Templesinindiainfo

Best Spiritual Website

Shri Dattatreya Ashtottarashata Namastotram 2 Lyrics in Hindi

Sri Dattatreya Ashtottarashata Nama Stotram 2 Lyrics in Hindi:

श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् २
अस्य श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य,
ब्रह्मविष्णुमहेश्वरा ऋषयः । श्रीदत्तात्रेयो देवता । अनुष्टुप्छन्दः ।
श्रीदत्तात्रेयप्रीत्यर्थे नामपरायणे विनियोगः ।
ॐ द्रां द्रीं द्रूं द्रैं द्रौं द्रः ।
इति करहृदयादिन्यासौ ।

ध्यानम्-
दिगम्बरं भस्मविलोपिताङ्गं चक्रं त्रिशूलं डमरुं गदां च ।
पद्माननं योगिमुनीन्द्र वन्द्यं ध्यायामि तं दत्तमभीष्टसिद्ध्यै ॥

लमित्यादि पञ्चपूजाः ।
ॐ अनसूयासुतो दत्तो ह्यत्रिपुत्रो महामुनिः ।
योगीन्द्रः पुण्यपुरुषो देवेशो जगदीश्वरः ॥ १ ॥

परमात्मा परं ब्रह्म सदानन्दो जगद्गुरुः ।
नित्यतृप्तो निर्विकारो निर्विकल्पो निरञ्जनः ॥ २ ॥

गुणात्मको गुणातीतो ब्रह्मविष्णुशिवात्मकः ।
नानारूपधरो नित्यः शान्तो दान्तः कृपानिधिः ॥ ३ ॥

भक्तप्रियो भवहरो भगवान्भवनाशनः ।
आदिदेवो महादेवः सर्वेशो भुवनेश्वरः ॥ ४ ॥

वेदान्तवेद्यो वरदो विश्वरूपोऽव्ययो हरिः ।
सच्चिदानन्दः सर्वेशो योगीशो भक्तवत्सलः ॥ ५ ॥

दिगम्बरो दिव्यमूतिर्दिव्यभूतिविभूषणः ।
अनादिसिद्धः सुलभो भक्तवाच्छितदायकः ॥ ६ ॥

एकोऽनेको ह्यद्वितीयो निगमागमपण्डितः ।
भुक्तिमुक्तिप्रदाता च कार्तवीर्यवरप्रदः ॥ ७ ॥

शाश्वताङ्गो विशुद्धात्मा विश्वात्मा विश्वतो मुखः ।
सर्वेश्वरः सदातुष्टः सर्वमङ्गलदायकः ॥ ८ ॥

निष्कलङ्को निराभासो निर्विकल्पो निराश्रयः ।
पुरुषोत्तमो लोकनाथः पुराणपुरुषोऽनघः ॥ ९ ॥

अपारमहिमाऽनन्तो ह्याद्यन्तरहिताकृतिः ।
संसारवनदावाग्निर्भवसागरतारकः ॥ १० ॥

श्रीनिवासो विशालाक्षः क्षीराब्धिशयनोऽच्युतः ।
सर्वपापक्षयकरस्तापत्रयनिवारणः ॥ ११ ॥

लोकेशः सर्वभूतेशो व्यापकः करुणामयः ।
ब्रह्मादिवन्दितपदो मुनिवन्द्यः स्तुतिप्रियः ॥ १२ ॥

नामरूपक्रियातीतो निःस्पृहो निर्मलात्मकः ।
मायाधीशो महात्मा च महादेवो महेश्वरः ॥ १३ ॥

व्याघ्नचर्माम्बरधरो नागकुण्डभूषणः ।
सर्वलक्षणसम्पूर्णः सर्वसिद्धिप्रदायकः ॥ १४ ॥

सर्वज्ञः करुणासिन्धुः सर्पहारः सदाशिवः ।
सह्याद्रिवासः सर्वात्मा भवबन्धविमोचनः ॥ १५ ॥

विश्वम्भरो विश्वनाथो जगन्नाथो जगत्प्रभुः ।
नित्यं पठति यो भक्त्या सर्वपापैः प्रमुच्यते ॥ १६ ॥

सर्वदुःखप्रशमनं सर्वारिष्टनिवारणम् ।
भोगमोक्षप्रदं नृणां दत्तसायुज्यदायकम् ॥ १७ ॥

पठन्ति ये प्रयत्नेन सत्यं सत्यं वदाम्यहम् ।
इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे
श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् ।

इति श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं (२) सम्पूर्णम् ।

Also Read:

Shri Dattatreya Ashtottarashata Namastotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Dattatreya Ashtottarashata Namastotram 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top