Templesinindiainfo

Best Spiritual Website

Shri Ganga Ashtottarashatanamastotram Lyrics in Hindi | Sri Ganga Ashtakam

Sri Ganga Ashtottarashatanama Stotram Lyrics in Hindi:

श्रीगङ्गाष्टोत्तरशतनामस्तोत्रम्
ध्यानम् ।
सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां
करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम् ।
विधिहरिहररूपां सेन्दुकोटीरचूडां
कलितसितदुकूलां जाह्नवीं तां नमामि ॥

अथ स्तोत्रम् ।

श्रीनारद उवाच ।
गङ्गा नाम परं पुण्यं कथितं परमेश्वर ।
नामानि कति शस्तानि गङ्गायाः प्रणिशंस मे ॥ १ ॥

श्रीमहादेव उवाच ।
नाम्नां सहस्रमध्ये तु नामाष्टशतमुत्तमम् ।
जाह्नव्या मुनिशार्दूल तानि मे श‍ृणु तत्त्वतः ॥ २ ॥

गङ्गा त्रिपथगा देवी शम्भुमौलिविहारिणी ।
जाह्नवी पापहन्त्री च महापातकनाशिनी ॥ ३ ॥

पतितोद्धारिणी स्रोतस्वती परमवेगिनी ।
विष्णुपादाब्जसम्भूता विष्णुदेहकृतालया ॥ ४ ॥

स्वर्गाब्धिनिलया साध्वी स्वर्णदी सुरनिम्नगा ।
मन्दाकिनी महावेगा स्वर्णश‍ृङ्गप्रभेदिनी ॥ ५ ॥

देवपूज्यतमा दिव्या दिव्यस्थाननिवासिनी ।
सुचारुनीररुचिरा महापर्वतभेदिनी ॥ ६ ॥

भागीरथी भगवती महामोक्षप्रदायिनी ।
सिन्धुसङ्गगता शुद्धा रसातलनिवासिनी ॥ ७ ॥

महाभोगा भोगवती सुभगानन्ददायिनी ।
महापापहरा पुण्या परमाह्लाददायिनी ॥ ८ ॥

पार्वती शिवपत्नी च शिवशीर्षगतालया ।
शम्भोर्जटामध्यगता निर्मला निर्मलानना ॥ ९ ॥

महाकलुषहन्त्री च जह्नुपुत्री जगत्प्रिया ।
त्रैलोक्यपावनी पूर्णा पूर्णब्रह्मस्वरूपिणी ॥ १० ॥

जगत्पूज्यतमा चारुरूपिणी जगदम्बिका ।
लोकानुग्रहकर्त्री च सर्वलोकदयापरा ॥ ११ ॥

याम्यभीतिहरा तारा पारा संसारतारिणी ।
ब्रह्माण्डभेदिनी ब्रह्मकमण्डलुकृतालया ॥ १२ ॥

सौभाग्यदायिनी पुंसां निर्वाणपददायिनी ।
अचिन्त्यचरिता चारुरुचिरातिमनोहरा ॥ १३ ॥

मर्त्यस्था मृत्युभयहा स्वर्गमोक्षप्रदायिनी ।
पापापहारिणी दूरचारिणी वीचिधारिणी ॥ १४ ॥

कारुण्यपूर्णा करुणामयी दुरितनाशिनी ।
गिरिराजसुता गौरीभगिनी गिरिशप्रिया ॥ १५ ॥

मेनकागर्भसम्भूता मैनाकभगिनीप्रिया ।
आद्या त्रिलोकजननी त्रैलोक्यपरिपालिनी ॥ १६ ॥

तीर्थश्रेष्ठतमा श्रेष्ठा सर्वतीर्थमयी शुभा ।
चतुर्वेदमयी सर्वा पितृसन्तृप्तिदायिनी ॥ १७ ॥

शिवदा शिवसायुज्यदायिनी शिववल्लभा ।
तेजस्विनी त्रिनयना त्रिलोचनमनोरमा ॥ १८ ॥

सप्तधारा शतमुखी सगरान्वयतारिणी ।
मुनिसेव्या मुनिसुता जह्नुजानुप्रभेदिनी ॥ १९ ॥

मकरस्था सर्वगता सर्वाशुभनिवारिणी ।
सुदृश्या चाक्षुषीतृप्तिदायिनी मकरालया ॥ २० ॥

सदानन्दमयी नित्यानन्ददा नगपूजिता ।
सर्वदेवाधिदेवैश्च परिपूज्यपदाम्बुजा ॥ २१ ॥

एतानि मुनिशार्दूल नामानि कथितानि ते ।
शस्तानि जाह्नवीदेव्याः सर्वपापहराणि च ॥ २२ ॥

य इदं पठते भक्त्या प्रातरुत्थाय नारद ।
गङ्गायाः परमं पुण्यं नामाष्टशतमेव हि ॥ २३ ॥

तस्य पापानि नश्यन्ति ब्रह्महत्यादिकान्यपि ।
आरोग्यमतुलं सौख्यं लभते नात्र संशयः ॥ २४ ॥

यत्र कुत्रापि संस्नायात्पठेत्स्तोत्रमनुत्तमम् ।
तत्रैव गङ्गास्नानस्य फलं प्राप्नोति निश्चितम् ॥ २५ ॥

प्रत्यहं प्रपठेदेतद् गङ्गानामशताष्टकम् ।
सोऽन्ते गङ्गामनुप्राप्य प्रयाति परमं पदम् ॥ २६ ॥

गङ्गायां स्नानसमये यः पठेद्भक्तिसंयुतः ।
सोऽश्वमेधसहस्राणां फलमाप्नोति मानवः ॥ २७ ॥

गवामयुतदानस्य यत्फलं समुदीरितम् ।
तत्फलं समवाप्नोति पञ्चम्यां प्रपठन्नरः ॥ २८ ॥

कार्तिक्यां पौर्णमास्यां तु स्नात्वा सगरसङ्गमे ।
यः पठेत्स महेशत्वं याति सत्यं न संशयः ॥ २९ ॥

॥ इति श्रीमहाभागवते महापुराणे श्रीगङ्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

Shri Ganga Ashtottarashatanamastotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Ganga Ashtottarashatanamastotram Lyrics in Hindi | Sri Ganga Ashtakam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top