Templesinindiainfo

Best Spiritual Website

108 Names of Sri Tulasi Lyrics in Hindi

Sri Tulasi Ashtottara Shatanamavali in Hindi:

॥ श्री तुलसी अष्टोत्तरशतनामावलिः ॥
ओं श्री तुलसीदेव्यै नमः ।
ओं श्री सख्यै नमः ।
ओं श्रीभद्रायै नमः ।
ओं श्रीमनोज्ञानपल्लवायै नमः ।
ओं पुरन्दरसतीपूज्यायै नमः ।
ओं पुण्यदायै नमः ।
ओं पुण्यरूपिण्यै नमः ।
ओं ज्ञानविज्ञानजनन्यै नमः ।
ओं तत्त्वज्ञान स्वरूपिण्यै नमः ।
ओं जानकीदुःखशमन्यै नमः ॥ १० ॥

ओं जनार्दन प्रियायै नमः ।
ओं सर्वकल्मष संहार्यै नमः ।
ओं स्मरकोटि समप्रभायै नमः ।
ओं पाञ्चाली पूज्यचरणायै नमः ।
ओं पापारण्यदवानलायै नमः ।
ओं कामितार्थ प्रदायै नमः ।
ओं गौरीशारदासंसेवितायै नमः ।
ओं वन्दारुजन मन्दारायै नमः ।
ओं निलिम्पाभरणासक्तायै नमः ।
ओं लक्ष्मीचन्द्रसहोदर्यै नमः ।
ओं सनकादि मुनिध्येयायै नमः ॥ २० ॥

ओं कृष्णानन्दजनित्र्यै नमः ।
ओं चिदानन्दस्वरूपिण्यै नमः ।
ओं नारायण्यै नमः ।
ओं सत्यरूपायै नमः ।
ओं मायातीतायै नमः ।
ओं महेश्वर्यै नमः ।
ओं वदनच्छविनिर्धूतराकापूर्णनिशाकरायै नमः ।
ओं रोचनापङ्कतिलकलसन्निटलभासुरायै नमः ।
ओं शुभप्रदायै नमः ।
ओं शुद्धायै नमः ॥ ३० ॥

ओं पल्लवोष्ठ्यै नमः ।
ओं पद्ममुख्यै नमः ।
ओं फुल्लपद्मदलेक्षणायै नमः ।
ओं चाम्पेयकलिकाकारनासादण्डविराजितायै नमः ।
ओं मन्दस्मितायै नमः ।
ओं मञ्जुलाङ्ग्यै नमः ।
ओं माधवप्रियभामिन्यै नमः ।
ओं माणिक्यकङ्कणाढ्यायै नमः ।
ओं मणिकुण्डलमण्डितायै नमः ।
ओं इन्द्रसम्पत्कर्यै नमः ।
ओं शक्त्यै नमः ॥ ४० ॥

ओं इन्द्रगोपनिभाम्शुकायै नमः ।
ओं क्षीराब्धितनयायै नमः ।
ओं क्षीरसागरसंभवायै नमः ।
ओं शान्तिकान्तिगुणोपेतायै नमः ।
ओं बृन्दानुगुणसम्पत्यै नमः ।
ओं पूतात्मिकायै नमः ।
ओं पूतनादिस्वरूपिण्यै नमः ।
ओं योगध्येयायै नमः ।
ओं योगानन्दकरायै नमः ।
ओं चतुर्वर्गप्रदायै नमः ॥ ५० ॥

ओं चातुर्वर्णैकपावनायै नमः ।
ओं त्रिलोकजनन्यै नमः ।
ओं गृहमेधिसमाराध्यायै नमः ।
ओं सदानाङ्गणपावनायै नमः ।
ओं मुनीन्द्रहृदयावासायै नमः ।
ओं मूलप्रकृतिसञ्ज्ञिकायै नमः ।
ओं ब्रह्मरूपिण्यै नमः ।
ओं परञ्ज्योतिषे नमः ।
ओं अवांङ्मानसगोचरायै नमः ।
ओं पञ्चभूतात्मिकायै नमः ॥ ६० ॥

ओं पञ्चकलात्मिकायै नमः ।
ओं योगाच्युतायै नमः ।
ओं यज्ञरूपिण्यै नमः ।
ओं संसारदुःखशमन्यै नमः ।
ओं सृष्टिस्थित्यन्तकारिण्यै नमः ।
ओं सर्वप्रपञ्च निर्मात्र्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं मधुरस्वरायै नमः ।
ओं निर्गुणायै नमः ।
ओं नित्यायै नमः ॥ ७० ॥

ओं निराटङ्कायै नमः ।
ओं दीनजनपालनतत्परायै नमः ।
ओं क्वणत्किङ्किणिकाजालरत्न काञ्चीलसत्कट्यै नमः ।
ओं चलन्मञ्जीर चरणायै नमः ।
ओं चतुराननसेवितायै नमः ।
ओं अहोरात्रकारिण्यै नमः ।
ओं मुक्ताहारभराक्रान्तायै नमः ।
ओं मुद्रिकारत्नभासुरायै नमः ।
ओं सिद्धप्रदायै नमः ।
ओं अमलायै नमः ॥ ८० ॥

ओं कमलायै नमः ।
ओं लोकसुन्दर्यै नमः ।
ओं हेमकुंभकुचद्वयायै नमः ।
ओं लसितकुंभकुचद्वयै नमः ।
ओं चञ्चलायै नमः ।
ओं लक्ष्म्यै नमः ।
ओं श्रीकृष्णप्रियायै नमः ।
ओं श्रीरामप्रियायै नमः ।
ओं श्रीविष्णुप्रियायै नमः ।
ओं शङ्कर्यै नमः ॥ ९० ॥

ओं शिवशङ्कर्यै नमः ।
ओं तुलस्यै नमः ।
ओं कुन्दकुट्मलरदनायै नमः ।
ओं पक्वबिम्बोष्ठ्यै नमः ।
ओं शरच्चन्द्रिकायै नमः ।
ओं चाम्पेयनासिकायै नमः ।
ओं कम्बुसुन्दर गलायै नमः ।
ओं तटिल्ल ताङ्ग्यै नमः ।
ओं मत्त बंभरकुन्तायै नमः ।
ओं नक्षत्रनिभनखायै नमः ॥ १०० ॥

ओं रंभानिभोरुयुग्मायै नमः ।
ओं सै कतश्रोण्यै नमः ।
ओं मन्दकण्ठीरवमध्यायै नमः ।
ओं कीरवाण्यै नमः ।
ओं श्रीमहातुलस्यै नमः । १०५

Also Read:

Sri Tulasi Ashtottarshat Naamavali Lyrics in Hindi | English | Kannada | Telugu | Tamil

108 Names of Sri Tulasi Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top