Templesinindiainfo

Best Spiritual Website

Jyanteya Gita from Srimad Bhagavata in English

Bhagavata Purana skandha 11, adhyaya 2-5.
Conversation between nimi of videhas and navayogi (nine sons of R^ishabha) Kavi, Hari, Antariksha, Prabuddha, Pippalayana, Avirhorta, Drumila, Chamasa and Karabhajana.

Jyanteya Gita from Shrimad Bhagavata in English:

॥ jaayanteyageetaa shreemadbhaagavataantargatam ॥
shreeshuka uvaacha ।
govindabhujaguptaayaam dvaaravatyaam kuroodvaha ।
avaatseennaarado’bheekshnam kri’shnopaasanalaalasah’ ॥ 11.2.1 ॥

ko nu raajannindriyavaanmukundacharanaambujam ।
na bhajetsarvatomri’tyurupaasyamamarottamaih’ ॥ 11.2.2 ॥

tamekadaa tu devarshim vasudevo gri’haagatam ।
architam sukhamaaseenamabhivaadyedamabraveet ॥ 11.2.3 ॥

shreevasudeva uvaacha ।
bhagavanbhavato yaatraa svastaye sarvadehinaam ।
kri’panaanaam yathaa pitroruttamashlokavartmanaam ॥ 11.2.4 ॥

bhootaanaam devacharitam duh’khaaya cha sukhaaya cha ।
sukhaayaiva hi saadhoonaam tvaadri’shaamachyutaatmanaam ॥ 11.2.5 ॥

bhajanti ye yathaa devaandevaa api tathaiva taan ।
chhaayeva karmasachivaah’ saadhavo deenavatsalaah’ ॥ 11.2.6 ॥

brahmamstathaapi pri’chchhaamo dharmaanbhaagavataamstava ।
yaanshrutvaa shraddhayaa martyo muchyate sarvato bhayaat ॥ 11.2.7 ॥

aham kila puraanantam prajaartho bhuvi muktidam ।
apoojayam na mokshaaya mohito devamaayayaa ॥ 11.2.8 ॥

yathaa vichitravyasanaadbhavadbhirvishvatobhayaat ।
muchyema hyanjasaivaaddhaa tathaa nah’ shaadhi suvrata ॥ 11.2.9 ॥

shreeshuka uvaacha ।
raajannevam kri’taprashno vasudevena dheemataa ।
preetastamaaha devarshirhareh’ samsmaarito gunaih’ ॥ 11.2.10 ॥

shreenaarada uvaacha ।
samyagetadvyavasitam bhavataa saatvatarshabha ।
yatpri’chchhase bhaagavataandharmaamstvam vishvabhaavanaan ॥ 11.2.11 ॥

shruto’nupat’hito dhyaata aadri’to vaanumoditah’ ।
sadyah’ punaati saddharmo devavishvadruho’pi hi ॥ 11.2.12 ॥

tvayaa paramakalyaanah’ punyashravanakeertanah’ ।
smaarito bhagavaanadya devo naaraayano mama ॥ 11.2.13 ॥

atraapyudaaharanteemamitihaasam puraatanam ।
aarshabhaanaam cha samvaadam videhasya mahaatmanah’ ॥ 11.2.14 ॥

priyavrato naama suto manoh’ svaayambhuvasya yah’ ।
tasyaagneedhrastato naabhirri’shabhastatsutah’ smri’tah’ ॥ 11.2.15 ॥

tamaahurvaasudevaamsham mokshadharmavivakshayaa ।
avateernam sutashatam tasyaaseedbrahmapaaragam ॥ 11.2.16 ॥

teshaam vai bharato jyesht’ho naaraayanaparaayanah’ ।
vikhyaatam varshametadyan naamnaa bhaaratamadbhutam ॥ 11.2.17 ॥

sa bhuktabhogaam tyaktvemaam nirgatastapasaa harim ।
upaaseenastatpadaveem lebhe vai janri’nabhistribhih’ ॥ 11.2.18 ॥

teshaam nava navadveepa patayo’sya samantatah’ ।
karmatantrapranetaara ekaasheetirdvijaatayah’ ॥ 11.2.19 ॥

navaabhavanmahaabhaagaa munayo hyarthashamsinah’ ।
shramanaa vaatarasanaa aatmavidyaavishaaradaah’ ॥ 11.2.20 ॥

kavirhavirantareekshah’ prabuddhah’ pippalaayanah’ ।
aavirhotro’tha drumilashchamasah’ karabhaajanah’ ॥ 11.2.21 ॥

ta ete bhagavadroopam vishvam sadasadaatmakam ।
aatmano’vyatirekena pashyanto vyacharanmaheem ॥ 11.2.22 ॥

avyaahatesht’agatayah’ surasiddhasaadhya
gandharvayakshanarakinnaranaagalokaan ।
muktaashcharanti munichaaranabhootanaatha
vidyaadharadvijagavaam bhuvanaani kaamam ॥ 11.2.23 ॥

ta ekadaa nimeh’ satramupajagmuryadri’chchhayaa ।
vitaayamaanamri’shibhirajanaabhe mahaatmanah’ ॥ 11.2.24 ॥

taandri’sht’vaa sooryasankaashaanmahaabhaagavataannri’pa ।
yajamaano’gnayo vipraah’ sarva evopatasthire ॥ 11.2.25 ॥

videhastaanabhipretya naaraayanaparaayanaan ।
preetah’ sampoojayaam chakre aasanasthaanyathaarhatah’ ॥ 11.2.26 ॥

taanrochamaanaansvaruchaa brahmaputropamaannava ।
paprachchha paramapreetah’ prashrayaavanato nri’pah’ ॥ 11.2.27 ॥

shreevideha uvaacha ।
manye bhagavatah’ saakshaatpaarshadaanvo madhudvisah’ ।
vishnorbhootaani lokaanaam paavanaaya charanti hi ॥ 11.2.28 ॥

durlabho maanusho deho dehinaam kshanabhangurah’ ।
tatraapi durlabham manye vaikunt’hapriyadarshanam ॥ 11.2.29 ॥

ata aatyantikam kshemam pri’chchhaamo bhavato’naghaah’ ।
samsaare’sminkshanaardho’pi satsangah’ shevadhirnri’naam ॥ 11.2.30 ॥

dharmaanbhaagavataanbroota yadi nah’ shrutaye kshamam ।
yaih’ prasannah’ prapannaaya daasyatyaatmaanamapyajah’ ॥ 11.2.31 ॥

shreenaarada uvaacha ।
evam te niminaa pri’sht’aa vasudeva mahattamaah’ ।
pratipoojyaabruvanpreetyaa sasadasyartvijam nri’pam ॥ 11.2.32 ॥

shreekaviruvaacha ।
manye’kutashchidbhayamachyutasya paadaambujopaasanamatra nityam ।
udvignabuddherasadaatmabhaavaadvishvaatmanaa yatra nivartate bheeh’ ॥ 11.2.33 ॥

ye vai bhagavataa proktaa upaayaa hyaatmalabdhaye ।
anjah’ pumsaamavidushaam viddhi bhaagavataanhi taan ॥ 11.2.34 ॥

yaanaasthaaya naro raajanna pramaadyeta karhichit ।
dhaavannimeelya vaa netre na skhalenna patediha ॥ 11.2.35 ॥

kaayena vaachaa manasendriyairvaa buddhyaatmanaa vaanusri’tasvabhaavaat ।
karoti yadyatsakalam parasmai naaraayanaayeti samarpayettat ॥ 11.2.36 ॥

bhayam dviteeyaabhiniveshatah’ syaadeeshaadapetasya viparyayo’smri’tih’ ।
tanmaayayaato budha aabhajettam bhaktyaikayesham gurudevataatmaa ॥ 11.2.37 ॥

avidyamaano’pyavabhaati hi dvayo dhyaaturdhiyaa svapnamanorathau yathaa ।
tatkarmasankalpavikalpakam mano budho nirundhyaadabhayam tatah’ syaat ॥ 11.2.38 ॥

shri’nvansubhadraani rathaangapaanerjanmaani karmaani cha yaani loke ।
geetaani naamaani tadarthakaani gaayanvilajjo vicharedasangah’ ॥ 11.2.39 ॥

evamvratah’ svapriyanaamakeertyaa jaataanuraago drutachitta uchchaih’ ।
hasatyatho roditi rauti gaayatyunmaadavannri’tyati lokabaahyah’ ॥ 11.2.40 ॥

kham vaayumagnim salilam maheem cha jyoteemshi sattvaani disho drumaadeen ।
saritsamudraamshcha hareh’ shareeram yatkim cha bhootam pranamedananyah’ ॥ 11.2.41 ॥

bhaktih’ pareshaanubhavo viraktiranyatra chaisha trika ekakaalah’ ।
prapadyamaanasya yathaashnatah’ syustusht’ih’ pusht’ih’ kshudapaayo’nughaasam ॥ 11.2.42 ॥

ityachyutaanghrim bhajato’nuvri’ttyaa bhaktirviraktirbhagavatprabodhah’ ।
bhavanti vai bhaagavatasya raajamstatah’ paraam shaantimupaiti saakshaat ॥ 11.2.43 ॥

shreeraajovaacha ।
atha bhaagavatam broota yaddharmo yaadri’sho nri’naam ।
yathaacharati yadbroote yairlingairbhagavatpriyah’ ॥ 11.2.44 ॥

shreehaviruvaacha ।
sarvabhooteshu yah’ pashyedbhagavadbhaavamaatmanah’ ।
bhootaani bhagavatyaatmanyesha bhaagavatottamah’ ॥ 11.2.45 ॥

eesvare tadadheeneshu baalisheshu dvishatsu cha ।
premamaitreekri’popekshaa yah’ karoti sa madhyamah’ ॥ 11.2.46 ॥

archaayaameva haraye poojaam yah’ shraddhayehate ।
na tadbhakteshu chaanyeshu sa bhaktah’ praakri’tah’ smri’tah’ ॥ 11.2.47 ॥

gri’heetvaapeendriyairarthaanyo na dvesht’i na hri’shyati ।
vishnormaayaamidam pashyansa vai bhaagavatottamah’ ॥ 11.2.48 ॥

dehendriyapraanamanodhiyaam yo janmaapyayakshudbhayatarshakri’chchhraih’ ।
samsaaradharmairavimuhyamaanah’ smri’tyaa harerbhaagavatapradhaanah’ ॥ 11.2.49 ॥

na kaamakarmabeejaanaam yasya chetasi sambhavah’ ।
vaasudevaikanilayah’ sa vai bhaagavatottamah’ ॥ 11.2.50 ॥

na yasya janmakarmabhyaam na varnaashramajaatibhih’ ।
sajjate’sminnahambhaavo dehe vai sa hareh’ priyah’ ॥ 11.2.51 ॥

na yasya svah’ para iti vitteshvaatmani vaa bhidaa ।
sarvabhootasamah’ shaantah’ sa vai bhaagavatottamah’ ॥ 11.2.52 ॥

tribhuvanavibhavahetave’pyakunt’ha
smri’tirajitaatmasuraadibhirvimri’gyaat ।
na chalati bhagavatpadaaravindaal
lavanimishaardhamapi yah’ sa vaishnavaagryah’ ॥ 11.2.53 ॥

bhagavata uruvikramaanghrishaakhaa nakhamanichandrikayaa nirastataape ।
hri’di kathamupaseedataam punah’ sa prabhavati chandra ivodite’rkataapah’ ॥ 11.2.54 ॥

visri’jati hri’dayam na yasya saakshaaddhariravashaabhihito’pyaghaughanaashah’ ।
pranayarasanayaa dhri’taanghripadmah’ sa bhavati bhaagavatapradhaana uktah’ ॥ 11.2.55 ॥

shreeraajovaacha ।
parasya vishnoreeshasya maayinaamapi mohineem ।
maayaam veditumichchhaamo bhagavanto bruvantu nah’ ॥ 11.3.1 ॥

naanutri’pye jushanyushmad vacho harikathaamri’tam ।
samsaarataapanistapto martyastattaapabheshajam ॥ 11.3.2 ॥

shreeantareeksha uvaacha ।
ebhirbhootaani bhootaatmaa mahaabhootairmahaabhuja ।
sasarjochchaavachaanyaadyah’ svamaatraatmaprasiddhaye ॥ 11.3.3 ॥

evam sri’sht’aani bhootaani pravisht’ah’ panchadhaatubhih’ ।
ekadhaa dashadhaatmaanam vibhajanyushate gunaan ॥ 11.3.4 ॥

gunairgunaansa bhunjaana aatmapradyotitaih’ prabhuh’ ।
manyamaana idam sri’sht’amaatmaanamiha sajjate ॥ 11.3.5 ॥

karmaani karmabhih’ kurvansanimittaani dehabhri’t ।
tattatkarmaphalam gri’hnanbhramateeha sukhetaram ॥ 11.3.6 ॥

ittham karmagateergachchhanbahvabhadravahaah’ pumaan ।
aabhootasamplavaatsarga pralayaavashnute’vashah’ ॥ 11.3.7 ॥

dhaatoopaplava aasanne vyaktam dravyagunaatmakam ।
anaadinidhanah’ kaalo hyavyaktaayaapakarshati ॥ 11.3.8 ॥

shatavarshaa hyanaavri’sht’irbhavishyatyulbanaa bhuvi ।
tatkaalopachitoshnaarko lokaamstreenpratapishyati ॥ 11.3.9 ॥

paataalatalamaarabhya sankarshanamukhaanalah’ ।
dahannoordhvashikho vishvagvardhate vaayuneritah’ ॥ 11.3.10 ॥

samvartako meghagano varshati sma shatam samaah’ ।
dhaaraabhirhastihastaabhirleeyate salile viraat’ ॥ 11.3.11 ॥

tato viraajamutsri’jy vairaajah’ purusho nri’pa ।
avyaktam vishate sookshmam nirindhana ivaanalah’ ॥ 11.3.12 ॥

vaayunaa hri’tagandhaa bhooh’ salilatvaaya kalpate ।
salilam taddhri’tarasam jyotisht’vaayopakalpate ॥ 11.3.13 ॥

hri’taroopam tu tamasaa vaayau jyotih’ praleeyate ।
hri’tasparsho’vakaashena vaayurnabhasi leeyate ॥ 11.3.14 ॥

kaalaatmanaa hri’tagunam nabha aatmani leeyate ॥ 11.3.145 ॥

indriyaani mano buddhih’ saha vaikaarikairnri’pa ।
pravishanti hyahankaaram svagunairahamaatmani ॥ 11.3.15 ॥

eshaa maayaa bhagavatah’ sargasthityantakaarinee ।
trivarnaa varnitaasmaabhih’ kim bhooyah’ shrotumichchhasi ॥ 11.3.16 ॥

shreeraajovaacha ।
yathaitaamaishvareem maayaam dustaraamakri’taatmabhih’ ।
tarantyanjah’ sthooladhiyo maharsha idamuchyataam ॥ 11.3.17 ॥

shreeprabuddha uvaacha ।
karmaanyaarabhamaanaanaam duh’khahatyai sukhaaya cha ।
pashyetpaakaviparyaasam mithuneechaarinaam nri’naam ॥ 11.3.18 ॥

nityaartidena vittena durlabhenaatmamri’tyunaa ।
gri’haapatyaaptapashubhih’ kaa preetih’ saadhitaishchalaih’ ॥ 11.3.19 ॥

evam lokam paramvidyaannashvaram karmanirmitam ।
satulyaatishayadhvamsam yathaa mand’alavartinaam ॥ 11.3.20 ॥

tasmaadgurum prapadyeta jijnyaasuh’ shreya uttamam ।
shaabde pare cha nishnaatam brahmanyupashamaashrayam ॥ 11.3.21 ॥

tatra bhaagavataandharmaanshikshedgurvaatmadaivatah’ ।
amaayayaanuvri’ttyaa yaistushyedaatmaatmado harih’ ॥ 11.3.22 ॥

sarvato manaso’sangamaadau sangam cha saadhushu ।
dayaam maitreem prashrayam cha bhooteshvaddhaa yathochitam ॥ 11.3.23 ॥

shaucham tapastitikshaam cha maunam svaadhyaayamaarjavam ।
brahmacharyamahimsaam cha samatvam dvandvasanjnyayoh’ ॥ 11.3.24 ॥

sarvatraatmeshvaraanveekshaam kaivalyamaniketataam ।
viviktacheeravasanam santosham yena kenachit ॥ 11.3.25 ॥

shraddhaam bhaagavate shaastre’nindaamanyatra chaapi hi ।
manovaakkarmadand’am cha satyam shamadamaavapi ॥ 11.3.26 ॥

shravanam keertanam dhyaanam hareradbhutakarmanah’ ।
yanmakarmagunaanaam cha tadarthe’khilachesht’itam ॥ 11.3.27 ॥

isht’am dattam tapo japtam vri’ttam yachchaatmanah’ priyam ।
daaraansutaangri’haanpraanaanyatparasmai nivedanam ॥ 11.3.28 ॥

evam kri’shnaatmanaatheshu manushyeshu cha sauhri’dam ।
paricharyaam chobhayatra mahatsu nri’shu saadhushu ॥ 11.3.29 ॥

parasparaanukathanam paavanam bhagavadyashah’ ।
mitho ratirmithastusht’irnivri’ttirmitha aatmanah’ ॥ 11.3.30 ॥

smarantah’ smaarayantashcha mitho’ghaughaharam harim ।
bhaktyaa sanjaatayaa bhaktyaa bibhratyutpulakaam tanum ॥ 11.3.31 ॥

kvachidrudantyachyutachintayaa kvachid
dhasanti nandanti vadantyalaukikaah’ ।
nri’tyanti gaayantyanusheelayantyajam
bhavanti tooshneem parametya nirvri’taah’ ॥ 11.3.32 ॥

iti bhaagavataandharmaanshikshanbhaktyaa tadutthayaa ।
naaraayanaparo maayaamanjastarati dustaraam ॥ 11.3.33 ॥

shreeraajovaacha ।
naaraayanaabhidhaanasya brahmanah’ paramaatmanah’ ।
nisht’haamarhatha no vaktum yooyam hi brahmavittamaah’ ॥ 11.3.34 ॥

shreepippalaayana uvaacha ।
sthityudbhavapralayaheturaheturasya
yatsvapnajaagarasushuptishu sadbahishcha ।
dehendriyaasuhri’dayaani charanti yena
sanjeevitaani tadavehi param narendra ॥ 11.3.35 ॥

naitanmano vishati vaaguta chakshuraatmaa
praanendriyaani cha yathaanalamarchishah’ svaah’ ।
shabdo’pi bodhakanishedhatayaatmamoolam
arthoktamaaha yadri’te na nishedhasiddhih’ ॥ 11.3.36 ॥

sattvam rajastama iti trivri’dekamaadau
sootram mahaanahamiti pravadanti jeevam ।
nyaanakriyaarthaphalaroopatayorushakti
brahmaiva bhaati sadasachcha tayoh’ param yat ॥ 11.3.37 ॥

naatmaa jajaana na marishyati naidhate’sau
na ksheeyate savanavidvyabhichaarinaam hi ।
sarvatra shashvadanapaayyupalabdhimaatram
praano yathendriyabalena vikalpitam sat ॥ 11.3.38 ॥

and’eshu peshishu tarushvavinishchiteshu praano hi jeevamupadhaavati tatra tatra ।
sanne yadindriyagane’hami cha prasupte koot’astha aashayamri’te tadanusmri’tirnah’ ॥ 11.3.39 ॥

yarhyabjanaabhacharanaishanayorubhaktyaa
chetomalaani vidhamedgunakarmajaani ।
tasminvishuddha upalabhyata aatmatattvam
shaakshaadyathaamaladri’shoh’ savitri’prakaashah’ ॥ 11.3.40 ॥

shreeraajovaacha ।
karmayogam vadata nah’ purusho yena samskri’tah’ ।
vidhooyehaashu karmaani naishkarmyam vindate param ॥ 11.3.41 ॥

evam prashnamri’sheenpoorvamapri’chchham piturantike ।
naabruvanbrahmanah’ putraastatra kaaranamuchyataam ॥ 11.3.42 ॥

shreeaavirhotra uvaacha ।
karmaakarma vikarmeti vedavaado na laukikah’ ।
vedasya cheshvaraatmatvaattatra muhyanti soorayah’ ॥ 11.3.43 ॥

parokshavaado vedo’yam baalaanaamanushaasanam ।
karmamokshaaya karmaani vidhatte hyagadam yathaa ॥ 11.3.44 ॥

naacharedyastu vedoktam svayamajnyo’jitendriyah’ ।
vikarmanaa hyadharmena mri’tyormri’tyumupaiti sah’ ॥ 11.3.45 ॥

vedoktameva kurvaano nih’sango’rpitameeshvare ।
naishkarmyam labhate siddhim rochanaarthaa phalashrutih’ ॥ 11.3.46 ॥

ya aashu hri’dayagranthim nirjiheeri’shuh’ paraatmanah’ ।
vidhinopachareddevam tantroktena cha keshavam ॥ 11.3.47 ॥

labdhvaanugraha aachaaryaattena sandarshitaagamah’ ।
mahaapurushamabhyarchenmoortyaabhimatayaatmanah’ ॥ 11.3.48 ॥

shuchih’ sammukhamaaseenah’ praanasamyamanaadibhih’ ।
pind’am vishodhya sannyaasa kri’taraksho’rchayeddharim ॥ 11.3.49 ॥

archaadau hri’daye chaapi yathaalabdhopachaarakaih’ ।
dravyakshityaatmalingaani nishpaadya prokshya chaasanam ॥ 11.3.50 ॥

paadyaadeenupakalpyaatha sannidhaapya samaahitah’ ।
hri’daadibhih’ kri’tanyaaso moolamantrena chaarchayet ॥ 11.3.51 ॥

saangopaangaam sapaarshadaam taam taam moortim svamantratah’ ।
paadyaarghyaachamaneeyaadyaih’ snaanavaasovibhooshanaih’ ॥ 11.3.52 ॥

gandhamaalyaakshatasragbhirdhoopadeepopahaarakaih’ ।
saangamsampoojya vidhivatstavaih’ stutvaa nameddharim ॥ 11.3.53 ॥

aatmaanamtanmayamdhyaayanmoortim sampoojayeddhareh’ ।
sheshaamaadhaaya shirasaa svadhaamnyudvaasya satkri’tam ॥ 11.3.54 ॥

evamagnyarkatoyaadaavatithau hri’daye cha yah’ ।
yajateeshvaramaatmaanamachiraanmuchyate hi sah’ ॥ 11.3.55 ॥

shreeraajovaacha ।
yaani yaaneeha karmaani yairyaih’ svachchhandajanmabhih’ ।
chakre karoti kartaa vaa haristaani bruvantu nah’ ॥ 11.4.1 ॥

shreedrumila uvaacha ।
yo vaa anantasya gunaananantaananukramishyansa tu baalabuddhih’ ।
rajaamsi bhoomerganayetkathanchitkaalena naivaakhilashaktidhaamnah’ ॥ 11.4.2 ॥

bhootairyadaa panchabhiraatmasri’sht’aih’
puram viraajam virachayya tasmin ।
svaamshena visht’ah’ purushaabhidhaanam
avaapa naaraayana aadidevah’ ॥ 11.4.3 ॥

yatkaaya esha bhuvanatrayasannivesho
yasyendriyaistanubhri’taamubhayendriyaani ।
nyaanam svatah’ shvasanato balamoja eehaa
sattvaadibhih’ sthitilayodbhava aadikartaa ॥ 11.4.4 ॥

aadaavabhoochchhatadhri’tee rajasaasya sarge
vishnuh’ sthitau kratupatirdvijadharmasetuh’ ।
rudro’pyayaaya tamasaa purushah’ sa aadya
ityudbhavasthitilayaah’ satatam prajaasu ॥ 11.4.5 ॥

dharmasya dakshaduhitaryajanisht’a moortyaam
naaraayano nara ri’shipravarah’ prashaantah’ ।
naishkarmyalakshanamuvaacha chachaara karma
yo’dyaapi chaasta ri’shivaryanishevitaanghrih’ ॥ 11.4.6 ॥

indro vishankya mama dhaama jighri’kshateeti
kaamam nyayunkta saganam sa badaryupaakhyam ।
gatvaapsaroganavasantasumandavaataih’
streeprekshaneshubhiravidhyadatanmahijnyah’ ॥ 11.4.7 ॥

vijnyaaya shakrakri’tamakramamaadidevah’
praaha prahasya gatavismaya ejamaanaan ।
maa bhairvibho madana maaruta devavadhvo
gri’hneeta no balimashoonyamimam kurudhvam ॥ 11.4.8 ॥

ittham bruvatyabhayade naradeva devaah’
savreed’anamrashirasah’ saghri’nam tamoochuh’ ।
naitadvibho tvayi pare’vikri’te vichitram
svaaraamadheeranikaraanatapaadapadme ॥ 11.4.9 ॥

tvaam sevataam surakri’taa bahavo’ntaraayaah’
svauko vilanghya paramam vrajataam padam te ।
naanyasya barhishi baleendadatah’ svabhaagaan
dhatte padam tvamavitaa yadi vighnamoordhni ॥ 11.4.10 ॥

kshuttri’t’trikaalagunamaarutajaihvashaishnaan
asmaanapaarajaladheenatiteerya kechit ।
krodhasya yaanti viphalasya vasham pade gor
majjanti dushcharatapashcha vri’thotsri’janti ॥ 11.4.11 ॥

iti pragri’nataam teshaam striyo’tyadbhutadarshanaah’ ।
darshayaamaasa shushrooshaam svarchitaah’ kurvateervibhuh’ ॥ 11.4.12 ॥

te devaanucharaa dri’sht’vaa striyah’ shreeriva roopineeh’ ।
gandhena mumuhustaasaam roopaudaaryahatashriyah’ ॥ 11.4.13 ॥

taanaaha devadeveshah’ pranataanprahasanniva ।
aasaamekatamaam vri’ngdhvam savarnaam svargabhooshanaam ॥ 11.4.14 ॥

omityaadeshamaadaaya natvaa tam suravandinah’ ।
urvasheemapsarah’shresht’haam puraskri’tya divam yayuh’ ॥ 11.4.15 ॥

indraayaanamya sadasi shri’nvataam tridivaukasaam ।
oochurnaaraayanabalam shakrastatraasa vismitah’ ॥ 11.4.16 ॥

hamsasvaroopyavadadachyuta aatmayogam
dattah’ kumaara ri’shabho bhagavaanpitaa nah’ ।
vishnuh’ shivaaya jagataam kalayaavatirnas
tenaahri’taa madhubhidaa shrutayo hayaasye ॥ 11.4.17 ॥

gupto’pyaye manurilaushadhayashcha maatsye
kraud’e hato ditija uddharataambhasah’ kshmaam ।
kaurme dhri’to’driramri’tonmathane svapri’sht’he
graahaatprapannamibharaajamamunchadaartam ॥ 11.4.18 ॥

samstunvato nipatitaanshramanaanri’sheemshcha
shakram cha vri’travadhatastamasi pravisht’am ।
devastriyo’suragri’he pihitaa anaathaa
yaghne’surendramabhayaaya sataam nri’simhe ॥ 11.4.19 ॥

devaasure yudhi cha daityapateensuraarthe
hatvaantareshu bhuvanaanyadadhaatkalaabhih’ ।
bhootvaatha vaamana imaamaharadbaleh’ kshmaam
yaachnjaachchhalena samadaadaditeh’ sutebhyah’ ॥ 11.4.20 ॥

nih’kshatriyaamakri’ta gaam cha trih’saptakri’tvo
raamastu haihayakulaapyayabhaargavaagnih’ ।
so’bdhim babandha dashavaktramahansalankam
seetaapatirjayati lokamalaghnakeeri’tih’ ॥ 11.4.21 ॥

bhoomerbharaavataranaaya yadushvajanmaa
yaatah’ karishyati surairapi dushkaraani ।
vaadairvimohayati yajnyakri’to’tadarhaan
shoodraankalau kshitibhujo nyahanishyadante ॥ 11.4.22 ॥

evamvidhaani janmaani karmaani cha jagatpateh’ ।
bhooreeni bhooriyashaso varnitaani mahaabhuja ॥ 11.4.23 ॥

shreeraajovaacha ।
bhagavantam harim praayo na bhajantyaatmavittamaah’ ।
teshaamashaantakaamaanaam ka nisht’haavijitaatmanaam ॥ 11.5.1 ॥

shreechamasa uvaacha ।
mukhabaahoorupaadebhyah’ purushasyaashramaih’ saha ।
chatvaaro jajnyire varnaa gunairvipraadayah’ pri’thak ॥ 11.5.2 ॥

ya eshaam purusham saakshaadaatmaprabhavameeshvaram ।
na bhajantyavajaananti sthaanaadbhrasht’aah’ patantyadhah’ ॥ 11.5.3 ॥

doore harikathaah’ kechiddoore chaachyutakeertanaah’ ।
striyah’ shoodraadayashchaiva te’nukampyaa bhavaadri’shaam ॥ 11.5.4 ॥

vipro raajanyavaishyau vaa hareh’ praaptaah’ padaantikam ।
shrautena janmanaathaapi muhyantyaamnaayavaadinah’ ॥ 11.5.5 ॥

karmanyakovidaah’ stabdhaa moorkhaah’ pand’itamaaninah’ ।
vadanti chaat’ukaanmood’haa yayaa maadhvyaa girotsukaah’ ॥ 11.5.6 ॥

rajasaa ghorasankalpaah’ kaamukaa ahimanyavah’ ।
daambhikaa maaninah’ paapaa vihasantyachyutapriyaan ॥ 11.5.7 ॥

vadanti te’nyonyamupaasitastriyo gri’heshu maithunyapareshu chaashishah’ ।
yajantyasri’sht’aannavidhaanadakshinam vri’ttyai param ghnanti pashoonatadvidah’ ॥ 11.5.8 ॥

shriyaa vibhootyaabhijanena vidyayaa tyaagena roopena balena karmanaa ।
yaatasmayenaandhadhiyah’ saheshvaraansato’vamanyanti haripriyaankhalaah’ ॥ 11.5.9 ॥

sarveshu shashvattanubhri’tsvavasthitam
yathaa khamaatmaanamabheesht’ameeshvaram ।
vedopageetam cha na shri’nvate’budhaa
manorathaanaam pravadanti vaartayaa ॥ 11.5.10 ॥

loke vyavaayaamishamadyasevaa nityaa hi jantorna hi tatra chodanaa ।
vyavasthitisteshu vivaahayajnya suraagrahairaasu nivri’ttirisht’aa ॥ 11.5.11 ॥

dhanam cha dharmaikaphalam yato vai
nyaanam savijnyaanamanuprashaanti ।
gri’heshu yunjanti kalevarasya
mri’tyum na pashyanti durantaveeryam ॥ 11.5.12 ॥

yadghraanabhaksho vihitah’ suraayaastathaa pashoraalabhanam na himsaa ।
evam vyavaayah’ prajayaa na ratyaa imam vishuddham na viduh’ svadharmam ॥ 11.5.13 ॥

ye tvanevamvido’santah’ stabdhaah’ sadabhimaaninah’ ।
pashoondruhyanti vishrabdhaah’ pretya khaadanti te cha taan ॥ 11.5.14 ॥

dvishantah’ parakaayeshu svaatmaanam harimeeshvaram ।
mri’take saanubandhe’sminbaddhasnehaah’ patantyadhah’ ॥ 11.5.15 ॥

ye kaivalyamasampraaptaa ye chaateetaashcha mood’hataam ।
traivargikaa hyakshanikaa aatmaanam ghaatayanti te ॥ 11.5.16 ॥

eta aatmahano’shaantaa ajnyaane jnyaanamaaninah’ ।
seedantyakri’takri’tyaa vai kaaladhvastamanorathaah’ ॥ 11.5.17 ॥

hitvaatmamaayaarachitaa gri’haapatyasuhri’tstriyah’ ।
tamo vishantyanichchhanto vaasudevaparaangmukhaah’ ॥ 11.5.18 ॥

shree raajovaacha ।
kasminkaale sa bhagavaankim varnah’ keedri’sho nri’bhih’ ।
naamnaa vaa kena vidhinaa poojyate tadihochyataam ॥ 11.5.19 ॥

shreekarabhaajana uvaacha ।
kri’tam tretaa dvaaparam cha kalirityeshu keshavah’ ।
naanaavarnaabhidhaakaaro naanaiva vidhinejyate ॥ 11.5.20 ॥

kri’te shuklashchaturbaahurjat’ilo valkalaambarah’ ।
kri’shnaajinopaveetaakshaanbibhraddand’akamand’aloo ॥ 11.5.21 ॥

manushyaastu tadaa shaantaa nirvairaah’ suhri’dah’ samaah’ ।
yajanti tapasaa devam shamena cha damena cha ॥ 11.5.22 ॥

hamsah’ suparno vaikunt’ho dharmo yogeshvaro’malah’ ।
eeshvarah’ purusho’vyaktah’ paramaatmeti geeyate ॥ 11.5.23 ॥

tretaayaam raktavarno’sau chaturbaahustrimekhalah’ ।
hiranyakeshastrayyaatmaa sruksruvaadyupalakshanah’ ॥ 11.5.24 ॥

tam tadaa manujaa devam sarvadevamayam harim ।
yajanti vidyayaa trayyaa dharmisht’haa brahmavaadinah’ ॥ 11.5.25 ॥

vishnuryajnyah’ pri’shnigarbhah’ sarvadeva urukramah’ ।
vri’shaakapirjayantashcha urugaaya iteeryate ॥ 11.5.26 ॥

dvaapare bhagavaanjshyaamah’ peetavaasaa nijaayudhah’ ।
shreevatsaadibhirankaishcha lakshanairupalakshitah’ ॥ 11.5.27 ॥

tam tadaa purusham martyaa mahaaraajopalakshanam ।
yajanti vedatantraabhyaam param jijnyaasavo nri’pa ॥ 11.5.28 ॥

namaste vaasudevaaya namah’ sankarshanaaya cha ।
pradyumnaayaaniruddhaaya tubhyam bhagavate namah’ ॥ 11.5.29 ॥

naaraayanaaya ri’shaye purushaaya mahaatmane ।
vishveshvaraaya vishvaaya sarvabhootaatmane namah’ ॥ 11.5.30 ॥

iti dvaapara urveesha stuvanti jagadeeshvaram ।
naanaatantravidhaanena kalaavapi tathaa shri’nu ॥ 11.5.31 ॥

kri’shnavarnam tvishaakri’shnam saangopaangaastrapaarshadam ।
yajnyaih’ sankeertanapraayairyajanti hi sumedhasah’ ॥ 11.5.32 ॥

dhyeyam sadaa paribhavaghnamabheesht’adoham
teerthaaspadam shivavirinchinutam sharanyam ।
bhri’tyaartiham pranatapaala bhavaabdhipotam
vande mahaapurusha te charanaaravindam ॥ 11.5.33 ॥

tyaktvaa sudustyajasurepsitaraajyalakshmeem
dharmisht’ha aaryavachasaa yadagaadaranyam ।
maayaamri’gam dayitayepsitamanvadhaavad
vande mahaapurusha te charanaaravindam ॥ 11.5.34 ॥

evam yugaanuroopaabhyaam bhagavaanyugavartibhih’ ।
manujairijyate raajanshreyasaameeshvaro harih’ ॥ 11.5.35 ॥

kalim sabhaajayantyaaryaa guna jnyaah’ saarabhaaginah’ ।
yatra sankeertanenaiva sarvasvaartho’bhilabhyate ॥ 11.5.36 ॥

na hyatah’ paramo laabho dehinaam bhraamyataamiha ।
yato vindeta paramaam shaantim nashyati samsri’tih’ ॥ 11.5.37 ॥

kri’taadishu prajaa raajankalaavichchhanti sambhavam ।
kalau khalu bhavishyanti naaraayanaparaayanaah’ ॥ 11.5.38 ॥

kvachitkvachinmahaaraaja dravid’eshu cha bhoorishah’ ।
taamraparnee nadee yatra kri’tamaalaa payasvinee ॥ 11.5.39 ॥

kaaveree cha mahaapunyaa prateechee cha mahaanadee ।
ye pibanti jalam taasaam manujaa manujeshvara ॥ 11.5.40 ॥

praayo bhaktaa bhagavati vaasudeve’malaashayaah’ ॥ 11.5.405 ॥

devarshibhootaaptanri’naam pitree’naam na kinkaro naayamri’nee cha raajan ।
sarvaatmanaa yah’ sharanam sharanyam gato mukundam parihri’tya kartam ॥ 11.5.41 ॥

svapaadamoolambhajatah’ priyasya tyaktaanyabhaavasya harih’ pareshah’ ।
vikarma yachchotpatitam kathanchiddhunoti sarvam hri’di sannivisht’ah’ ॥ 11.5.42 ॥

shreenaarada uvaacha ।
dharmaanbhaagavataanittham shrutvaatha mithileshvarah’ ।
yaayanteyaanmuneenpreetah’ sopaadhyaayo hyapoojayat ॥ 11.5.43 ॥

tato’ntardadhire siddhaah’ sarvalokasya pashyatah’ ।
raajaa dharmaanupaatisht’hannavaapa paramaam gatim ॥ 11.5.44 ॥

tvamapyetaanmahaabhaaga dharmaanbhaagavataanshrutaan ।
aasthitah’ shraddhayaa yukto nih’sango yaasyase param ॥ 11.5.45 ॥

yuvayoh’ khalu dampatyoryashasaa pooritam jagat ।
putrataamagamadyadvaam bhagavaaneeshvaro harih’ ॥ 11.5.46 ॥

darshanaalinganaalaapaih’ shayanaasanabhojanaih’ ।
aatmaa vaam paavitah’ kri’shne putrasneham prakurvatoh’ ॥ 11.5.47 ॥

vairena yam nri’patayah’ shishupaalapaund’ra
shaalvaadayo gativilaasavilokanaadyaih’ ।
dhyaayanta aakri’tadhiyah’ shayanaasanaadau
tatsaamyamaapuranuraktadhiyaam punah’ kim ॥ 11.5.48 ॥

maapatyabuddhimakri’thaah’ kri’shne sarvaatmaneeshvare ।
maayaamanushyabhaavena good’haishvarye pare’vyaye ॥ 11.5.49 ॥

bhoobhaaraasuraraajanya hantave guptaye sataam ।
avateernasya nirvri’tyai yasho loke vitanyate ॥ 11.5.50 ॥

shreeshuka uvaacha ।
etachchhrutvaa mahaabhaago vasudevo’tivismitah’ ।
devakee cha mahaabhaagaa jahaturmohamaatmanah’ ॥ 11.5.51 ॥

itihaasamimam punyam dhaarayedyah’ samaahitah’ ।
sa vidhooyeha shamalam brahmabhooyaaya kalpate ॥ 11.5.52 ॥

Also Read:

Jyanteya Gita from Srimad Bhagawata in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Jyanteya Gita from Srimad Bhagavata in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top