Templesinindiainfo

Best Spiritual Website

Garbha Upanishad Lyrics in English

Garbhopanishad / Garbhopanisad in English:

॥garbhopanishhat.h – 17 ॥
yadgarbhopanishadvedyam garbhasya svaatmabodhakam ।
shareeraapahnavaatsiddham svamaatram kalaye harim ॥

om sahanaavavatviti shaantih’ ॥

om panchaatmakam panchasu vartamaanam shad’aashrayam
shad’gunayogayuktam ।
tatsaptadhaatu trimalam dviyoni
chaturvidhaahaaramayam shareeram bhavati ॥

panchaatmakamiti kasmaat pri’thivyaapastejovaayuraakaashamiti ।
asminpanchaatmake
shareere kaa pri’thivee kaa aapah’ kim tejah’ ko vaayuh’ kimaakaasham ।
tatra yatkat’hinam saa pri’thivee yaddravam taa aapo yadushnam
tattejo yatsancharati sa vaayuh’ yatsushiram tadaakaashamityuchyate ॥

tatra pri’thivee dhaarane aapah’ pind’eekarane tejah’ prakaashane
vaayurgamane aakaashamavakaashapradaane । pri’thak shrotre
shabdopalabdhau tvak sparshe chakshushee roope jihvaa rasane
naasikaa”ghraane upasthashchaanandane’paanamutsarge buddhyaa
buddhyati manasaa sankalpayati vaachaa vadati । shad’aashrayamiti
kasmaat madhuraamlalavanatiktakat’ukashaayarasaanvindate ।
shad’jarshabhagaandhaaramadhyamapanchamadhaivatanishaadaashcheti ।
isht’aanisht’ashabdasanjnyaah’ pratividhaah’ saptavidhaa bhavanti ॥ 1 ॥

var pranidhaanaaddashavidhaa bhavanti
shuklo raktah’ kri’shno dhoomrah’ peetah’ kapilah’ paand’ura iti ।
saptadhaatumiti kasmaat yadaa devadattasya dravyaadivishayaa
yaayante ॥ parasparam saumyagunatvaat shad’vidho raso
rasaachchhonitam shonitaanmaamsam maamsaanmedo medasah’
snaavaa snaavno’stheenyasthibhyo majjaa majjnyah’ shukram
shukrashonitasamyogaadaavartate garbho hri’di vyavasthaam
nayati । hri’daye’ntaraagnih’ agnisthaane pittam pittasthaane
vaayuh’ vaayusthaane hri’dayam praajaapatyaatkramaat ॥ 2 ॥

ri’tukaale samprayogaadekaraatroshitam kalilam bhavati
saptaraatroshitam budbudam bhavati ardhamaasaabhyantarena pind’o
bhavati maasaabhyantarena kat’hino bhavati maasadvayena shirah’
sampadyate maasatrayena paadapravesho bhavati । atha chaturthe maase
yat’harakat’ipradesho bhavati । panchame maase pri’sht’havamsho bhavati ।
shasht’he maase mukhanaasikaakshishrotraani bhavanti । saptame
maase jeevena samyukto bhavati । asht’ame maase sarvasampoorno
bhavati । pitoo reto’tiriktaat purusho bhavati । maatuh’
reto’tiriktaatstriyo bhavantyubhayorbeejatulyatvaannapumsako
bhavati । vyaakulitamanaso’ndhaah’ khanjaah’ kubjaa vaamanaa
bhavanti । anyonyavaayuparipeed’itashukradvaidhyaaddvidhaa
tanuh’ syaattato yugmaah’ prajaayante ॥ panchaatmakah’ samarthah’
panchaatmakatejaseddharasashcha samyagjnyaanaat dhyaanaat
aksharamonkaaram chintayati । tadetadekaaksharam jnyaatvaa’sht’au
prakri’tayah’ shod’asha vikaaraah’ shareere tasyaive dehinaam । atha
maatraa’shitapeetanaad’eesootragatena praana aapyaayate । atha
navame maasi sarvalakshanasampoorno bhavati poorvajaateeh’ smarati
kri’taakri’tam cha karma vibhaati shubhaashubham cha karma vindati ॥ 3 ॥

naanaayonisahasraani dri’sht’vaa chaiva tato mayaa ।
aahaaraa vividhaa bhuktaah’ peetaashcha vividhaah’ stanaah’ ॥

yaatasyaiva mri’tasyaiva janma chaiva punah’ punah’ ।
aho duh’khodadhau magnah’ na pashyaami pratikriyaam ॥

yanmayaa parijanasyaarthe kri’tam karma shubhaashubham ।
ekaakee tena dahyaami gataaste phalabhoginah’ ॥

yadi yonyaam pramunchaami saankhyam yogam samaashraye ।
ashubhakshayakartaaram phalamuktipradaayakam ॥

yadi yonyaam pramunchaami tam prapadye maheshvaram ।
ashubhakshayakartaaram phalamuktipradaayakam ॥

yadi yonyaam pramunchaami tam prapadye
bhagavantam naaraayanam devam ।
ashubhakshayakartaaram phalamuktipradaayakam ।
yadi yonyaam pramunchaami dhyaaye brahma sanaatanam ॥

atha jantuh’ streeyonishatam yonidvaari
sampraapto yantrenaapeed’yamaano mahataa duh’khena jaatamaatrastu
vaishnavena vaayunaa samspri’shyate tadaa na smarati janmamaranam
na cha karma shubhaashubham ॥ 4 ॥

shareeramiti kasmaat
saakshaadagnayo hyatra shriyante jnyaanaagnirdarshanaagnih’
kosht’haagniriti । tatra kosht’haagnirnaamaashitapeetalehyachoshyam
pachateeti । darshanaagnee roopaadeenaam darshanam karoti ।
nyaanaagnih’ shubhaashubham cha karma vindati । tatra treeni
sthaanaani bhavanti hri’daye dakshinaagnirudare gaarhapatyam
mukhamaahavaneeyamaatmaa yajamaano buddhim patneem nidhaaya
mano brahmaa lobhaadayah’ pashavo dhri’tirdeekshaa santoshashcha
buddheendriyaani yajnyapaatraani karmendriyaani haveemshi shirah’
kapaalam keshaa darbhaa mukhamantarvedih’ chatushkapaalam
shirah’ shod’asha paarshvadantosht’hapat’alaani saptottaram
marmashatam saasheetikam sandhishatam sanavakam snaayushatam
sapta shiraasataani pancha majjaashataani astheeni cha ha
vai treeni shataani shasht’ishchaardhachatasro romaani kot’yo
hri’dayam palaanyasht’au dvaadasha palaani jihvaa pittaprastham
kaphasyaad’hakam shuklam kud’avam medah’ prasthau dvaavaniyatam
mootrapureeshamaahaaraparimaanaat । paippalaadam mokshashaastram
parisamaaptam paippalaadam mokshashaastram parisamaaptamiti ॥

om
saha naavavatviti shaantih’ ॥

iti garbhopanishatsamaaptaa ॥

Also Read:

Garbha Upanishad Lyrics in Sanskrit | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Garbha Upanishad Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top