Templesinindiainfo

Best Spiritual Website

Shri Mangirish Ashtakam Lyrics in Hindi | श्रीमाङ्गिरीशाष्टकम्

श्रीमाङ्गिरीशाष्टकम् Lyrics in Hindi:

विश्वेश्वर प्रणत दुःखविनाशकारिन्
सर्वेष्टपूरक परात्परपापहारिन् ।
कुन्देन्दुशङ्खधवलश्रुतिगीतकीर्ते
भो माङ्गिरीश तव पादयुगं नमामि ॥ १॥

गङ्गाधर स्वजनपालनशोकहारिन्
शक्रादिसंस्तुतगुण प्रमथाधिनाथ ।
खण्डेन्दुशेखर सुरेश्वर भव्यमूर्ते
भो माङ्गिरीश तव पादयुगं नमामि ॥ २॥

त्रैलोक्यनाथ मदनान्तक शूलपाणे
पापौघनाशनपटो परमप्रतापिन् ।
लोमेशविप्रवरदायक कालशत्रो
भो माङ्गिरीश तव पादयुगं नमामि ॥ ३॥

भो भूतनाथ भवभञ्जन सर्वसाक्षिन्
मृत्युञ्जयान्धकनिषूदन विश्वरूप ।
भो सङ्गमेश्वर सदाशिव भालनेत्र
भो माङ्गिरीश तव पादयुगं नमामि ॥ ४॥

अम्भोजसम्भव-रमापति -पूजिताङ्घ्रे
यक्षेन्द्रमित्र करुणामयकाय शम्भो ।
विद्यानिधे वरद दीनजनैकबन्धो
भो माङ्गिरीश तव पादयुगं नमामि ॥ ५॥

रुद्राक्षभूषिततनो मृगशावहस्त
मोहान्धकारमिहिर श्रितभालनेत्र ।
गोत्राधरेन्द्र-तनयाङ्कित-वामभाग
भो माङ्गिरीश तव पादयुगं नमामि ॥ ६॥

कैलासनाथ कलिदोष विनाशदक्ष
धत्तूरपुष्प परमप्रिय पञ्चवक्त्र ।
श्रीवारिजाक्षकुलदैवत कामशत्रो
भो माङ्गिरीश तव पादयुगं नमामि ॥ ७॥

योगीन्द्रहृत्कमलकोश सदानिवास
ज्ञानप्रदायक शरण्य दुरन्तशक्ते ।
यज्ञेशयज्ञफलदायक यज्ञमूर्ते
भो माङ्गिरीश तव पादयुगं नमामि ॥ ८॥

ये माङ्गिरीश-चरण-स्मरणानुरक्तां
माङ्गीश्वराष्टकमिदं सततं पठन्ति ।
तेऽमुष्मिकं सकल सौख्यमपीह भुक्त्वा
देहान्तकालसमये शिवतां व्रजन्ति ॥
॥ भो माङ्गिरीश तव पादयुगं नमामि ॥

इति श्रीमाङ्गिरीशाष्टकं सम्पूर्णम् ।

Shri Mangirish Ashtakam Lyrics in Hindi | श्रीमाङ्गिरीशाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top