गणेशाष्टकम् २ Lyrics in Hindi:
गणपति-परिवारं चारुकेयूरहारं
गिरिधरवरसारं योगिनीचक्रचारम् ।
भव-भय-परिहारदुःख-दारिद्र्य-दूरं-
गणपतिमभिवन्देवक्रतुण्डावतारम् ॥ १॥
अखिलमलविनाशम्पाणिनाहस्तपाशं-
कनकगिरिनिकाशंसूर्यकोटिप्रकाशम् ।
भजभवगिरिनाशमालतीतीरवासं-
गणपतिमभिवन्देमानसेराजहंसम् ॥ २॥
विविध-मणिमयूखैः शोभमानं विदूरैः-
कनक-रचित-चित्रङ्कण्ठदेशेविचित्रम् ।
दधति विमलहारं सर्वदा यत्नसारं
गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३॥
दुरितगजममन्दं वारुणीं चैव वेदं
विदितमखिलनादं नृत्यमानन्दकन्दं ।
दधतिशशिसुवक्त्रं चाङ्कुशंयोविशेषं
गणपतिमभिवन्दे सर्वदाऽऽनन्दकन्दम् ॥ ४॥
त्रिनयनयुतभालेशोभमाने विशाले-
मुकुट-मणि-सुढाले मौक्तिकानां च जाले ।
धवलकुसुममाले यस्य शीर्ष्णः सताले
गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥ ५॥
वपुषि महति रूपं पीठमादौ सुदीपं
तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम् ।
गजमितदलपद्मं संस्थितं चारुछद्मं
गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥ ६॥
वरदविशदशस्तं दक्षिणं यस्य हस्तं
सदयमभयदं तं चिन्तये चित्तसंस्थम् ।
शबलकुटिलशुण्डञ्चैकतुण्डं द्वितुण्डं
गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७॥
कल्पद्रुमाधःस्थित-कामधेनुं चिन्तामणिं दक्षिणपाणिशुण्डम् ।
बिभ्राणमत्यद्भूतचित्तरूपं यः पूजयेत् तस्य समस्तसिद्धिः ॥ ८॥
व्यासाऽष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् ।
पठतां दुःखनाशाय विद्यां संश्रियमश्नुते ॥ ९॥
इति श्रीपद्भपुराणे उत्तरखण्डे व्यासविरचितं गणेशाष्टकं सम्पूर्णम् ।