Templesinindiainfo

Best Spiritual Website

111 Names of Sri Vedavyasa 3 | Ashtottara Shatanamavali Lyrics in Hindi

Shri Vedavyasa Ashtottarashata Namavali 3 Lyrics in Hindi:

॥ श्रीवेदव्यासाष्टोत्तरशतनामावली ३॥

ॐ श्री गणेशाय नमः ।
अस्य श्री वेदव्यास अष्टोत्तरशतनाम
मन्त्रस्य, श्री वेदव्यास देवता ।
अनुष्टुप् छन्दः ।
श्रीवेदव्यास प्रीत्यर्थे जपे विनियोगः ।
अथ ध्यानम् । हरिः ॐ ।
विज्ञानरोचिः परिपूरितान्त-
र्बाह्याण्डकोशं हरितोपलाभम् ।
तर्काभयेतं विधिशर्व पूर्व-
गीर्वाण विज्ञानदमानतोऽस्मि ॥

ॐ श्री वेदव्यासाय नमः ।
ॐ श्रुतिभर्ते नमः ।
ॐ भुवनप्रभाय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ मुनिवंश शेखराय नमः ।
ॐ भगवत्तमाय नमः ।
ॐ सद्गुरवे नमः ।
ॐ तथ्याय नमः ।
ॐ सत्यवतीसुताय नमः ।
ॐ श्रुतीश्वराय नमः ॥ १० ॥

ॐ नीलभासाय नमः ।
ॐ पाराशराय नमः ।
ॐ महाप्रभवे नमः ।
ॐ वेद व्यासाय नमः ।
ॐ सत्पतये नमः ।
ॐ द्विजेन्द्राय नमः ।
ॐ अव्ययाय नमः ।
ॐ जगत्पित्रे नमः ।
ॐ अजिताय नमः ।
ॐ मुनीन्द्राय नमः ॥ २० ॥

ॐ वेदनायकाय नमः ।
ॐ वेदान्त पुण्य चरणाय नमः ।
ॐ आम्नायनसुपालकाय नमः ।
ॐ भारत गुरवे नमः ।
ॐ ब्रह्मसूत्र प्रणायकाय नमः ।
ॐ द्वैपायनाय नमः ।
ॐ मध्वगुरवे नमः ।
ॐ ज्ञानसूर्याय नमः ।
ॐ सदिष्टदाय नमः ।
ॐ विद्यापतये नमः ॥ ३० ॥

ॐ श्रुतिपतये नमः ।
ॐ विद्याराजाय नमः ।
ॐ गिरांप्रभवे नमः ।
ॐ विद्याधिराजाय नमः ।
ॐ वेदेशाय नमः ।
ॐ वेद पतये नमः ।
ॐ स्वभवे नमः ।
ॐ विद्यादिनाथाय नमः ।
ॐ वेदराजे नमः ।
ॐ आम्नायनविकासकाय नमः ॥ ४० ॥

ॐ अविद्याधीशाय नमः ।
ॐ श्रुतीशाय नमः ।
ॐ कृष्णद्वैपायनाय नमः ।
ॐ व्यासाय नमः ।
ॐ भक्तचिन्तामणये नमः ।
ॐ महाभारत निर्मात्रे नमः ।
ॐ कवीन्द्राय नमः ।
ॐ बादरायणाय नमः ।
ॐ स्मृतमात्रार्तिघ्ने नमः ।
ॐ भक्तचिन्तामणये नमः ॥ ५० ॥

ॐ विघ्नौघ कुलिशाय नमः ।
ॐ पित्रे नमः ।
ॐ विशांपतये नमः ।
ॐ भक्ताज्ञानविनाशकाय नमः ।
ॐ विघ्नमालाविपाकाय नमः ।
ॐ विघ्नौघघनमरुते नमः ।
ॐ विघ्नेभ पञ्चाननाय नमः ।
ॐ विघ्न पर्वत सुरपतये नमः ।
ॐ विघ्नाब्धिकुम्भजाय नमः ।
ॐ विघ्नतूल सदागतये नमः ॥ ६० ॥

ॐ बादरजैमिनिसुमन्तुवैशम्पायनास्मरथ्य-
पैलकाशकृत्स्नाष्टजनिजौडुलोम्याय नमः ।
ॐ रामहर्षकाराख्यमुनिशिष्याय नमः ।
ॐ सत्यवत्यां पराशरात् प्रादुर्भूताय नमः ।
ॐ व्यासरूपिणे नमः ।
ॐ वेदोद्धारकाय नमः ।
ॐ विज्ञानरोचषापूर्णाय नमः ।
ॐ विज्ञानान्तर्बहवे नमः ।
ॐ योगिमते नमः ।
ॐ अङ्ककञ्जराध्याय नमः ।
ॐ भक्ताज्ञान सुसंहारितर्कमुद्रायुतसव्यकराय नमः ॥ ७० ॥

ॐ भवभीतानां भयनाशनाय सुमङ्गलपराभयाख्य
मुद्रायुतापसव्यकराय नमः ।
ॐ प्राज्ञमौलिने नमः ।
ॐ पुरुधिये नमः ।
ॐ सत्यकान्तिविबोधभासे नमः ।
ॐ सूर्येद्वधिकसत्कान्ताय नमः ।
ॐ अयोग्यजनमोहनाय नमः ।
ॐ शुक्ल वस्त्रधराय नमः ।
ॐ वर्णाभिमानी ब्रह्माद्यैस्संस्तुताय नमः ।
ॐ सद्गुणाय नमः ।
ॐ योगीन्द्राय नमः ॥ ८० ॥

ॐ पद्मजार्तिहराय नमः ।
ॐ आचार्यवर्याय नमः ।
ॐ विप्रात्मने नमः ।
ॐ पापनाशनाय नमः ।
ॐ वेदान्त कर्त्रे नमः ।
ॐ भक्तानां कवितागुणप्रदाय नमः ।
ॐ वादविजयाय नमः ।
ॐ रणे विजयाय नमः ।
ॐ कीटमोक्षप्रदाय नमः ।
ॐ सत्यप्रभवे नमः ॥ ९० ॥

ॐ आम्नायोद्धारकाय नमः ।
ॐ सत्कुरुवंशकृते नमः ।
ॐ शुकमुनिजनकाय नमः ।
ॐ जनकोपदेशकाय नमः ।
ॐ मात्रास्मृत्यैववरदाय नमः ।
ॐ ईश्वरेश्वराय नमः ।
ॐ यमुनाद्वीपभासकाय नमः ।
ॐ मात्राज्ञापालनार्थं धृतराष्ट्रपाण्डुविदुर जनकाय नमः ।
ॐ भगवत् पुरुषोत्तमाय नमः ।
ॐ ज्ञानदाय नमः ॥ १०० ॥

ॐ उग्ररूपाय नमः ।
ॐ शान्तरूपाय नमः ।
ॐ अचिन्त्य शक्तये नमः ।
ॐ परात्पराय नमः ।
ॐ पाण्डवानां दुःख हर्त्रे नमः ।
ॐ असमन्ताद्गत इति अभिशुश्रुताय नमः ।
ॐ हृदिस्थित्वा ज्ञानप्रदाय नमः ।
ॐ अक्षरोच्चारकाय नमः ।
ॐ मात्रसन्धि स्वात्मने नमः ।
ॐ ह्रस्वमाण्डुकेयनाम ऋष्यपास्तपादवते नमः ।
ॐ श्री वेदव्यासाय नमः ॥ १११ ॥

इति श्री वेदव्यास अष्टोत्तर शतनामावळिः सम्पूर्णा ।
॥ काशीमठाधीश श्री सुधीन्द्र तीर्थ ॥

Also Read 108 Names of Sri Veda Vyasa 3:

108 Names of Sri Vedavyasa 3 | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

111 Names of Sri Vedavyasa 3 | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top