननी नित्या कल्याणी करुणाकरा ।
कामाधारा कामरूपा कालचण्डस्वरूपिणी ॥ ५५ ॥ कालदण्डस्वरूपिणी

कामदा करुणाधारा कालिका कामदा शुभा ।
चण्डवीरा चण्डमाया चण्डमुण्डविनाशिनी ॥ ५६ ॥

चण्डिका शक्तिरत्युग्रा चण्डिका चण्डविग्रहा ।
गजानना सिंहमुखी गृध्रास्या च महेश्वरी ॥ ५७ ॥

उष्ट्रग्रीवा हयग्रीवा कालरात्रिर्निशाचरी ।
कङ्कारी रौद्रचित्कारी फेत्कारी भूतडामरी ॥ ५८ ॥ रौद्रछित्कारी

वाराही शरभास्या च शताक्षी मांसभोजनी ।
कङ्काली डाकिनी काली शुक्लाङ्गी कलहप्रिया ॥ ५९ ॥

उलूकिका शिवारावा धूम्राक्षी चित्रनादिनी ।
ऊर्ध्वकेशी भद्रकेशी शवहस्ता च मालिनी ॥ ६० ॥

कपालहस्ता रक्ताक्षी श्येनी रुधिरपायिनी ।
खड्गिनी दीर्घलम्बोष्ठी पाशहस्ता बलाकिनी ॥ ६१ ॥

काकतुण्डा पात्रहस्ता धूर्जटी विषभक्षिणी ।
पशुघ्नी पापहन्त्री च मयूरी विकटानना ॥ ६२ ॥

भयविध्वंसिनी चैव प्रेतास्या प्रेतवाहिनी ।
कोटराक्षी लसज्जिह्वा अष्टवक्त्रा सुरप्रिया ॥ ६३ ॥

व्यात्तास्या धूमनिःश्वासा त्रिपुरा भुवनेश्वरी ।
बृहत्तुण्डा चण्डहस्ता प्रचण्डा चण्डविक्रमा ॥ ६४ ॥ दण्डहस्ता

स्थूलकेशी बृहत्कुक्षिर्यमदूती करालिनी ।
दशवक्त्रा दशपदा दशहस्ता विलासिनी ॥ ६५ ॥

अनाद्यन्तस्वरूपा च क्रोधरूपा मनोगतिः । आदिरन्तस्वरूपा आदिहान्तस्वरूपा
मनुश्रुतिस्मृतिर्घ्राणचक्षुस्त्वग्रसनात्मिका ॥ ६६ ॥ त्वग्रसनारसः ॥

योगिमानससंस्था च योगसिद्धिप्रदायिका ।
उग्राणी उग्ररूपा च उग्रतारास्वरूपिणी ॥ ६७ ॥

उग्ररूपधरा चैव उग्रेशी उग्रवासिनी ।
भीमा च भीमकेशी च भीममूर्तिश्च भामिनी ॥ ६८ ॥

भीमातिभीमरूपा च भीमरूपा जगन्मयी ।
खड्गिन्यभयहस्ता च घण्टाडमरुधारिणी ॥ ६९ ॥

पाशिनी नागहस्ता च योगिन्यङ्कुशधारिणी ।
यज्ञा च यज्ञमूर्तिश्च दक्षयज्ञविनाशिनी ॥ ७० ॥

यज्ञदीक्षाधरा देवी यज्ञसिद्धिप्रदायिनी ।
हिरण्यबाहुचरणा शरणागतपालिनी ॥ ७१ ॥

अनाम्न्यनेकनाम्नी च निर्गुणा च गुणात्मिका ।
मनो जगत्प्रतिष्ठा च सर्वकल्याणमूर्तिनी ॥ ७२ ॥

ब्रह्मादिसुरवन्द्या च गङ्गाधरजटास्थिता ।
महामोहा महादीप्तिः सिद्धविद्या च योगिनी ॥ ७३ ॥

योगिनी चण्डिका सिद्धा सिद्धसाद्ध्या शिवप्रिया ।
सरयूर्गोमती भीमा गौतमी नर्मदा मही ॥ ७४ ॥

भागीरथी च कावेरी त्रिवेणी गण्डकी सरः । सरा
सुषुप्तिर्जागृतिर्निद्रा स्वप्ना तुर्या च चक्रिणी ॥ ७५ ॥

अहल्यारुन्धती चैव तारा मन्दोदरी तथा ।
देवी पद्मावती चैव त्रिपुरेशस्वरूपिणी ॥ ७६ ॥

एकवीरा महादेवी कनकाढ्या च देवता । एकवीरा तमोदेवी
शूलिनी परिघास्त्रा च खड्गिन्याबाह्यदेवता ॥ ७७ ॥

कौबेरी धनदा याम्याऽऽग्नेयी वायुतनुर्निशा ।
ईशानी नैरृतिः सौम्या माहेन्द्री वारुणीसमा ॥ ७८ ॥ वारुणी तथा

सर्वर्षिपूजनीयाङ्घ्रिः सर्वयन्त्राधिदेवता ।
सप्तधातुमयीमूर्तिः सप्तधात्वन्तराश्रया ॥ ७९ ॥

देहपुष्टिर्मनस्तुष्टिरन्नपुष्टिर्बलोद्धता ।
तपोनिष्ठा तपोयुक्ता तापसःसिद्धिदायिनी ॥ ८० ॥

तपस्विनी तपःसिद्धिः तापसी च तपःप्रिया ।
औषधी वैद्यमाता च द्रव्यशक्तिःप्रभाविनी ॥ ८१ ॥

वेदविद्या च वैद्या च सुकुला कुलपूजिता ।
जालन्धरशिरच्छेत्री महर्षिहितकारिणी ॥ ८२ ॥

योगनीतिर्महायोगा कालरात्रिर्महारवा ।
अमोहा च प्रगल्भा च गायत्री हरवल्लभा ॥ ८३ ॥

विप्राख्या व्योमकारा च मुनिविप्रप्रिया सती ।
जगत्कर्त्री जगत्कारी जगच्छाया जगन्निधिः ॥ ८४ ॥ जगश्वासा जगन्निधिः

जगत्प्राणा जगद्दंष्ट्रा जगज्जिह्वा जगद्रसा ।
जगच्चक्षुर्जगद्घ्राणा जगच्छोत्रा जगन्मुखा ॥ ८५ ॥

जगच्छत्रा जगद्वक्त्रा जगद्भर्त्री जगत्पिता ।
जगत्पत्नी जगन्माता जगद्भ्राता जगत्सुहृत् ॥ ८६ ॥ जगद्धात्री जगत्सुहृत्

जगद्धात्री जगत्प्राणा जगद्योनिर्जगन्मयी ।
सर्वस्तम्भी महामाया जगद्दीक्षा जया तथा ॥ ८७ ॥

भक्तैकलभ्या द्विविधा त्रिविधा च चतुर्विधा । भक्तैकलक्ष्या
इन्द्राक्षी पञ्चभूता च सहस्ररूपधारिणी ॥ ८८ ॥ पञ्चरूपा

मूलादिवासिनी चैव अम्बापुरनिवासिनी ।
नवकुम्भा नवरुचिः कामज्वाला नवानना ॥ ८९ ॥

गर्भज्वाला तथा बाला चक्षुर्ज्वाला नवाम्बरा ।
नवरूपा नवकला नवनाडी नवानना ॥ ९० ॥

नवक्रीडा नवविधा नवयोगिनिका तथा ।
वेदविद्या महाविद्या विद्यादात्री विशारदा ॥ ९१ ॥

कुमारी युवती बाला कुमारीव्रतचारिणी ।
कुमारीभक्तसुखिनी कुमारीरूपधारिणी ॥ ९२ ॥

भवानी विष्णुजननी ब्रह्मादिजननी परा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥ ९३ ॥

भाग्याश्रया भगवती भक्ताभीष्टप्रदायिनी ।
भगात्मिका भगाधारा रूपिणी भगमालिनी ॥ ९४ ॥

भगरोगहरा भव्या सुश्रूः परममङ्गला ।
शर्वाणी चपलापाङ्गी चारुचन्द्रकलाधरा ॥ ९५ ॥

विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी । विश्वविद्या विलासिनी
शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ९६ ॥

अम्बा संसारमथिनी मृडानी सर्वमङ्गला ।
विष्णुसंसेविता शुद्धा ब्रह्मादिसुरसेविता ॥ ९७ ॥

परमानन्दशक्तिश्च परमानन्दरूपिणी । रमानन्दस्वरूपिणी
परमानन्दजननी परमानन्ददायिनी ॥ ९८ ॥

परोपकारनिरता परमा भक्तवत्सला ।
आनन्दभैरवी बालाभैरवी बटुभैरवी ॥ ९९ ॥

श्मशानभैरवी कालीभैरवी पुरभैरवी ॥ १०० ॥

पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ।
शुभलक्षणसम्पन्ना शुभानन्तगुणार्णवा ॥ १०१ ॥

शुभसौभाग्यनिलया शुभाचाररता प्रिया ।
सुखसम्भोगभवना सर्वसौख्यानिरूपिणी ॥ १०२ ॥

अवलम्बा तथा वाग्मी प्रवरा वाग्विवादिनी । वाद्यवादिनी
घृणाधिपावृता कोपादुत्तीर्णकुटिलानना ॥ १०३ ॥

पापदापापनाशा च ब्रह्माग्नीशापमोचनी ।
सर्वातीता च उच्छिष्टचाण्डाली परिघायुधा ॥ १०४ ॥

ओङ्कारी वेदकारी च ह्रीङ्कारी सकलागमा ।
यङ्कारी चर्चिता चर्चिचर्चिता चक्ररूपिणी ॥ १०५ ॥

महाव्याधवनारोहा धनुर्बाणधरा धरा । वरा
लम्बिनी च पिपासा च क्षुधा सन्देशिका तथा ॥ १०६ ॥

भुक्तिदा मुक्तिदा देवी सिद्धिदा शुभदायिनी ।
सिद्धिदा बुद्धिदा माता वर्मिणी फलदायिनी ॥ १०७ ॥

चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
चण्डमार्तण्डनयना चन्द्राग्निनयना सती ॥ १०८ ॥

सर्वाङ्गसुन्दरी रक्ता रक्तवस्त्रोत्तरीयका ।
जपापावकसिन्दुरा रक्तचन्दनधारिणी ॥ १०९ ॥ जपास्तबकसिन्दूर रक्तसिन्दूरधारिणी

कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिनी ।
विचित्ररत्नपृथिवीकल्मषघ्नी तलस्थिता ॥ ११० ॥

भगात्मिका भगाधारा रूपिणी भगमालिनी ।
लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्गनिवासिनी ॥ १११ ॥

भगलिङ्गस्वरूपा च भगलिङ्गसुखावहा ।
स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमार्चिता ॥ ११२ ॥

स्वयम्भूकुसुमस्नाता स्वयम्भूपुष्पतर्पिता ।
स्वयम्भूपुष्पतिलका स्वयम्भूपुष्पधारिणी ॥ ११३ ॥

पुण्डीककरा पुण्या पुण्यदा पुण्यरूपिणी ।
पुण्यज्ञेया पुण्यवन्द्या पुण्यवेद्या पुरातनी ॥ ११४ ॥ पुण्यमूर्तिः पुरातना

अनवद्या वेदविद्या वेदवेदान्तरूपिणी ।
मायातीता सृष्टमाया माया धर्मात्मवन्दिता ॥ ११५ ॥

असृष्टा सङ्गरहिता सृष्टिहेतुः कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ ११६ ॥

मन्दस्थितिः शुद्धरूपा शुद्धचित्ता मुनिस्तुता ।
महाभाग्यवती दक्षा दक्षाध्वरविनाशिनी ॥ ११७ ॥

अपर्णानन्यशरणा भक्ताभीष्टफलप्रदा ।
नित्या सुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥ ११८ ॥

कमला केशिजा केशी कर्षा कर्पूरकालिजा ।
गिरिजा गर्वजा गोत्रा अकुला कुलजा तथा ॥ ११९ ॥

दिनजा दिनमाना च वेदजा वेदसम्भृता । वेदसंमता
क्रोधजा कुटजा धारा परमा बलगर्विता ॥ १२० ॥

सर्वलोकोत्तराभावा सर्वकालोद्भवात्मिका ।
कुण्डगोलोद्भवप्रीता कुण्डगोलोद्भवात्मिका ॥ १२१ ॥

कुण्डपुष्पसदाप्रीतिः पुष्पगोलसदारतिः ।
शुक्रमूर्तिः शुक्रदेहा शुक्रपुजितमूर्तिनी ॥ १२२ ॥ शुक्रपूजकमूर्तिनी

विदेहा विमला क्रूरा चोला कर्नाटकी तथा । चौण्डा कर्नाटकी
त्रिमात्रा उत्कला मौण्डी विरेखा वीरवन्दिता ॥ १२३ ॥

श्यामला गौरविपीना मागधेश्वरवन्दिता ।
पार्वती कर्मनाशा च कैलासवासिका तथा ॥ १२४ ॥

शालग्रामशिला माली शार्दूला पिङ्गकेशिनी ।
नारदा शारदा चैव रेणुका गगनेश्वरी ॥ १२५ ॥

धेनुरूपा रुक्मिणी च गोपिका यमुनाश्रया ।
सुकण्ठा कोकिला मेना चिरानन्दा शिवात्मिका ॥ १२६ ॥

कन्दर्पकोटिलावण्या सुन्दरा सुन्दरस्तनी ।
विश्वपक्षा विश्वरक्षा विश्वनाथप्रिया सती ॥ १२७ ॥

योगिनी योगयुक्ता च योगाङ्गध्यानशालिनी ।
योगपट्टधरा मुक्ता मुक्तानां परमागतिः ॥ १२८ ॥

कुरुक्षेत्रावनीः काशी मथुरा काञ्च्यवन्तिका ।
अयोध्या द्वारका माया तीर्था तीर्थकरी प्रिया ॥ १२९ ॥

त्रिपुष्कराऽप्रमेया च कोशस्था कोशवासिनी ।
कुशावर्ता कौशिकी च कोशाम्बा कोशवर्धिनी ॥ १३० ॥

पद्मकोशा कोशदाक्षी कुसुम्भकुसुमप्रिया ।
तुलाकोटी च काकुत्स्था स्थावरा च वराश्रया ॥ १३१ ॥

ॐ ह्रीं यं यां रुद्रदैवत्यायै योगेश्वरीर्येस्वाहा ।
ॐ ह्रीं यं यां –
पुत्रदा पौत्रदा पुत्री द्रव्यदा दिव्यभोगदा ।
आशापूर्णा चिरञ्जीवी लङ्काभयविवर्धिनी ॥ १३२ ॥

स्त्रुक् स्त्रुवा सामिधेनी च सुश्रद्धा श्राद्धदेवता ।
माता मातामही तृप्तिः पितुर्माता पितामही ॥ १३३ ॥

स्नुषा दौहित्रिणी पुत्री लोकक्रीडाभिनन्दिनी । दोलाक्रीडाभिनन्दिनी
पोषिणी शोषिणी शक्तिर्दीर्घकेशी सुलोमशा ॥ १३४ ॥ दीर्घशक्तिः

सप्ताब्धिसंश्रया नित्या सप्तद्वीपाब्धिमेखला । सप्तद्वीपा वसुन्धरा
सूर्यदीप्तिर्वज्रशक्तिर्मदोन्मत्ता च पिङ्गला ॥ १३५ ॥ मनोन्मत्ता

सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी ।
सर्वमन्त्रमयीविद्या सर्वमन्त्राक्षरा वरा ॥ १३६ ॥

सर्वज्ञदा विश्वमाता भक्तानुग्रहकारिणी ।
विश्वप्रिया प्राणशक्तिरनन्तगुणनामधीः ॥ १३७ ॥

पञ्चाशद्विष्णुशक्तिश्च पञ्चाशन्मातृकामयी ।
द्विपञ्चाशद्वपुश्रेणी त्रिषष्ट्यक्षरसंश्रया ॥ १३८ ॥

चतुःषष्टिमहासिद्धिर्योगिनी वृन्दवन्दिनी । वृन्दवन्दिता
चतुःषड्वर्णनिर्णेयी चतुःषष्टिकलानिधिः ॥ १३९ ॥

अष्टषष्टिमहातीर्थक्षेत्रभैरववासिनी । भैरववन्दिता
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकाप्रिया ॥ १४० ॥

सहस्रपत्रनिलया सहस्रफणिभूषणा ।
सहस्रनामसंस्तोत्रा सहस्राक्षबलापहा ॥ १४१ ॥

प्रकाशाख्या विमर्शाख्या प्रकाशकविमर्शका ।
निर्वाणचरणा देवी चतुश्चरणसंज्ञका ॥ १४२ ॥

चतुर्विज्ञानशक्त्याढ्या सुभगा च क्रियायुता ।
स्मरेशा शान्तिदा इच्छा इच्छाशक्तिसमान्विता ॥ १४३ ॥

निशाम्बरा च राजन्यपूजिता च निशाचरी ।
सुन्दरी चोर्ध्वकेशी च कामदा मुक्तकेशिका ॥ १४४ ॥

मानिनीति समाख्याता वीराणां जयदायिनी ।
यामलीति समाख्याता नासाग्राबिन्दुमालिनी ॥ १४५ ॥

या गङ्गा च करालाङ्गी चन्द्रिकाचलसंश्रया । या कङ्का
चक्रिणी शङ्खिनी रौद्रा एकपादा त्रिलोचना ॥ १४६ ॥

भीषणी भैरवी भीमा चन्द्रहासा मनोरमा ।
विश्वरूपा महादेवी घोररूपा प्रकाशिका ॥ १४७ ॥

कपालमालिकायुक्ता मूलपीठस्थिता रमा ।
योगिनी विष्णुरूपा च सर्वदेवर्षिपूजिता ॥ १४८ ॥

सर्वतीर्थपरा देवी तीर्थदक्षिणतः स्थिता ।
श्रीसदाशिव उवाच
दिव्यनामसहस्रं ते योगेश्वर्या मयेरितम् ॥ १४९ ॥

पुण्यं यशस्यमायुष्यं पुत्रपौत्रविवर्धनम् ।
सर्ववश्यकरं श्रेष्ठं भुक्तिमुक्तिप्रदं भुवि ।
यः पठेत्पाठयेद्वापि स मुक्तो नात्र संशयः ।
अष्टम्यां भूतपौर्णम्यान्नवम्यां दर्शभौमयोः ॥ १५० ॥

अयनेषूपरागे च पुण्यकाले विशेषतः ।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ १५१ ॥

सर्वाभीष्टकरं पुण्यं नित्यमङ्गलदायकम् ।
इयं नामावली तुभ्यं मयाद्य समुदीरिता ॥ १५२ ॥

गोपनीया प्रयत्नेन नाख्येया च कदाचन ।
भक्ताय ज्येष्ठपुत्राय देयं शिष्याय धीमते ॥ १५३ ॥

आवहन्तीति मन्त्रेण युक्तान्येतानि सादरम् । एतानि धीमते
यो जपेत्सततं भक्त्या स कामांल्लभते ध्रुवम् ॥ १५४ ॥

कार्याण्यावाहनादीनि देव्याः शुचिरनात्मभिः ।
आवहन्तीति मन्त्रेण प्रत्येकं च यथाक्रमम् ॥ १५५ ॥

कर्तव्यं तर्पणं चापि तेन मन्त्रेण मूलवत् ।
तदन्वितैश्च होमोऽत्र कर्तव्यस्तैश्च मूलतः ॥ १५६ ॥

एतानि दिव्यनामानि श्रुत्वा ध्यात्वापि यो नरः ।
ध्यात्वा देवीं च सततं सर्वकामार्थसिद्धये ॥ १५७ ॥

एतज्जपप्रसादेन नित्यतृप्तो वसाम्यहम् ।
सन्तुष्टहृदयो नित्यं वसाम्यत्रार्चयन् चिरम् ॥ १५८ ॥

स्वापकाले प्रबोधे च यात्राकाले विशेषतः ।
तस्य सर्वभयं नास्ति रणे च विजयी भवेत् ॥ १५९ ॥

राजद्वारे सभास्थाने विवादे विप्लवे तथा ।
चोरव्याघ्रभयं नास्ति सङ्ग्रामे जयवर्धनम् ॥ १६० ॥ तस्य चोरभयं नास्ति

क्षयापस्मारकुष्ठादितापज्वरनिवारणम् ।
महाज्वरं तथात्युग्रं शीतज्वरनिवारणम् ॥ १६१ ॥

दोषादिसन्निपातं च रोगाणां हन्ति वर्चसा । रोगं हन्ति च सर्वशः
भूतप्रेतपिशाचाश्च रक्षां कुर्वन्ति सर्वशः ॥ १६२ ॥ सर्वतः

जपेत्सहस्रनामाख्यं योगिन्याः सर्वकामदम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ १६३ ॥

त्रिकालमेककालं वा श्रद्धया प्रयतः पठेत् ।
सर्वान् रिपून्क्षणाज्जित्वा यः पुमाञ्छ्रियमाप्नुयात् ॥ १६४ ॥ सपुमाञ्छ्रियम्

डाकिनी शाकिनी चैव वेतालब्रह्मराक्षसम् ।
कूष्माण्डादिभयं सर्वं नश्यति स्मरणात्ततः ॥ १६५ ॥

वने रणे महाघोरे कारागृहनियन्त्रके ।
सर्वसङ्कटनाशार्थं स्तोत्रपाठः सुसिद्धये ॥ १६६ ॥ पठेत्स्तोत्रमनन्यधीः

वन्ध्या वा काकवन्ध्या वा मृतवन्ध्या च याङ्गना ।
श्रुत्वा स्तोत्रमिदं पुत्रांल्लभते चिरजीविनः ॥ १६७ ॥

स्वयम्भुकुसुमैः शुक्लैः सुगन्धिकुसुमान्वितैः ।
कुङ्कुमागरुकस्तूरीसिन्दूरादिभिरर्चयेत् ॥ १६८ ॥

मीनमांसादिभिर्युक्तैर्मध्वाज्यैः पायसान्वितः ।
फलपुष्पादिभिर्युक्तैः मध्वाज्यैः पायसान्वितैः । मीनमांसादिभिर्युक्तैः
पक्वान्नैः षड्रसैर्भोज्यैः स्वाद्वन्नैश्च चतुर्विधैः ॥ १६९ ॥

कुमारीं पूजयेद्भक्त्या ब्राह्मणांश्च सुवासिनीः ।
शक्तितो दक्षिणां दत्वा वासोऽलङ्कारभूषणैः ॥ १७० ॥ वासोऽलङ्करणादिभिः

अनेन विधिना पूज्या देव्याः सन्तुष्टिकामदा ।
सहस्रनामपाठे तु कार्यसिद्धिर्नसंशयः ॥ १७१ ॥

रमाकान्त सुराधीश प्रोक्तं गुह्यतरं मया ।
नासूयकाय वक्तव्यं परशिष्याय नो वदेत् ॥ १७२ ॥ नासूयवे च

देवीभक्ताय वक्तव्यं मम भक्ताय माधव ।
तव भक्ताय वक्तव्यं न मूर्खायाततायिने ॥ १७३ ॥

सत्यं सत्यं पुनः सत्यं उद्धृत्य भुजमुच्यते ।
नानया सदृशी विद्या न देव्या योगिनी परा ॥ १७४ ॥ न देवी योगिनी परा

इति श्रीरुद्रयामले उत्तरखण्डे देवीचरित्रे
विष्णुशङ्करसंवादे योगेश्वरीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Sree Yogeshvari :

1000 Names of Sri Yogeshwari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Yogeshwari | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top