Templesinindiainfo

Best Spiritual Website

108 Names of Sri Veda Vyasa Lyrics in Hindi

Sri Veda Vyasa Ashtottara Shatanamavali in Hindi:

॥ श्री वेदव्यास अष्टोतरशतनामावलिः ॥
ओं वेदव्यासाय नमः ।
ओं विष्णुरूपाय नमः ।
ओं पाराशर्याय नमः ।
ओं तपोनिधये नमः ।
ओं सत्यसन्धाय नमः ।
ओं प्रशान्तात्मने नमः ।
ओं वाग्मिने नमः ।
ओं सत्यवतीसुताय नमः ।
ओं कृष्णद्वैपायनाय नमः । ९ ।

ओं दान्ताय नमः ।
ओं बादरायणसञ्ज्ञिताय नमः ।
ओं ब्रह्मसूत्रग्रथितवते नमः ।
ओं भगवते नमः ।
ओं ज्ञानभास्कराय नमः ।
ओं सर्ववेदान्ततत्त्वज्ञाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं वेदमूर्तिमते नमः ।
ओं वेदशाखाव्यसनकृते नमः । १८ ।

ओं कृतकृत्याय नमः ।
ओं महामुनये नमः ।
ओं महाबुद्धये नमः ।
ओं महासिद्धये नमः ।
ओं महाशक्तये नमः ।
ओं महाद्युतये नमः ।
ओं महाकर्मणे नमः ।
ओं महाधर्मणे नमः ।
ओं महाभारतकल्पकाय नमः । २७ ।

ओं महापुराणकृते नमः ।
ओं ज्ञानिने नमः ।
ओं ज्ञानविज्ञानभाजनाय नमः ।
ओं चिरञ्जीविने नमः ।
ओं चिदाकाराय नमः ।
ओं चित्तदोषविनाशकाय नमः ।
ओं वासिष्ठाय नमः ।
ओं शक्तिपौत्राय नमः ।
ओं शुकदेवगुरवे नमः । ३६ ।

ओं गुरवे नमः ।
ओं आषाढपूर्णिमापूज्याय नमः ।
ओं पूर्णचन्द्रनिभाननाय नमः ।
ओं विश्वनाथस्तुतिकराय नमः ।
ओं विश्ववन्द्याय नमः ।
ओं जगद्गुरवे नमः ।
ओं जितेन्द्रियाय नमः ।
ओं जितक्रोधाय नमः ।
ओं वैराग्यनिरताय नमः । ४५ ।

ओं शुचये नमः ।
ओं जैमिन्यादिसदाचार्याय नमः ।
ओं सदाचारसदास्थिताय नमः ।
ओं स्थितप्रज्ञाय नमः ।
ओं स्थिरमतये नमः ।
ओं समाधिसंस्थिताशयाय नमः ।
ओं प्रशान्तिदाय नमः ।
ओं प्रसन्नात्मने नमः ।
ओं शङ्करार्यप्रसादकृते नमः । ५४ ।

ओं नारायणात्मकाय नमः ।
ओं स्तव्याय नमः ।
ओं सर्वलोकहिते रताय नमः ।
ओं अचतुर्वदनब्रह्मणे नमः ।
ओं द्विभुजापरकेशवाय नमः ।
ओं अफाललोचनशिवाय नमः ।
ओं परब्रह्मस्वरूपकाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्राह्मणाय नमः । ६३ ।

ओं ब्रह्मिणे नमः ।
ओं ब्रह्मविद्याविशारदाय नमः ।
ओं ब्रह्मात्मैकत्वविज्ञात्रे नमः ।
ओं ब्रह्मभूताय नमः ।
ओं सुखात्मकाय नमः ।
ओं वेदाब्जभास्कराय नमः ।
ओं विदुषे नमः ।
ओं वेदवेदान्तपारगाय नमः ।
ओं अपान्तरतमोनाम्ने नमः । ७२ ।
ओं वेदाचार्याय नमः ।

ओं विचारवते नमः ।
ओं अज्ञानसुप्तिबुद्धात्मने नमः ।
ओं प्रसुप्तानां प्रबोधकाय नमः ।
ओं अप्रमत्ताय नमः ।
ओं अप्रमेयात्मने नमः ।
ओं मौनिने नमः ।
ओं ब्रह्मपदे रताय नमः ।
ओं पूतात्मने नमः । ८१ ।

ओं सर्वभूतात्मने नमः ।
ओं भूतिमते नमः ।
ओं भूमिपावनाय नमः ।
ओं भूतभव्यभवज्ज्ञात्रे नमः ।
ओं भूमसंस्थितमानसाय नमः ।
ओं उत्फुल्लपुण्डरीकाक्षाय नमः ।
ओं पुण्डरीकाक्षविग्रहाय नमः ।
ओं नवग्रहस्तुतिकराय नमः ।
ओं परिग्रहविवर्जिताय नमः । ९० ।

ओं एकान्तवाससुप्रीताय नमः ।
ओं शमादिनिलायाय नमः ।
ओं मुनये नमः ।
ओं एकदन्तस्वरूपेण लिपिकारिणे नमः ।
ओं बृहस्पतये नमः ।
ओं भस्मरेखाविलिप्ताङ्गाय नमः ।
ओं रुद्राक्षावलिभूषिताय नमः ।
ओं ज्ञानमुद्रालसत्पाणये नमः ।
ओं स्मितवक्त्राय नमः । ९९ ।

ओं जटाधराय नमः ।
ओं गभीरात्मने नमः ।
ओं सुधीरात्मने नमः ।
ओं स्वात्मारामाय नमः ।
ओं रमापतये नमः ।
ओं महात्मने नमः ।
ओं करुणासिन्धवे नमः ।
ओं अनिर्देश्याय नमः ।
ओं स्वराजिताय नमः । १०८ ।

Also Read:

Sri Veda Vyasa Ashtottarshat Naamavali Lyrics in Hindi | English | Kannada | Telugu | Tamil

108 Names of Sri Veda Vyasa Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top