Templesinindiainfo

Best Spiritual Website

Shadanana Stuti Lyrics in English

Shadanana Stuti English Lyrics:

ṣaḍānana stutiḥ
śrīgaurīsahitēśaphālanayanādudbhūtamagnyāśuga-
-vyūḍhaṁ viṣṇupadīpayaḥ śaravaṇē sambhūtamanyādr̥śam |
ṣōḍhāvigrahasundarāsyamamalaṁ śrīkr̥ttikāprītayē
śarvāṇyaṅkavibhūṣaṇaṁ sphuratu maccittē guhākhyaṁ mahaḥ || 1 ||

triṣaḍakr̥śadr̥gabjaḥ ṣaṇmukhāmbhōruhaśrīḥ
dviṣaḍatulabhujāḍhyaḥ kōṭikandarpaśōbhaḥ |
śikhivaramadhirūḍhaḥ śikṣayan sarvalōkān
kalayatu mama bhavyaṁ kārtikēyō mahātmā || 2 ||

yadrūpaṁ nirguṇaṁ tē tadiha guṇamahāyōgibhirdhyānagamyaṁ
yaccānyadviśvarūpaṁ tadanavadhitayā yōgibhiścāpyacintyam |
ṣaḍvaktrāṣṭādaśākṣādyupahitakaruṇāmūrtirēṣaiva bhāti
svārādhyāśēṣaduḥkhapraśamanabahulīlāspadā cāpyatulyā || 3 ||

yacchrīmatpādapaṅkēruhayugalamahāpādukē svasvamūrdhnā
dhartuṁ viṣṇupramukhyā api ca sumanasaḥ prāgakurvaṁstapāṁsi |
tattādr̥ksthūlabhūtaṁ padakamalayugaṁ yōgihr̥ddhyānagamyaṁ
śrīsubrahmaṇya sākṣāt sphuratu mama hr̥di tvatkaṭākṣēṇa nityam || 4 ||

yasya śrīśamukhāmarāśca jagati krīḍāṁ ca bālyōdbhavāṁ
citrārōpitamānuṣā iva samālōkyābhavaṁstambhitāḥ |
lōkōpadravakr̥tsa nāradapaśuryasyābhavadvāhanaṁ
sō:’smān pātu nirantaraṁ karuṇayā śrībālaṣāṇmāturaḥ || 5 ||

yēna sākṣāccaturvaktraḥ praṇavārthavinirṇayē |
kārāgr̥haṁ prāpitō:’bhūt subrahmaṇyaḥ sa pātu mām || 6 ||

kāruṇyadrutapañcakr̥tyaniratasyānandamūrtērmukhaiḥ
śrīśambhōḥ saha pañcabhiśca girijāvaktraṁ militvāmalam |
yasya śrīśivaśaktyabhinnavapuṣō vaktrābjaṣaṭkākr̥tiṁ
dhattē sō:’suravaṁśabhūdharapaviḥ sēnāpatiḥ pātu naḥ || 7 ||

yaḥ śaktyā tārakōraḥsthalamatikaṭhinaṁ krauñcagōtraṁ ca bhittvā
hatvā tatsainyaśēṣaṁ nikhilamapi ca tān vīrabāhupramukhyān |
uddhr̥tvā yuddharaṅgē sapadi ca kusumairvarṣitō nākibr̥ndaiḥ
pāyādāyāsatō:’smān sa jhaṭiti karuṇārāśirīśānasūnuḥ || 8 ||

yaddūtō vīrabāhuḥ sapadi jalanidhiṁ vyōmamārgēṇa tīrtvā
jitvā laṅkāṁ samētya drutamatha nagarīṁ vīramāhēndranāmnīm |
dēvānāśvāsya śūraprahitamapi balaṁ tatsabhāṁ gōpurādīn
bhittvā yatpādapadmaṁ punarapi ca samētyānamattaṁ bhajē:’ham || 9 ||

yō vaikuṇṭhādidēvaiḥ stutapadakamalō vīrabhūtādisainyaiḥ
saṁvītō yō nabhastō jhaṭiti jalanidhiṁ dyōpathēnaiva tīrtvā |
śūradvīpōttarasyāṁ diśi maṇivilasaddhēmakūṭākhyapuryāṁ
tvaṣṭurnirmāṇajāyāṁ kr̥tavasatirabhūt pātu naḥ ṣaṇmukhaḥ saḥ || 10 ||

nānābhūtaughavidhvaṁsitanijapr̥tanō nirjitaśca dvirāvr̥-
-ttyālabdhasvāvamānē nijapitari tataḥ saṅgarē bhānukōpaḥ |
māyī yatpādabhr̥tyapravarataramahāvīrabāhupraṇaṣṭa-
-prāṇō:’bhūt sō:’stu nityaṁ vimalataramahāśrēyasē tārakāriḥ || 11 ||

yēna kr̥cchrēṇa nihataḥ siṁhavaktrō mahābalaḥ |
dvisahasrabhujō bhīmaḥ sasainyastaṁ guhaṁ bhajē || 12 ||

bhūribhīṣaṇamahāyudhārava-
-kṣōbhitābdhigaṇayuddhamaṇḍalaḥ |
siṁhavaktraśivaputrayō raṇaḥ
siṁhavaktraśivaputrayōriva || 13 ||

śūrāpatyagaṇēṣu yasya gaṇapairnaṣṭēṣu siṁhānanō
daityaḥ krūrabalō:’surēndrasahajaḥ sēnāsahasrairyutaḥ |
yuddhē cchinnabhujōttamāṅganikarō yadbāhuvajrāhatō
mr̥tyuṁ prāpa sa mr̥tyujanyabhayatō māṁ pātu vallīśvaraḥ || 14 ||

aṣṭōttarasahasrāṇḍaprāptaśūrabalaṁ mahat |
kṣaṇēna yaḥ saṁhr̥tavān sa guhaḥ pātu māṁ sadā || 15 ||

aṇḍabhittiparikampibhīṣaṇa-
-krūrasainyaparivārapūrṇayōḥ |
śūrapadmaguhayōrmahāraṇaḥ
śūrapadmaguhayōrivōlbaṇaḥ || 16 ||

nānārūpadharaśca nistulabalō nānāvidhairāyudhai-
-ryuddhaṁ dikṣu vidikṣu darśitamahākāyō:’ṇḍaṣaṇḍēṣvapi |
yaḥ śaktyāśu vibhinnatāmupagataḥ śūrō:’bhavadvāhanaṁ
kētuścāpi namāmi yasya śirasā tasyāṅghripaṅkēruhē || 17 ||

kēkikukkuṭarūpābhyāṁ yasya vāhanakētutām |
adyāpi vahatē śūrastaṁ dhyāyāmyanvahaṁ hr̥di || 18 ||

dēvaiḥ sampūjitō yō bahuvidhasumanōvarṣibhirbhūriharṣai-
-rvr̥trāriṁ svargalōkē vipulataramahāvaibhavairabhyaṣiñcat |
taddattāṁ tasya kanyāṁ svayamapi kr̥payā dēvayānāmudūhya
śrīmatkailāsamāpa drutamatha lavalīṁ cōdvahaṁstaṁ bhajē:’ham || 19 ||

tatrānantaguṇābhirāmamatulaṁ cāgrē namantaṁ sutaṁ
yaṁ dr̥ṣṭvā nikhilaprapañcapitarāvāghrāya mūrdhnyādarāt |
svātmānandasukhātiśāyi paramānandaṁ samājagmatuḥ
maccittabhramarō vasatvanudinaṁ tatpādapadmāntarē || 20 ||

duṣputrairjananī satī patimatī kōpōddhataiḥ svairiṇī-
-raṇḍāsītyatininditāpi na tathā bhūyādyathā tattvataḥ |
duṣpāṣaṇḍijanairdurāgrahaparaiḥ skāndaṁ purāṇaṁ mahat
mithyētyuktamapi kvacicca na tathā bhūyāttathā satyataḥ || 21 ||

kiṁ tu taddūṣaṇāttēṣāmēva kutsitajanmanām |
aihikāmuṣmikamahāpuruṣārthakṣayō bhavēt || 22 ||

yatsaṁhitāṣaṭkamadhyē dvitīyā sūtasaṁhitā |
bhāti vēdaśirōbhūṣā skāndaṁ tatkēna varṇyatē || 23 ||

yasya śambhau parā bhaktiryasminnīśakr̥pāmalā |
apāṁsulā yasya mātā tasya skāndē bhavēdratiḥ || 24 ||

ṣaḍānanastutimimāṁ yō japēdanuvāsaram |
dharmamarthaṁ ca kāmaṁ ca mōkṣaṁ cāpi sa vindati || 25 ||

iti śrīṣaḍānana stutiḥ |

Also Read:

Shadanana Stuti lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Shadanana Stuti Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top