Templesinindiainfo

Best Spiritual Website

Nityananda Ashtottarashatanama Stotram Lyrics in Hindi | Sri Nityananda Prabhu

Nityananda Ashtottara Shatanama Stotram Lyrics in Hindi:

नित्यानन्दाष्टोत्तरशतनामस्तोत्रम्
श्रीमान्नित्यानन्दचन्द्राय नमः ।
नित्यानन्दमहं वन्दे कर्णे लम्बितमौक्तिकम् ।
चैतन्याग्रजरूपेण पवित्रीकृतभूतलम् ॥ १ ॥

प्रणम्य श्रीजगन्नाथं नित्यानन्दमहाप्रभुम् ।
नाम्नामष्टोत्तरशतं प्रवक्ष्यामि मुदाकरम् ॥ २ ॥

नीलाम्बरधरः श्रिमाल्लाङ्गलीमुसलप्रियः ।
सङ्कर्षणश्चन्द्रवर्णो यदूनां कुलमङ्गलः ॥ ३ ॥

गोपिकारमणो रामो वृन्दावनकलानिधिः ।
कादम्बरीसुधामत्तो गोपगोपीगणावृतः ॥ ४ ॥

गोपीमण्डलमध्यस्थो रासताण्डवपण्डितः ।
रमणीरमणः कामी मदघूर्णितलोचनः ॥ ५ ॥

रासोत्सवपरिश्रान्तो घर्मनीरावृताननः ।
कालिन्दीभेदनोत्साही नीरक्रीडाकुतूहलः ॥ ६ ॥

गौराश्रयः शमः शान्तो मायामानुषरूपधृक् ।
नित्यानन्दावधूतश्च यज्ञसूत्रधरः सुधीः ॥ ७ ॥

पतितप्राणदः पृथ्वीपावनो भक्तवत्सलः ।
प्रेमानन्दमदोन्मत्तः ब्रह्मादीनामगोचरः ॥ ८ ॥

वनमालाधरो हारी रोचनादिविभूषितः ।
नागेन्द्रशुण्डदोर्दण्डस्वर्णकङ्कणमण्डितः ॥ ९ ॥

गौरभक्तिरसोल्लासश्चलच्चञ्चलनूपुरः ।
गजेन्द्रगतिलावण्यसम्मोहितजगज्जनः ॥ १० ॥

सम्वीतशुभलीलाधृग्रोमाञ्चितकलेवरः ।
हो हो ध्वनिसुधाशिश्च मुखचन्द्रविराजितः ॥ ११ ॥

सिन्धूरारुणसुस्निग्धसुबिम्बाधरपल्लवः ।
स्वभक्तगणमध्यस्थो रेवतीप्राणनायकः ॥ १२ ॥

लौहदण्डधरो श‍ृङ्गी वेणुपाणिः प्रतापवान् ।
प्रचण्डकृतहुङ्कारो मत्तः पाषण्डमार्दनः ॥ १३ ॥

सर्वभक्तिमयो देव आश्रमाचारवर्जितः ।
गुणातीतो गुणमयो गुणवान् नर्तनप्रियः ॥ १४ ॥

त्रिगुणात्मा गुणग्राही सगुणो गुणिनां वरः ।
योगी योगविधाता च भक्तियोगप्रदर्शकः ॥ १५ ॥

सर्वशक्तिप्रकाशाङ्गी महानन्दमयो नटः ।
सर्वागममयो धीरो ज्ञानदो मुक्तिदः प्रभुः ॥ १६ ॥

गौडदेशपरित्राता प्रेमानन्दप्रकाशकः ।
प्रेमानन्दरसानन्दी राधिकामन्त्रदो विभुः ॥ १७ ॥

सर्वमन्त्रस्वरूपश्च कृष्णपर्यङ्कसुन्दरः ।
रसज्ञो रसदाता च रसभोक्ता रसाश्रयः ॥ १८ ॥

ब्रह्मेशादिमहेन्द्राद्यवन्दितश्रीपदाम्बुजः ।
सहस्रमस्तकोपेतो रसातलसुधाकरः ॥ १९ ॥

क्षीरोदार्णवसम्भूतः कुण्डलैकावतंसकः ।
रक्तोपलधरः शुभ्रो नारायणपरायणः ॥ २० ॥

अपारमहिमानन्तो नृदोषादर्शनः सदा ।
दयालुर्दुर्गतित्राता कृतान्तो दुष्टदेहिनाम् ॥ २१ ॥

मञ्जुदाशरथिर्वीरो लक्ष्मणः सर्ववल्लभः ।
सदोज्ज्वलो रसानन्दी वृन्दावनरसप्रदः ॥ २२ ॥

पूर्णप्रेमसुधासिन्धुर्नाट्यलीलाविशारदः ।
कोटीन्दुवैभवः श्रीमान् जगदाह्लादकारकः ॥ २३ ॥

गोपालः सर्वपालश्च सर्वगोपावतंसकः ।
माघे मासि सिते पक्षे त्रयोदश्यां तिथौ सदा ॥ २४ ॥

उपोषणं पूजनं च श्रीनित्यानन्दवासरे ।
यद्यत् सः कुरुते कामं तत्तदेव लभेन्नरः ॥ २५ ॥

असाध्यरोगयुक्तोऽपि मुच्यते गदभीषणात् ।
अपुत्रः साधुपुत्रं च लभते नात्र संशयः ॥ २६ ॥

नित्यानन्दस्वरूपस्य नाम्नामष्टोत्तरं शतं ।
यः पठेत् प्रातरुत्थाय स लभेद्वाञ्छितं ध्रुवम् ॥ २७ ॥

इति सार्वभौम भट्टाचार्यविरचितं
नित्यानन्दाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Nityananda Ashtottarashatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Nityananda Ashtottarashatanama Stotram Lyrics in Hindi | Sri Nityananda Prabhu

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top