Templesinindiainfo

Best Spiritual Website

Manidweepa Varnanam (Devi Bhagavatam) Part 3 Lyrics in English

Manidweepa Varnanam (Devi Bhagavatam) Part 3 in English:

॥ maṇidvīpavarṇanam (dēvībhāgavatam) – 3 ॥

(śrīdēvībhāgavataṁ dvādaśaskandhaṁ dvādaśō:’dhyāyaḥ)

vyāsa uvāca |
tadēva dēvīsadanaṁ madhyabhāgē virājatē |
sahasra staṁbhasamyuktāścatvārastēṣu maṇḍapāḥ || 1 ||

śr̥ṅgāramaṇḍapaścaikō muktimaṇḍapa ēva ca |
jñānamaṇḍapa sañjñastu tr̥tīyaḥ parikīrtitaḥ || 2 ||

ēkāntamaṇḍapaścaiva caturthaḥ parikīrtitaḥ |
nānā vitānasamyuktā nānā dhūpaistu dhūpitāḥ || 3 ||

kōṭisūryasamāḥ kāntyā bhrāñjantē maṇḍapāḥ śubhāḥ |
tanmaṇḍapānāṁ paritaḥ kāśmīravanikā smr̥tā || 4 ||

mallikākundavanikā yatra puṣkalakāḥ sthitāḥ |
asaṅkhyātā mr̥gamadaiḥ pūritāstatsravā nr̥pa || 5 ||

mahāpadmāṭavī tadvadratnasōpānanirmitā |
sudhārasēnasampūrṇā guñjanmattamadhuvratā || 6 ||

haṁsakāraṇḍavākīrṇā gandhapūrita diktaṭā |
vanikānāṁ sugandhaistu maṇidvīpaṁ suvāsitam || 7 ||

śr̥ṅgāramaṇḍapē dēvyō gāyanti vividhaiḥ svaraiḥ |
sabhāsadō dēvavaśā madhyē śrījagadambikā || 8 ||

muktimaṇḍapamadhyē tu mōcayatyaniśaṁ śivā |
jñānōpadēśaṁ kurutē tr̥tīyē nr̥pa maṇḍapē || 9 ||

caturthamaṇḍapē caiva jagadrakṣā vicintanam |
mantriṇī sahitā nityaṁ karōti jagadambikā || 10 ||

cintāmaṇigr̥hē rājañchakti tattvātmakaiḥ paraiḥ |
sōpānairdaśabhiryuktō mañcakōpyadhirājatē || 11 ||

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |
ētē mañcakhurāḥ prōktāḥ phalakastu sadāśivaḥ || 12 ||

tasyōpari mahādēvō bhuvanēśō virājatē |
yā dēvī nijalīlārthaṁ dvidhābhūtā babhūvaha || 13 ||

sr̥ṣṭyādau tu sa ēvāyaṁ tadardhāṅgō mahēśvaraḥ |
kandarpa darpanāśōdyatkōṭi kandarpasundaraḥ || 14 ||

pañcavaktrastrinētraśca maṇibhūṣaṇa bhūṣitaḥ |
hariṇābhītiparaśūnvaraṁ ca nijabāhubhiḥ || 15 ||

dadhānaḥ ṣōḍaśābdō:’sau dēvaḥ sarvēśvarō mahān |
kōṭisūrya pratīkāśaścandrakōṭi suśītalaḥ || 16 ||

śuddhasphaṭika saṅkāśastrinētraḥ śītala dyutiḥ |
vāmāṅkē sanniṣaṇṇā:’sya dēvī śrībhuvanēśvarī || 17 ||

navaratnagaṇākīrṇa kāñcīdāma virājitā |
taptakāñcanasannaddha vaidūryāṅgadabhūṣaṇā || 18 ||

kanacchrīcakratāṭaṅka viṭaṅka vadanāmbujā |
lalāṭakānti vibhava vijitārdhasudhākarā || 19 ||

bimbakānti tiraskāriradacchada virājitā |
lasatkuṅkumakastūrītilakōdbhāsitānanā || 20 ||

divya cūḍāmaṇi sphāra cañcaccandrakasūryakā |
udyatkavisamasvaccha nāsābharaṇa bhāsurā || 21 ||

cintākalambitasvaccha muktāguccha virājitā |
pāṭīra paṅka karpūra kuṅkumālaṅkr̥ta stanī || 22 ||

vicitra vividhā kalpā kambusaṅkāśa kandharā |
dāḍimīphalabījābha dantapaṅkti virājitā || 23 ||

anarghya ratnaghaṭita mukuṭāñcita mastakā |
mattālimālāvilasadalakāḍhya mukhāmbujā || 24 ||

kalaṅkakārśyanirmukta śaraccandranibhānanā |
jāhnavīsalilāvarta śōbhinābhivibhūṣitā || 25 ||

māṇikya śakalābaddha mudrikāṅgulibhūṣitā |
puṇḍarīkadalākāra nayanatrayasundarī || 26 ||

kalpitāccha mahārāga padmarāgōjjvalaprabhā |
ratnakiṅkiṇikāyukta ratnakaṅkaṇaśōbhitā || 27 ||

maṇimuktāsarāpāra lasatpadakasantatiḥ |
ratnāṅgulipravitata prabhājālalasatkarā || 28 ||

kañcukīguṁphitāpāra nānā ratnatatidyutiḥ |
mallikāmōdi dhammilla mallikālisarāvr̥tā || 29 ||

suvr̥ttanibiḍōttuṅga kucabhārālasā śivā |
varapāśāṅkuśābhīti lasadbāhu catuṣṭayā || 30 ||

sarvaśr̥ṅgāravēṣāḍhyā sukumārāṅgavallarī |
saundaryadhārāsarvasvā nirvyājakaruṇāmayī || 31 ||

nijasaṁlāpamādhurya vinirbhartsitakacchapī |
kōṭikōṭiravīndūnāṁ kāntiṁ yā bibhratī parā || 32 ||

nānā sakhībhirdāsībhistathā dēvāṅganādibhiḥ |
sarvābhirdēvatābhistu samantātparivēṣṭitā || 33 ||

icchāśaktyā jñānaśaktyā kriyāśaktyā samanvitā |
lajjā tuṣṭistathā puṣṭiḥ kīrtiḥ kāntiḥ kṣamā dayā || 34 ||

buddhirmēdhāsmr̥tirlakṣmīrmūrtimatyōṅganāḥ smr̥tāḥ |
jayā ca vijayā caivāpyajitā cāparājitā || 35 ||

nityā vilāsinī dōgdhrī tvaghōrā maṅgalā navā |
pīṭhaśaktaya ētāstu sēvantē yāṁ parāmbikām || 36 ||

yasyāstu pārśvabhāgēstōnidhītau śaṅkhapadmakau |
navaratna vahānadyastathā vai kāñcanasravāḥ || 37 ||

saptadhātuvahānadyō nidhibhyāṁ tu vinirgatāḥ |
sudhāsindhvantagāminyastāḥ sarvā nr̥pasattama || 38 ||

sā dēvī bhuvanēśānī tadvāmāṅkē virājatē |
sarvēśa tvaṁ mahēśasya yatsaṅgā dēva nānyathā || 39 ||

cintāmaṇi gr̥hasyā:’sya pramāṇaṁ śr̥ṇu bhūmipa |
sahasrayōjanāyāmaṁ mahāntastatpracakṣatē || 40 ||

taduttarē mahāśālāḥ pūrvasmād dviguṇāḥ smr̥tāḥ |
antarikṣagataṁ tvētannirādhāraṁ virājatē || 41 ||

saṅkōcaśca vikāśaśca jāyatē:’sya nirantaram |
paṭavatkāryavaśataḥ pralayē sarjanē tathā || 42 ||

śālānāṁ caiva sarvēṣāṁ sarvakāntiparāvadhi |
cintāmaṇigr̥haṁ prōktaṁ yatra dēvī mahōmayī || 43 ||

yēyē upāsakāḥ santi pratibrahmāṇḍavartinaḥ |
dēvēṣu nāgalōkēṣu manuṣyēṣvitarēṣu ca || 44 ||

śrīdēvyāstē ca sarvēpi vrajantyatraiva bhūmipa |
dēvīkṣētrē yē tyajanti prāṇāndēvyarcanē ratāḥ || 45 ||

tē sarvē yānti tatraiva yatra dēvī mahōtsavā |
ghr̥takulyā dugdhakulyā dadhikulyā madhusravāḥ || 46 ||

syandanti saritaḥ sarvāstathāmr̥tavahāḥ parāḥ |
drākṣārasavahāḥ kāścijjambūrasavahāḥ parāḥ || 47 ||

āmrēkṣurasavāhinyō nadyastāstu sahasraśaḥ |
manōrathaphalāvr̥kṣāvāpyaḥ kūpāstathaiva ca || 48 ||

yathēṣṭapānaphaladāna nyūnaṁ kiñcidasti hi |
na rōgapalitaṁ vāpi jarā vāpi kadācana || 49 ||

na cintā na ca mātsaryaṁ kāmakrōdhādikaṁ tathā |
sarvē yuvānaḥ sastrīkāḥ sahasrādityavarcasaḥ || 50 ||

bhajanti satataṁ dēvīṁ tatra śrībhuvanēśvarīm |
kēcitsalōkatāpannāḥ kēcitsāmīpyatāṁ gatāḥ || 51 ||

sarūpatāṁ gatāḥ kēcitsārṣṭitāṁ ca parēgatāḥ |
yāyāstu dēvatāstatra pratibrahmāṇḍavartinām || 52 ||

samaṣṭayaḥ sthitāstāstu sēvantē jagadīśvarīm |
saptakōṭimahāmantrā mūrtimanta upāsatē || 53 ||

mahāvidyāśca sakalāḥ sāmyāvasthātmikāṁ śivām |
kāraṇabrahmarūpāṁ tāṁ māyā śabalavigrahām || 54 ||

itthaṁ rājanmayā prōktaṁ maṇidvīpaṁ mahattaram |
na sūryacandrau nō vidyutkōṭayōgnistathaiva ca || 55 ||

ētasya bhāsā kōṭyaṁśa kōṭyaṁśō nāpi tē samāḥ |
kvacidvidrumasaṅkāśaṁ kvacinmarakatacchavi || 56 ||

vidyudbhānusamacchāyaṁ madhyasūryasamaṁ kvacit |
vidyutkōṭimahādhārā sārakāntitataṁ kvacit || 57 ||

kvacitsindūra nīlēndraṁ māṇikya sadr̥śacchavi |
hīrasāra mahāgarbha dhagaddhagita diktaṭam || 58 ||

kāntyā dāvānalasamaṁ taptakāñcana sannibham |
kvaciccandrōpalōdgāraṁ sūryōdgāraṁ ca kutra cit || 59 ||

ratnaśr̥ṅgi samāyuktaṁ ratnaprākāra gōpuram |
ratnapatrai ratnaphalairvr̥kṣaiśca parimaṇḍitam || 60 ||

nr̥tyanmayūrasaṅghaiśca kapōtaraṇitōjjvalam |
kōkilākākalīlāpaiḥ śukalāpaiśca śōbhitam || 61 ||

suramya ramaṇīyāmbu lakṣāvadhi sarōvr̥tam |
tanmadhyabhāga vilasadvikacadratna paṅkajaiḥ || 62 ||

sugandhibhiḥ samantāttu vāsitaṁ śatayōjanam |
mandamāruta saṁbhinna caladdruma samākulam || 63 ||

cintāmaṇi samūhānāṁ jyōtiṣā vitatāmbaram |
ratnaprabhābhirabhitō dhagaddhagita diktaṭam || 64 ||

vr̥kṣavrāta mahāgandhavātavrāta supūritam |
dhūpadhūpāyitaṁ rājanmaṇidīpāyutōjjvalam || 65 ||

maṇijālaka sacchidra taralōdarakāntibhiḥ |
diṅmōhajanakaṁ caitaddarpaṇōdara samyutam || 66 ||

aiśvaryasya samagrasya śr̥ṅgārasyākhilasya ca |
sarvajñatāyāḥ sarvāyāstējasaścākhilasya ca || 67 ||

parākramasya sarvasya sarvōttamaguṇasya ca |
sakalā yā dayāyāśca samāptiriha bhūpatē || 68 ||

rājña ānandamārabhya brahmalōkānta bhūmiṣu |
ānandā yē sthitāḥ sarvē tē:’traivāntarbhavanti hi || 69 ||

iti tē varṇitaṁ rājanmaṇidvīpaṁ mahattaram |
mahādēvyāḥ paraṁsthānaṁ sarvalōkōttamōttamam || 70 ||

ētasya smaraṇātsadyaḥ sarvapāpaṁ vinaśyati |
prāṇōtkramaṇasandhau tu smr̥tvā tatraiva gacchati || 71 ||

adhyāya pañcakaṁ tvētatpaṭhēnnityaṁ samāhitaḥ |
bhūtaprētapiśācādi bādhā tatra bhavēnna hi || 72 ||

navīna gr̥ha nirmāṇē vāstuyāgē tathaiva ca |
paṭhitavyaṁ prayatnēna kalyāṇaṁ tēna jāyatē || 73 ||

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē dvādaśōdhyāyaḥ ||

Also Read:

Manidweepa Varnana (Devi Bhagavatam) Part 3 Lyrics in English | HindiKannada | Telugu | Tamil

Manidweepa Varnanam (Devi Bhagavatam) Part 3 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top