Templesinindiainfo

Best Spiritual Website

Anandalahari Lyrics in English

Anandalahari in English:

॥ ānandalaharī ॥
bhavāni stōtuṁ tvāṁ prabhavati caturbhirna vadanaiḥ
prajānāmīśānastripuramathanaḥ pañcabhirapi |
na ṣaḍbhiḥ sēnānīrdaśaśatamukhairapyahipati-
stadānyēṣāṁ kēṣāṁ kathaya kathamasminnavasaraḥ || 1 ||

ghr̥takṣīradrākṣāmadhumadhurimā kairapi padaiḥ
viśiṣyānākhyēyō bhavati rasanāmātra viṣayaḥ |
tathā tē saundaryaṁ paramaśivadr̥ṅmātraviṣayaḥ
kathaṅkāraṁ brūmaḥ sakalanigamāgōcaraguṇē || 2 ||

mukhē tē tāmbūlaṁ nayanayugalē kajjalakalā
lalāṭē kāśmīraṁ vilasati galē mauktikalatā |
sphuratkāñcī śāṭī pr̥thukaṭitaṭē hāṭakamayī
bhajāmi tvāṁ gaurīṁ nagapatikiśōrīmaviratam || 3 ||

virājanmandāradrumakusumahārastanataṭī
nadadvīṇānādaśravaṇavilasatkuṇḍalaguṇā
natāṅgī mātaṅgī ruciragatibhaṅgī bhagavatī
satī śambhōrambhōruhacaṭulacakṣurvijayatē || 4 ||

navīnārkabhrājanmaṇikanakabhūṣaṇaparikarai-
rvr̥tāṅgī sāraṅgīruciranayanāṅgīkr̥taśivā |
taṭitpītā pītāmbaralalitamañjīrasubhagā
mamāparṇā pūrṇā niravadhisukhairastu sumukhī || 5 ||

himādrēḥ sambhūtā sulalitakaraiḥ pallavayutā
supuṣpā muktābhirbhramarakalitā cālakabharaiḥ |
kr̥tasthāṇusthānā kucaphalanatā sūktisarasā
rujāṁ hantrī gantrī vilasati cidānandalatikā || 6 ||

saparṇāmākīrṇāṁ katipayaguṇaiḥ sādaramiha
śrayantyanyē vallīṁ mama tu matirēvaṁ vilasati |
aparṇaikā sēvyā jagati sakalairyatparivr̥taḥ
purāṇō:’pi sthāṇuḥ phalati kila kaivalyapadavīm || 7 ||

vidhātrī dharmāṇāṁ tvamasi sakalāmnāyajananī
tvamarthānāṁ mūlaṁ dhanadanamanīyāṅghrikamalē |
tvamādiḥ kāmānāṁ janani kr̥takandarpavijayē
satāṁ muktērbījaṁ tvamasi paramabrahmamahiṣī || 8 ||

prabhūtā bhaktistē yadapi na mamālōlamanasa-
stvayā tu śrīmatyā sadayamavalōkyō:’hamadhunā |
payōdaḥ pānīyaṁ diśati madhuraṁ cātakamukhē
bhr̥śaṁ śaṅkē kairvā vidhibhiranunītā mama matiḥ || 9 ||

kr̥pāpāṅgālōkaṁ vitara tarasā sādhucaritē
na tē yuktōpēkṣā mayi śaraṇadīkṣāmupagatē |
na cēdiṣṭaṁ dadyādanupadamahō kalpalatikā
viśēṣaḥ sāmānyaiḥ kathamitaravallīparikaraiḥ || 10 ||

mahāntaṁ viśvāsaṁ tava caraṇapaṅkēruhayugē
nidhāyānyannaivāśritamiha mayā daivatamumē |
tathāpi tvaccētō yadi mayi na jāyēta sadayaṁ
nirālambō lambōdarajanani kaṁ yāmi śaraṇam || 11 ||

ayaḥ sparśē lagnaṁ sapadi labhatē hēmapadavīṁ
yathā rathyāpāthaḥ śuci bhavati gaṅgaughamilitam |
tathā tattatpāpairatimalinamantarmama yadi
tvayi prēmṇāsaktaṁ kathamiva na jāyēta vimalam || 12 ||

tvadanyasmādicchāviṣayaphalalābhē na niyama-
stvamajñānāmicchādhikamapi samarthā vitaraṇē |
iti prāhuḥ prāñcaḥ kamalabhavanādyāstvayi mana-
stvadāsaktaṁ naktandivamucitamīśāni kuru tat || 13 ||

sphurannānāratnasphaṭikamayabhittipratiphala-
ttvadākāraṁ cañcacchaśadharakalāsaudhaśikharam |
mukundabrahmēndraprabhr̥tiparivāraṁ vijayatē
tavāgāraṁ ramyaṁ tribhuvanamahārājagr̥hiṇi || 14 ||

nivāsaḥ kailāsē vidhiśatamakhādyāḥ stutikarāḥ
kuṭumbaṁ trailōkyaṁ kr̥takarapuṭaḥ siddhinikaraḥ |
mahēśaḥ prāṇēśastadavanidharādhīśatanayē
na tē saubhāgyasya kvacidapi manāgasti tulanā || 15 ||

vr̥ṣō vr̥ddhō yānaṁ viṣamaśanamāśā nivasanaṁ
śmaśānaṁ krīḍābhūrbhujaganivahō bhūṣaṇavidhiḥ
samagrā sāmagrī jagati viditaiva smararipō-
ryadētasyaiśvaryaṁ tava janani saubhāgyamahimā || 16 ||

aśēṣabrahmāṇḍapralayavidhinaisargikamatiḥ
śmaśānēṣvāsīnaḥ kr̥tabhasitalēpaḥ paśupatiḥ |
dadhau kaṇṭhē hālāhalamakhilabhūgōlakr̥payā
bhavatyāḥ saṅgatyāḥ phalamiti ca kalyāṇi kalayē || 17 ||

tvadīyaṁ saundaryaṁ niratiśayamālōkya parayā
bhiyaivāsīdgaṅgā jalamayatanuḥ śailatanayē |
tadētasyāstasmādvadanakamalaṁ vīkṣya kr̥payā
pratiṣṭhāmātanvannijaśirasivāsēna giriśaḥ || 18 ||

viśālaśrīkhaṇḍadravamr̥gamadākīrṇaghusr̥ṇa-
prasūnavyāmiśraṁ bhagavati tavābhyaṅgasalilam |
samādāya sraṣṭā calitapadapāṁsūnnijakaraiḥ
samādhattē sr̥ṣṭiṁ vibudhapurapaṅkēruhadr̥śām || 19 ||

vasantē sānandē kusumitalatābhiḥ parivr̥tē
sphurannānāpadmē sarasi kalahaṁsālisubhagē |
sakhībhiḥ khēlantīṁ malayapavanāndōlitajalē
smarēdyastvāṁ tasya jvarajanitapīḍāpasarati || 20 ||

Also Read:

Ananda Lahari Lyrics in English | Hindi |Kannada | Telugu | Tamil

Anandalahari Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top