Templesinindiainfo

Best Spiritual Website

Shri Ganesha Vajra Panjara Stotram Lyrics in English

Sri Ganesha Vajra Panjara Stotram English Lyrics:

śrī gaṇēśa vajrapañjara stōtram
dhyānam |
trinētraṁ gajāsyaṁ caturbāhudhāraṁ
paraśvādiśastrairyutaṁ bhālacandram |
narākāradēhaṁ sadā yōgaśāntaṁ
gaṇēśaṁ bhajē sarvavandyaṁ parēśam || 1 ||

bindurūpō vakratuṇḍō rakṣatu mē hr̥di sthitaḥ |
dēhāṁścaturvidhāṁstattvāṁstattvādhāraḥ sanātanaḥ || 2 ||

dēhamōhayutaṁ hyēkadantaḥ sō:’haṁ svarūpadhr̥k |
dēhinaṁ māṁ viśēṣēṇa rakṣatu bhramanāśakaḥ || 3 ||

mahōdarastathā dēvō nānābōdhān pratāpavān |
sadā rakṣatu mē bōdhānandasaṁsthō hyaharniśam || 4 ||

sāṅkhyān rakṣatu sāṅkhyēśō gajānanaḥ susiddhidaḥ |
asatyēṣu sthitaṁ māṁ sa lambōdaraśca rakṣatu || 5 ||

satsu sthitaṁ sumōhēna vikaṭō māṁ parātparaḥ |
rakṣatu bhaktavātsalyāt sadaikāmr̥tadhārakaḥ || 6 ||

ānandēṣu sthitaṁ nityaṁ māṁ rakṣatu samātmakaḥ |
vighnarājō mahāvighnairnānākhēlakaraḥ prabhuḥ || 7 ||

avyaktēṣu sthitaṁ nityaṁ dhūmravarṇaḥ svarūpadhr̥k |
māṁ rakṣatu sukhākāraḥ sahajaḥ sarvapūjitaḥ || 8 ||

svasaṁvēdyēṣu saṁsthaṁ māṁ gaṇēśaḥ svasvarūpadhr̥k |
rakṣatu yōgabhāvēna saṁsthitō bhavanāyakaḥ || 9 ||

ayōgēṣu sthitaṁ nityaṁ māṁ rakṣatu gaṇēśvaraḥ |
nivr̥ttirūpadhr̥k sākṣādasamādhisukhē rataḥ || 10 ||

yōgaśāntidharō māṁ tu rakṣatu yōgasaṁsthitam |
gaṇādhīśaḥ prasannātmā siddhibuddhisamanvitaḥ || 11 ||

purō māṁ gajakarṇaśca rakṣatu vighnahārakaḥ |
vāhnyāṁ yāmyāṁ ca nairr̥tyāṁ cintāmaṇirvarapradaḥ || 12 ||

rakṣatu paścimē ḍhuṇḍhirhērambō vāyudik sthitam |
vināyakaścōttarē tu pramōdaścēśadik sthitam || 13 ||

ūrdhvaṁ siddhipatiḥ pātu buddhīśō:’dhaḥ sthitaṁ sadā |
sarvāṅgēṣu mayūrēśaḥ pātu māṁ bhaktilālasaḥ || 14 ||

yatra tatra sthitaṁ māṁ tu sadā rakṣatu yōgapaḥ |
puraśupāśasamyuktō varadābhayadhārakaḥ || 15 ||

idaṁ gaṇapatēḥ prōktaṁ vajrapañjarakaṁ param |
dhārayasva mahādēva vijayī tvaṁ bhaviṣyasi || 16 ||

ya idaṁ pañjaraṁ dhr̥tvā yatra kutra sthitō bhavēt |
na tasya jāyatē kvāpi bhayaṁ nānāsvabhāvajam || 17 ||

yaḥ paṭhēt pañjaraṁ nityaṁ sa īpsitamavāpnuyāt |
vajrasāratanurbhūtvā carētsarvatra mānavaḥ || 18 ||

trikālaṁ yaḥ paṭhēnnityaṁ sa gaṇēśa ivāparaḥ |
nirvighnaḥ sarvakāryēṣu brahmabhūtō bhavēnnaraḥ || 19 ||

yaḥ śr̥ṇōti gaṇēśasya pañjaraṁ vajrasañjñakam |
ārōgyādisamāyuktō bhavatē gaṇapapriyaḥ || 20 ||

dhanaṁ dhānyaṁ paśūn vidyāmāyuṣyaṁ putrapautrakam |
sarvasampatsamāyuktamaiśvaryaṁ paṭhanāllabhēt || 21 ||

na bhayaṁ tasya vajrāttu cakrācchūlādbhavēt kadā |
śaṅkarādērmahādēva paṭhanādasya nityaśaḥ || 22 ||

yaṁ yaṁ cintayatē martyastaṁ taṁ prāpnōti śāśvatam |
paṭhanādasya vighnēśa pañjarasya nirantaram || 23 ||

lakṣāvr̥ttibhirēvaṁ sa siddhapañjarakō bhavēt |
stambhayēdapi sūryaṁ tu brahmāṇḍaṁ vaśamānayēt || 24 ||

ēvamuktvā gaṇēśānō:’ntardadhē munisattama |
śivō dēvādibhiryuktō harṣitaḥ sambabhūva ha || 25 ||

iti śrīmanmudgalē mahāpurāṇē dhūmravarṇacaritē vajrapañjarakathanaṁ nāma trayōviṁśō:’dhyāyaḥ |

Also Read:

Shri Ganesha Vajra Panjara Stotram lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Shri Ganesha Vajra Panjara Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top