Templesinindiainfo

Best Spiritual Website

Devi Shatakam Lyrics in English | Hindu Shataka

Devishatakam Lyrics in English:

॥ devisatakam ॥

sri ganesaya namah ।
anantamahimavyaptavisvam vedha na veda yam ।
ya ca mateva bhajate pranate manave dayam ॥ 1 ॥

natapanitaklesayah surarijanatapani ।
na tapani tanuryasyastulya nadinatapani ॥ 2 ॥

vaktrapadma vidherbhanti yaya sargalayo daya ।
ya saksadya ca janitasthitisargalayodaya ॥ 3 ॥

yasrita pavanataya yatanacchidanicaya ।
yacaniya dhiya mayayamayasam stuta sriya ॥ 4 ॥

namamsi dhvamsamayanti asyah stutyadarena vah ।
tasyah siddhyai dhiyam matuh kalpantam padarenavah ॥ 5 ॥

rsinam sadayamasa ya tamamsi trayimayi ।
payadvah sa dayamadhicchidam jagati bibhrati ॥ 6 ॥

smaradvisa ya yayace yaya ceyam vidheh kriya ।
yam cacyuto’pi tustava tusta vah sa’stu parvati ॥ 7 ॥

ya damavanayagena svaratha nayasaraya ।
harikaitavahasyaya sayama vijita yaya ॥ 8 ॥

yayatajivimaya sa yasya ha bata kairiha ।
ya rasayanadhara sva na geyanavama daya ॥ 9 ॥

sa buddhiruttamalokah satamarya punatu vah ।
yadbhakteruttama lokah prapnotyesa visuddhatam ॥ 10 ॥

ayuddha sadhutranaya samara ya saharina ।
khaṅgena dipra devanam samarayasaharina ॥ 11 ॥

caranaghatanihatakasara ca ranajire ।
raraja ya nayajayairarajasajananata ॥ 12 ॥

savatadvo’mbika’bhyarcyanama na na yasobhitah ।
tanoti pranato yasya na mananayasobhitah ॥ 13 ॥

samyatam yacamanena yasyah prapi dvisa vadhah ।
samyatam ya ca manena yunakti pranatam janam ॥ 14 ॥

ya damanavamanandapadamananamanada ।
danamanaksamanityadhanamanavamanita ॥ 15 ॥

sa raksatadapara te rasakrdgaurabadhika ।
saraksatadaparaterasakrdgauravadhika ॥ 16 ॥

anuttamoharasayo bhavanti yamanasritah ।
anuttamo harasayo yaya ciram ca ranjitah ॥ 17 ॥

anantaragatapayastarayitri bhavapadah ।
anantaragatapayah sa vo gauri hiyatkriyah ॥ 18 ॥

yamayasajidasaktasokajalasya patini ।
ya mata sarvada bhaktalokajalasya palani ॥ 19 ॥

samaragamanayasam tyaktva sardham suraribhih ।
samara gamanayasannudyata yudhi yadganah ॥ 20 ॥

samodayajaya sataih sastraih satrau hate yaya ।
samodaya jayasa tairgirvanairgarvato jahe ॥ 21 ॥

yayayayayyaya yuyam yo yo’yam yeyayaiya yam ।
yayuyayiyayeyaya yaye’yayaya yayayuk ॥ 22 ॥

sa’vyadgauri sada yusmansadayusmansamrddhyati ।
saranam yam naro gacchanna rogacchandameti ca ॥ 23 ॥

krtaspada yatha sampadaghani suravairisu ।
hanti ya vaṅmayi duradaghani suravairisuh ॥ 24 ॥

jitanaya ya natajitarasatatasarata ।
na savana navasanayatanaririna taya ॥ 25 ॥

manobhavaratimanobhiramaya jaramayapakaranaikadaksaya ।
madaksayannirmalatam dadanaya sada nayastha kriyatam tavaryaya ॥ 26 ॥

samayayavindrahitaya ya rane samayaya ya na jitarisenaya ।
sa ma yayace haramasritah sphutam sama yaya mugdhataya manojnatah ॥ 27 ॥

sa bhavaksalavarya nutavibhavitanurya valaksavabhasa
jananasyasayapra navanalinavanaprayasasyananaja ।
satam varmananastha rahasi rasiharasthananarmavatamsa
payadakta ranatra matanamanatamatranarakta dayapa ॥ 28 ॥

upasate krstikrtodayam yam jana sadaradhanamihamanah ।
sambhoh prasiddha tanutam vahanti gauri hitam sa bhavatam vidheyat ॥ 29 ॥

yam sadya eva tridasaih pumamsah sama namasyanti sadanabhogah ।
aghani yasya pranata vipaksaih samanamasyanti sada nabhogah ॥ 30 ॥

yasyah prabhavo dyusadam vipaksasena vadhanandayitaharasya ।
manombujasyavahatu sriyai vah senavadhanam dayita harasya ॥ 31 ॥

sura jita bhavitadevarajadvipaksama yata ranadabhitam ।
svapam na vo dhama hitam na nama sadaivasena bhavatohitanam ॥ 32 ॥

surajita bhavitadevarajadvipaksamaya taranadabhitam ।
svapannabodhamahitam nanama sadaiva sena bhavato hitanam ॥ 33 ॥

suraniti dvesijanairabhidrutanudaharadya svayamahavodyata ।
sivo’dya tapaprasamastaya tava prasastaya tattvadrsa vidhiyatam ॥ 34 ॥

vakram bibhratyupahitacandrayasam ya sammohaprasamanasuryakara ।
karanitamaramarimaciksepa ksepatyakta ranabhuvi sa vah payat ॥ 35 ॥

hite hite’stu te stute jitajitamitamita ।
jayajaya jano’jano yaya yayavalam balam ॥ 36 ॥

saktim vah sukrtarjane vidadhati satram yatam trayatam
durga durgrahadusitoddhatadhiyamayasada ya sada ।
sadhutsahavidhanasaktamanasam mukhya tato khyatatam
samsmrtyaiva – – – matsarabharasphitapadam tapadam ॥ 37 ॥

ya murtim kimapi smararivapusa dhatte samayojitam
yam drstvaiva vinasamapa sahasa sumbhah samayo’jitam ।
ya namraih surasiddhikim‍naranaraih khedam vina sasyate
sa heturbhavatam trilocanavadhurasrivinasasya te ॥ 38 ॥

sayasayastrilokyah saranamakarunaksunnadaityapravira
svairam svairamsasargairgahanatamamahamohahardam haranti ।
sasyasasyadadhana sakalamabhihitam bhaktibhajah smrtaiva
stadastadabhradosa dvisadupasamani sarvatah parvati vah ॥ 39 ॥

surasuracitacitanavanavabhavabhavananadaradarayethe ।
layalayacaranau caranau na na mami natena namami na te ॥ 40 ॥

ya vismayam smarabhida cakre’ṅkaropita navam narinam ।
vidadhe yaccapasya na ca kreṅkaro’pi tanavam narinam ॥ 41 ॥

ya hantam ca prayata vihathasa kamsamaha taratibalena ।
krsnastava paramaya vihaya sakam samahataratibalena ॥ 42 ॥

tam namata ya ca samaresvanekaso bhati bhadrakali nataya ।
khyati yaya janatojjvalavivekasobhatibhadrakalinataya ॥ 43 ॥

tam smarata tha smrtaiva hi manavatamarasamanata rati balat ।
yatpranatam srih srayate manavatamarasamana tarati balat ॥ 44 ॥

anavaragasamudbhavadehatamupagata dadrse girisena ya ।
anavaragasamudbhavadeha tamavanato’smi jagatpriyatam satim ॥ 45 ॥

mene nunamanena mananamumanamna nu menonmana
nunnenonamane nimanamamuna no nama nananume ।
maunenamamamananimnamananannanaminanunime
sunminnananama nami munimanomanananonnamini ॥ 46 ॥

tam vande’ham navam deham jnanarupam vidhaya ya ।
sughirasyati dhirasya mahamohamayim tvacam ॥ 47 ॥

yam nutva yanti hrdyarthasajjayam giri sasyatam ।
naumyaham bhaktimasthaya sajjayam girisasya tam ॥ 48 ॥

yadanato’yadanato na yatyayam nayatyayam ।
sive hitam sivehitam smaramitam smarami tam ॥ 49 ॥

sarasvatiprasadam me sthiti cittasarasvati ।
sarasvati kuru ksetrakuruksetrasarasvati ॥ 50 ॥

tvadbhaktibhavitadhiyo jagatamatra ye traye ।
janmavattamaham manye tesamevanrnam nrnam ॥ 51 ॥

jagatah satireka tvam gatirasya sthiradhika ।
tarasyatrasatarareh sasyatrasarasasthiti ॥ 52 ॥

tvannamasmaranadeva na laksmiscapalayate ।
sarvatah parvati ksipramalaksmisca palayate ॥ 53 ॥

jayanti bhakta vittesasamarayastabahave ।
tubhyannamastrilokyarthasamarayastabahave ॥ 54 ॥

sattvam samyaktvamunmilya hrdi bhasi virajase ।
dvisamarina tvam senam vahinimudakampayah ॥ 55 ॥

duragatarasa dhanyah sevateyastava stutih ।
duragata rasadhanyah kalpante tasya siddhayah ॥ 56 ॥

moham hatvaspadam yasi sattvamambaravasina ।
ya na samstuyase kena sa tvambaravasina ॥ 57 ॥

prakasya grhyapumsasyakhedacchedambudavali ।
prajnatmanenavimala smita drsyasi vidvatam ॥ 58 ॥

bhavani ye nirantaram tava pranamalalasah ।
manastamomalalasa bhavanti naiya tu kvacit ॥ 59 ॥

vibhavanakula tvayi kramena devi bhavana ।
vapuspatisthiretare nitantameva pusyati ॥ 60 ॥

maho’dayanamavadhi ranena mahodayanamavadhiranena ।
mahodayanamava dhiranejamahodayanamavadhiranena ॥ 61 ॥

na majjanena tirthanam tadiha prapyate subham ।
namajjanena tirthanam sevaya yattavambike ॥ 62 ॥

prayati mohe nihsarabharativratametyayam ।
tvatprasadajjanah sarabharativratametyayam ॥ 63 ॥

sastraprabhavahasitah satam ya nirmala girah ।
sastraprabhavahasitastvamambatimiracchidah ॥ 64 ॥

samiha te samanato vibhavito’trasanna yah ।
vibhavito’tra sannayah samihate sa manatah ॥ 65 ॥

mataram tva padam sadya asritaste katham janah ।
ma tarantvapadam sadya adyam sreyah samasritah ॥ 66 ॥

bhati tvattanusamslese satyamba vapuranuttaram ।
samsarabdhau sadahuste satyam vapuranuttaram ॥ 67 ॥

yaccha me nityasamsaṅgi yacchame tadidam manah ।
svacchalo bhaktiyogaste svacchalokavivekasuh ॥ 68 ॥

ke valante vitanvantakrtastvatpranata bhave ।
kevalam te vitanvanta asate vimalam dhiyam ॥ 69 ॥

devi nirdagdhakamasya tvam niravaranatmanah ।
harasya subhasantanam tenasau bhrajate tatha ॥ 70 ॥

dvisadbhiya sapadi vimucyate yatastavanato janani jayasaya na kah ।
stavanato jananijaya sayanakah karoti te yudhi madhusudanasvasah ॥ 71 ॥

jyayonistharivaryadhiniyamanavarasvairadattayatajna
svaradhatvasamadhyaniyajanajanani jneyasusthavabhasa ।
nanapunyagamastha jananamanamayajnananandya vara dhi-
ryata navya vibhutvam nutasaralamanastamasasyavahasye ॥ 72 ॥

syehava sya samastanamalarasatanu tvam bhuvi vyanatarya
dhira vandya na na jna yamanamananajasthamaganya punana ।
sa bhavastha suyajne’ninajanajayani dhyamasattvadharasva
jnatayattadarasvairavanamanidhirya varisthaniyojya ॥ 73 ॥

alolakamale cittalalamakamalalaye ।
pahi canḍi mahamohabhaṅgabhimabalamale ॥ 74 ॥

durgapi matah sulabhasi bhaktya bhavanukulapi bhavam ksinosi ।
adhyeyatam yasi sadaiva devi dhyeyasi citram caritam tavaitat ॥ 75 ॥

mahadesurasandhamme tamavasamasaṅgamagamaharane ।
harabahusaranam tam cittamohamavasara ume sahasa ॥ 76 ॥

vandya prabhatasandhyeva suryalokapravartini ।
nivartayasi devi tvam mahamohamayim nisam ॥ 77 ॥

samvadisarasampattisadagorijayesude ।
tavasattirade santu samsare susamanade ॥ 78 ॥

agamamanisudamahimasamasammadakrdaparajassu ।
kira savibhayavadito samaya ujjalabhavasahassu ॥ 79 ॥

tvam vade sastrasaṅginyam bhasi vaci divaukasah ।
tavadesastrasamskarajjayanti varade dvisah ॥ 80 ॥

sadavyajavasidhyatah sadattajapasiksitah ।
dadasyajasram sivatah sudattajadisi sthitah ॥ 81 ॥

hareh svasaram devi tva janatasritya tattvatah ।
vetti svasaram devitva yogena ksapitasubha ॥ 82 ॥

sadapnoti yatirjyotistadrsam svatprabhavatah ।
prabhavatah samo yena kalpate mohanuttitah ॥ 83 ॥

tvam sadgatih sitapara para vidyottitirsatah ।
samsaradatra camba tvam sattvam pasi vipattitah ॥ 84 ॥

parama ya tapovrttiraryayastam smrtim janah ।
paramayata posaya dhiyam saranamadrtah ॥ 85 ॥

pravadimatabhedesu drsyaste mahimasrayah ।
bhanti tvattrisikhasyeva sikhanamasamasrayah ॥ 86 ॥

yaccestaya tava sphitamudaravasu dhamatah ।
yacceto yatyavahitamuda ravasudhamatah ॥ 87 ॥

suradesasya te kirtim manḍanatvam nayanti yaih ।
varade sasyate dhirairbhavati bhuvi devata ॥ 88 ॥

tattvam vitavatatatuttatvam tatavati tatah ।
vittam vittava vittatvam vitavitavatam bata ॥ 89 ॥

tare saranamudyanti suresaranamudyamaih ।
tvam dosapasinodagrasvadosa pasi nodane ॥ 90 ॥

sumataraksayaloka raksayattamahamanah ।
tvam dhairyajanani pasi jananitigunasthitih ॥ 91 ॥

khyatikalpanadaksaika tvam samargyajusamitah ।
sada saraksasammukhyadanavanamasusthitih ॥ 92 ॥

sita samsatsu sattaste stuteste satatam satah ।
tatastitaitti tasteti sutih sutistato’si sa ॥ 93 ॥

tvadajnaya jagatsarvam bhasitam malanudyatah ।
sada tvaya sagandharvam samiddhamarinuttitah ॥ 94 ॥

yato yati tato’tyeti yaya tam tayatam yataih ।
matamitottamatama tamotitam matim mama ॥ 95 ॥

mahattam tvam srita dasajanam mohacchida vasa ।
yacchaddhatvam gatah papamanyasya prasabham jaya ॥ 96 ॥

tvam sajnasu jaganmatah spastam jnata suvartmasu ।
prajna mukhya samudbhasi tatprthutvam pradarsaya ॥ 97 ॥

ajnasu jaganmatah spastam jnata suvartmasu prajna ।
bhasi tvam sa mukhya samutprthutvam pradarsaya tat ॥ 98 ॥

hantryo rusah ksama eta sandaksobhastamunnatah ।
satehitah sevate tah satatam yah sa te hitah ॥ 99 ॥

karosi tatstvamutkhatamohasthane sthira matih ।
padam yatih sutapasa labhate’tah sasuklima ॥ 100 ॥

devya svapnodgamadistadevisatakasamjnaya ।
desitanupamamadhadato nonasuto nutim ॥ 101 ॥

hardadhvantaniyantrbhasvaravapuh svarvasinam sarvato
durvararipariksayam vidadhati dhyataiva larvanasuh ।
dehardhe nihita bhavena bhuvanatranaikatanatmana
devi tvam tvamivapara jagati ka satkesarindrasthitih ॥ 102 ॥

klesonmathakari satam bhavaharanandaikaheto guru-
rmata tvam jagatam bhavanti vidhavah sarve tavanugrahat ।
durge na kvacideva sidati janastvadbhaktiputasayah
stutya bharturabhinnayeti vibudhaistvam stuyase sririva ॥ 103 ॥

yenanandakathayam tridasanande ca lalita vani ।
tena suduskarametatstotram devyah krtam bhaktya ॥ 104 ॥

iti srimadanandavardhanacaryaviracitam devisatakam sampurnam ॥

Devi Shatakam Lyrics in English | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top