Templesinindiainfo

Best Spiritual Website

Durga Saptasati Chapter 9 Nishumbha Vadha Lyrics in English

Durga Saptasati Chapter 9 Nishumbha Vadha in English:

॥ navamō:’dhyāyaḥ (niśumbhavadha) ॥
ōṁ rājōvāca || 1 ||

vicitramidamākhyātaṁ bhagavan bhavatā mama |
dēvyāścaritamāhātmyaṁ raktabījavadhāśritam || 2 ||

bhūyaścēcchāmyahaṁ śrōtuṁ raktabījē nipātitē |
cakāra śumbhō yatkarma niśumbhaścātikōpanaḥ || 3 ||

r̥ṣiruvāca || 4 ||

cakāra kōpamatulaṁ raktabījē nipātitē |
śumbhāsurō niśumbhaśca hatēṣvanyēṣu cāhavē || 5 ||

hanyamānaṁ mahāsainyaṁ vilōkyāmarṣamudvahan |
abhyadhāvanniśumbhō:’tha mukhyayāsurasēnayā || 6 ||

tasyāgratastathā pr̥ṣṭhē pārśvayōśca mahāsurāḥ |
sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṁ dēvīmupāyayuḥ || 7 ||

ājagāma mahāvīryaḥ śumbhō:’pi svabalairvr̥taḥ |
nihantuṁ caṇḍikāṁ kōpātkr̥tvā yuddhaṁ tu mātr̥bhiḥ || 8 ||

tatō yuddhamatīvāsīddēvyā śumbhaniśumbhayōḥ |
śaravarṣamatīvōgraṁ mēghayōriva varṣatōḥ || 9 ||

cicchēdāstāñcharāṁstābhyāṁ caṇḍikā svaśarōtkaraiḥ |
tāḍayāmāsa cāṅgēṣu śastraughairasurēśvarau || 10 ||

niśumbhō niśitaṁ khaḍgaṁ carma cādāya suprabham |
atāḍayanmūrdhni siṁhaṁ dēvyā vāhanamuttamam || 11 ||

tāḍitē vāhanē dēvī kṣuraprēṇāsimuttamam |
niśumbhasyāśu cicchēda carma cāpyaṣṭacandrakam || 12 ||

chinnē carmaṇi khaḍgē ca śaktiṁ cikṣēpa sō:’suraḥ |
tāmapyasya dvidhā cakrē cakrēṇābhimukhāgatām || 13 ||

kōpādhmātō niśumbhō:’tha śūlaṁ jagrāha dānavaḥ |
āyāntaṁ muṣṭipātēna dēvī taccāpyacūrṇayat || 14 ||

āvidhyātha gadāṁ sō:’pi cikṣēpa caṇḍikāṁ prati |
sāpi dēvyā triśūlēna bhinnā bhasmatvamāgatā || 15 ||

tataḥ paraśuhastaṁ tamāyāntaṁ daityapuṅgavam |
āhatya dēvī bāṇaughairapātayata bhūtalē || 16 ||

tasminnipatitē bhūmau niśumbhē bhīmavikramē |
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām || 17 ||

sa rathasthastathātyuccairgr̥hītaparamāyudhaiḥ |
bhujairaṣṭābhiratulairvyāpyāśēṣaṁ babhau nabhaḥ || 18 ||

tamāyāntaṁ samālōkya dēvī śaṅkhamavādayat |
jyāśabdaṁ cāpi dhanuṣaścakārātīva duḥsaham || 19 ||

pūrayāmāsa kakubhō nijaghaṇṭāsvanēna ca |
samastadaityasainyānāṁ tējōvadhavidhāyinā || 20 ||

tataḥ siṁhō mahānādaistyājitēbhamahāmadaiḥ |
pūrayāmāsa gaganaṁ gāṁ tathaiva diśō daśa || 21 ||

tataḥ kālī samutpatya gaganaṁ kṣmāmatāḍayat |
karābhyāṁ tanninādēna prāksvanāstē tirōhitāḥ || 22 ||

aṭ-ṭāṭ-ṭahāsamaśivaṁ śivadūtī cakāra ha |
taiḥ śabdairasurāstrēsuḥ śumbhaḥ kōpaṁ paraṁ yayau || 23 ||

durātmaṁstiṣṭha tiṣṭhēti vyājahārāmbikā yadā |
tadā jayētyabhihitaṁ dēvairākāśasaṁsthitaiḥ || 24 ||

śumbhēnāgatya yā śaktirmuktā jvālātibhīṣaṇā |
āyāntī vahnikūṭābhā sā nirastā mahōlkayā || 25 ||

siṁhanādēna śumbhasya vyāptaṁ lōkatrayāntaram |
nirghātaniḥsvanō ghōrō jitavānavanīpatē || 26 ||

śumbhamuktāñcharāndēvī śumbhastatprahitāñcharān |
cicchēda svaśarairugraiḥ śataśō:’tha sahasraśaḥ || 27 ||

tataḥ sā caṇḍikā kruddhā śūlēnābhijaghāna tam |
sa tadābhihatō bhūmau mūrchitō nipapāta ha || 28 ||

tatō niśumbhaḥ samprāpya cētanāmāttakārmukaḥ |
ājaghāna śarairdēvīṁ kālīṁ kēsariṇaṁ tathā || 29 ||

punaśca kr̥tvā bāhūnāmayutaṁ danujēśvaraḥ |
cakrāyudhēna ditijaśchādayāmāsa caṇḍikām || 30 ||

tatō bhagavatī kruddhā durgā durgārtināśinī |
cicchēda tāni cakrāṇi svaśaraiḥ sāyakāṁśca tān || 31 ||

tatō niśumbhō vēgēna gadāmādāya caṇḍikām |
abhyadhāvata vai hantuṁ daityasēnāsamāvr̥taḥ || 32 ||

tasyāpatata ēvāśu gadāṁ cicchēda caṇḍikā |
khaḍgēna śitadhārēṇa sa ca śūlaṁ samādadē || 33 ||

śūlahastaṁ samāyāntaṁ niśumbhamamarārdanam |
hr̥di vivyādha śūlēna vēgāviddhēna caṇḍikā || 34 ||

bhinnasya tasya śūlēna hr̥dayānniḥsr̥tōḥ |
mahābalō mahāvīryastiṣṭhēti puruṣō vadan || 35 ||

tasya niṣkrāmatō dēvī prahasya svanavattataḥ |
śiraścicchēda khaḍgēna tatō:’sāvapatadbhuvi || 36 ||

tataḥ siṁhaścakhādōgradaṁṣṭrākṣuṇṇaśirōdharān |
asurāṁstāṁstathā kālī śivadūtī tathāparān || 37 ||

kaumārīśaktinirbhinnāḥ kēcinnēśurmahāsurāḥ |
brahmāṇīmantrapūtēna tōyēnānyē nirākr̥tāḥ || 38 ||

māhēśvarītriśūlēna bhinnāḥ pētustathāparē |
vārāhītuṇḍaghātēna kēciccūrṇīkr̥tā bhuvi || 39 ||

khaṇḍaṁ khaṇḍaṁ ca cakrēṇa vaiṣṇavyā dānavāḥ kr̥tāḥ |
vajrēṇa caindrīhastāgravimuktēna tathāparē || 40 ||

kēcidvinēśurasurāḥ kēcinnaṣṭā mahāhavāt |
bhakṣitāścāparē kālīśivadūtīmr̥gādhipaiḥ || 41 ||

| ōṁ |

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē niśumbhavadhō nāma navamō:’dhyāyaḥ || 9 ||

Also Read:

Durga Saptasati Chapter 9 Nishumbha Vadha Lyrics in English | Hindi | Kannada | Telugu | Tamil

Durga Saptasati Chapter 9 Nishumbha Vadha Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top