Templesinindiainfo

Best Spiritual Website

Shri Ramashtaprasastutih Lyrics in Hindi

Shri Ramashtaprasa Stutih Text in Hindi:

श्रीरामाष्टप्रासस्तुतिः

कर्ता कञ्जभवात्मना त्रिजगतां भर्ता मुकुन्दात्मना
हर्ता यश्च हरात्मनाघमखिलं स्मर्ता च यस्योज्झति ।
धर्तारं धनुषः शरैस्सह तमादर्तारमार्तान्वयं
सर्तारोऽप्यपथे श्रिता रघुपतिं वर्तामहे निर्भयाः ॥ १॥

कारागारसमानसंसृतिनिराकाराय सच्चिन्मयं
धीरा यं शरणं व्रजन्ति भुवने नीरागमोहस्मयाः ।
तारादेवरमुख्यवानरपरीवाराय नीराकर-
स्फाराटोपहराय रावणजिते वीराय तस्मै नमः ॥ २॥

किं देवैरितरैः प्रपन्नभरणे सन्देहकृद्भिर्नृणां
विन्देयं यदि तान् विमूढ इति मां निन्देयुरार्या न किम् ।
किं देयं किमदेयमित्यविदुरं तं देहिनामिष्टदं
वन्दे कञ्चन वञ्चनामृगरिपुं मन्देतरश्रेयसे ॥ ३॥

गात्रेषु श्रममग्निमान्द्यमुदरे नेत्रे जडत्वं सह
श्रोत्रेणादिशती जरा विशति चेत् कोऽत्रेरयेन्मास्त्विति ।
दात्रे यत्तु नमोऽधुनाऽपि कलये स्तोत्रेण वित्ताशया
मैत्रे जन्मजुषे कुले कृतनतिर्नेत्रे तदुज्झाम्यहम् ॥ ४॥

जातो यो मिहिरान्वये नियमिना नीतो मखं रक्षितुं
शातोदर्यपि येन गौतममुनेः पूतोपलत्वं जहौ ।
छातोमापतिकार्मुकं सदसि यं सीतोपलेभे पतिं
नातो राघवतोऽपरं शरणमित्यातोद्यमाघोषये ॥ ५॥

नाहं पुत्रकलत्रमित्रविषये स्नेहं विहातुं क्षमः
साहङ्कारमिदं मनश्च न कृतोत्साहं गुरूपासने ।
देहं नश्वरमन्तकस्य न दया हा हन्त तेनोज्झितुं
मोहं नौमि रुचा विडम्बितपयोवाहं रघूणां पतिम् ॥ ६॥

श्रीहीनं व्यथयन्ति ये धनमदादेहीति याहीति तान्
वाहीकानिव न स्मराम्यपि पतीन् दोहीयसीनां गवाम् ।
देहीतीरितमन्तरेण ददते यो हीहितं देहिनां
पाहीति ब्रुवतो रघूद्वह दयावाही स सेव्योऽसि मे ॥ ७॥

श्रुत्वा वेदशिरांसि तन्निगदितं मत्वा यथावन्नरः
स्मृत्वाऽभीक्ष्णमिदं लभेत विशयं हित्वाऽऽत्मसाक्षात्कृतिम् ।
यत्त्वाह क्रममित्थमागमशिरस्तत्त्वावबोधोदये
सत्त्वाकार तदेव राम सुलभं न त्वामनत्वा नृणाम् ॥ ८॥

हन्तुं प्राक्तनदुष्कृतानि जगतां मन्तुं भृशानित्यतां
कन्तुं जेतुममुत्र चेह समुपारन्तुं फलेष्वादरात् ।
यन्तुं सेन्द्रियजातमागमशिरो गन्तुं च वक्त्राद्गुरोः
तन्तुं चण्डकरान्वयस्य कलये तं तुङ्गचापं प्रभुम् ॥ ९॥

इति श्रीरामाष्टप्रासस्तुतिः समाप्ता ।

Shri Ramashtaprasastutih Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top