Templesinindiainfo

Best Spiritual Website

Durga Saptasati Chapter 11 – Narayani Stuthi Lyrics in English

Durga Saptasati Chapter 11 – Narayani Stuthi in English:

॥ ēkādaśō:’dhyāyaḥ (nārāyaṇīstuti) ॥
ōṁ r̥ṣiruvāca || 1 ||

dēvyā hatē tatra mahāsurēndrē
sēndrāḥ surā vahnipurōgamāstām |
kātyāyanīṁ tuṣṭuvuriṣṭalābhā-
-dvikāśivaktrābjavikāśitāśāḥ || 2 ||

dēvi prapannārtiharē prasīda
prasīda mātarjagatō:’khilasya |
prasīda viśvēśvari pāhi viśvaṁ
tvamīśvarī dēvi carācarasya || 3 ||

ādhārabhūtā jagatastvamēkā
mahīsvarūpēṇa yataḥ sthitāsi |
apāṁ svarūpasthitayā tvayaita-
-dāpyāyatē kr̥tsnamalaṅghyavīryē || 4 ||

tvaṁ vaiṣṇavī śaktiranantavīryā
viśvasya bījaṁ paramāsi māyā |
sammōhitaṁ dēvi samastamēta-
-ttvaṁ vai prasannā bhuvi muktihētuḥ || 5 ||

vidyāḥ samastāstava dēvi bhēdāḥ
striyaḥ samastāḥ sakalā jagatsu |
tvayaikayā pūritamambayaita-
-tkā tē stutiḥ stavyaparāparōktiḥ || 6 ||

sarvabhūtā yadā dēvī svargamuktipradāyinī |
tvaṁ stutā stutayē kā vā bhavantu paramōktayaḥ || 7 ||

sarvasya buddhirūpēṇa janasya hr̥di saṁsthitē |
svargāpavargadē dēvi nārāyaṇi namō:’stu tē || 8 ||

kalākāṣṭhādirūpēṇa pariṇāmapradāyini |
viśvasyōparatau śaktē nārāyaṇi namō:’stu tē || 9 ||

sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē gauri nārāyaṇi namō:’stu tē || 10 ||

sr̥ṣṭisthitivināśānāṁ śaktibhūtē sanātani |
guṇāśrayē guṇamayē nārāyaṇi namō:’stu tē || 11 ||

śaraṇāgatadīnārtaparitrāṇaparāyaṇē |
sarvasyārtiharē dēvi nārāyaṇi namō:’stu tē || 12 ||

haṁsayuktavimānasthē brahmāṇīrūpadhāriṇi |
kauśāmbhaḥkṣarikē dēvi nārāyaṇi namō:’stu tē || 13 ||

triśūlacandrāhidharē mahāvr̥ṣabhavāhini |
māhēśvarīsvarūpēṇa nārāyaṇi namō:’stutē || 14 ||

mayūrakukkuṭavr̥tē mahāśaktidharē:’naghē |
kaumārīrūpasaṁsthānē nārāyaṇi namō:’stu tē || 15 ||

śaṅkhacakragadāśārṅgagr̥hītaparamāyudhē |
prasīda vaiṣṇavīrūpē nārāyaṇi namō:’stu tē || 16 ||

gr̥hītōgramahācakrē daṁṣṭrōddhr̥tavasundharē |
varāharūpiṇi śivē nārāyaṇi namō:’stu tē || 17 ||

nr̥siṁharūpēṇōgrēṇa hantuṁ daityān kr̥tōdyamē |
trailōkyatrāṇasahitē nārāyaṇi namō:’stu tē || 18 ||

kirīṭini mahāvajrē sahasranayanōjjvalē |
vr̥traprāṇaharē caindri nārāyaṇi namō:’stu tē || 19 ||

śivadūtīsvarūpēṇa hatadaityamahābalē |
ghōrarūpē mahārāvē nārāyaṇi namō:’stu tē || 20 ||

daṁṣṭrākarālavadanē śirōmālāvibhūṣaṇē |
cāmuṇḍē muṇḍamathanē nārāyaṇi namō:’stu tē || 21 ||

lakṣmi lajjē mahāvidyē śraddhē puṣṭi svadhē dhruvē |
mahārātri mahāmāyē nārāyaṇi namō:’stu tē || 22 ||

mēdhē sarasvati varē bhūti bābhravi tāmasi |
niyatē tvaṁ prasīdēśē nārāyaṇi namō:’stu tē || 23 ||

sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē dēvi namō:’stu tē || 24 ||

ētattē vadanaṁ saumyaṁ lōcanatrayabhūṣitam |
pātu naḥ sarvabhūtēbhyaḥ kātyāyani namō:’stu tē || 25 ||

jvālākarālamatyugramaśēṣāsurasūdanam |
triśūlaṁ pātu nō bhītērbhadrakāli namō:’stu tē || 26 ||

hinasti daityatējāṁsi svanēnāpūrya yā jagat |
sā ghaṇṭā pātu nō dēvi pāpēbhyō naḥ sutāniva || 27 ||

asurāsr̥gvasāpaṅkacarcitastē karōjjvalaḥ |
śubhāya khaḍgō bhavatu caṇḍikē tvāṁ natā vayam || 28 ||

rōgānaśēṣānapahaṁsi tuṣṭā
ruṣṭā tu kāmānsakalānabhīṣṭān |
tvāmāśritānāṁ na vipannarāṇāṁ
tvāmāśritā hyāśrayatāṁ prayānti || 29 ||

ētatkr̥taṁ yatkadanaṁ tvayādya
dharmadviṣāṁ dēvi mahāsurāṇām |
rūpairanēkairbahudhā:’:’tmamūrtiṁ
kr̥tvāmbikē tatprakarōti kānyā || 30 ||

vidyāsu śāstrēṣu vivēkadīpē-
-ṣvādyēṣu vākyēṣu ca kā tvadanyā |
mamatvagartē:’timahāndhakārē
vibhrāmayatyētadatīva viśvam || 31 ||

rakṣāṁsi yatrōgraviṣāśca nāgā
yatrārayō dasyubalāni yatra |
dāvānalō yatra tathābdhimadhyē
tatra sthitā tvaṁ paripāsi viśvam || 32 ||

viśvēśvari tvaṁ paripāsi viśvaṁ
viśvātmikā dhārayasīti viśvam |
viśvēśavandyā bhavatī bhavanti
viśvāśrayā yē tvayi bhaktinamrāḥ || 33 ||

dēvi prasīda paripālaya nō:’ribhītē-
-rnityaṁ yathāsuravadhādadhunaiva sadyaḥ |
pāpāni sarvajagatāṁ praśamaṁ nayāśu
utpātapākajanitāṁśca mahōpasargān || 34 ||

praṇatānāṁ prasīda tvaṁ dēvi viśvārtihāriṇi |
trailōkyavāsināmīḍyē lōkānāṁ varadā bhava || 35 ||

dēvyuvāca || 36 ||

varadāhaṁ suragaṇā varaṁ yanmanasēcchatha |
taṁ vr̥ṇudhvaṁ prayacchāmi jagatāmupakārakam || 37 ||

dēvā ūcuḥ || 38 ||

sarvabādhāpraśamanaṁ trailōkyasyākhilēśvari |
ēvamēva tvayā kāryamasmadvairivināśanam || 39 ||

dēvyuvāca || 40 ||

vaivasvatē:’ntarē prāptē aṣṭāviṁśatimē yugē |
śumbhō niśumbhaścaivānyāvutpatsyētē mahāsurau || 41 ||

nandagōpagr̥hē jātā yaśōdāgarbhasambhavā |
tatastau nāśayiṣyāmi vindhyācalanivāsinī || 42 ||

punarapyatiraudrēṇa rūpēṇa pr̥thivītalē |
avatīrya haniṣyāmi vaipracittāṁśca dānavān || 43 ||

bhakṣayantyāśca tānugrānvaipracittānmahāsurān |
raktā dantā bhaviṣyanti dāḍimīkusumōpamāḥ || 44 ||

tatō māṁ dēvatāḥ svargē martyalōkē ca mānavāḥ |
stuvantō vyāhariṣyanti satataṁ raktadantikām || 45 ||

bhūyaśca śatavārṣikyāmanāvr̥ṣṭyāmanambhasi |
munibhiḥ saṁstutā bhūmau sambhaviṣyāmyayōnijā || 46 ||

tataḥ śatēna nētrāṇāṁ nirīkṣiṣyāmi yanmunīn |
kīrtayiṣyanti manujāḥ śatākṣīmiti māṁ tataḥ || 47 ||

tatō:’hamakhilaṁ lōkamātmadēhasamudbhavaiḥ |
bhariṣyāmi surāḥ śākairāvr̥ṣṭēḥ prāṇadhārakaiḥ || 48 ||

śākambharīti vikhyātiṁ tadā yāsyāmyahaṁ bhuvi |
tatraiva ca vadhiṣyāmi durgamākhyaṁ mahāsuram || 49 ||

durgādēvīti vikhyātaṁ tanmē nāma bhaviṣyati |
punaścāhaṁ yadā bhīmaṁ rūpaṁ kr̥tvā himācalē || 50 ||

rakṣāṁsi bhakṣayiṣyāmi munīnāṁ trāṇakāraṇāt |
tadā māṁ munayaḥ sarvē stōṣyantyānamramūrtayaḥ || 51 ||

bhīmādēvīti vikhyātaṁ tanmē nāma bhaviṣyati |
yadāruṇākhyastrailōkyē mahābādhāṁ kariṣyati || 52 ||

tadāhaṁ bhrāmaraṁ rūpaṁ kr̥tvā:’saṅkhyēyaṣaṭpadam |
trailōkyasya hitārthāya vadhiṣyāmi mahāsuram || 53 ||

bhrāmarīti ca māṁ lōkāstadā stōṣyanti sarvataḥ |
itthaṁ yadā yadā bādhā dānavōtthā bhaviṣyati || 54 ||

tadā tadāvatīryāhaṁ kariṣyāmyarisaṅkṣayam || 55 ||

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē nārāyaṇīstutirnāma ēkādaśō:’dhyāyaḥ || 11 ||

Also Read:

Durga Saptasati Chapter 11 – Narayani Stuthi Lyrics in English | Hindi | Kannada | Telugu | Tamil

Durga Saptasati Chapter 11 – Narayani Stuthi Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top