Templesinindiainfo

Best Spiritual Website

Shri Subrahmanya Ashtottara Shatanama Stotram Lyrics in English | Sri Murugan Slokam

Lord Murugan or Subramanya is elder son of Shiva and Parvati and hence the brother of Sri Ganesha. Sri Subramanya Ashtakam, also known as Swaminatha Karavalambam is an octet composed by Sri Adi Shankaracharya, praising Lord Subramanya. Shri Subramanya Ashtakam is recited to get rid of all present and past birth sins. The stotra is an octet composed by Sri Guru Adi Shankaracharya, praising Lord Subrahmanya. Swaminatha Ashtakam has 8 stanzas similar to Astakams and each stanza ends with sentence Vallisa Nadha Mama Dehi Karavalambam asking Lord Murugan to extend a hand of support and save the devotee. Sri Subramanya is worshipped on Tuesday and Sunday for getting rid of Kuja – Mars dosha, Sarpa Dosha in one’s horoscope. Married couples desiring progeny generally offer prayers to Subramanya in serpent form.

Sri Subramanyashtottara Shatanama Stotram English Lyrics:

॥ srisubrahmanyastottarasatanamastotram ॥

skandō guhaḥ ṣaṇmukhaśca phālanētrasutaḥ prabhuḥ |
piṅgalaḥ kr̥ttikāsūnuḥ śikhivāhō dviṣaḍbhujaḥ || 1 ||

dviṣaṇṇētraḥ śaktidharaḥ piśitāśaprabhañjanaḥ |
tārakāsurasaṁhārī rakṣōbalavimardanaḥ || 2 ||

mattaḥ pramattōnmattaśca surasainyasurakṣakaḥ |
dēvasēnāpatiḥ prājñaḥ kr̥pālurbhaktavatsalaḥ || 3 ||

umāsutaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ |
sēnānīragnijanmā ca viśākhaḥ śaṅkarātmajaḥ || 4 ||

śivasvāmī gaṇasvāmī sarvasvāmī sanātanaḥ |
anantaśaktirakṣōbhyaḥ pārvatīpriyanandanaḥ || 5 ||

gaṅgāsutaḥ śarōdbhūta āhūtaḥ pāvakātmajaḥ |
jr̥mbhaḥ prajr̥mbhaḥ ujjr̥mbhaḥ kamalāsanasaṁstutaḥ || 6 ||

ēkavarṇō dvivarṇaśca trivarṇaḥ sumanōharaḥ |
caturvarṇaḥ pañcavarṇaḥ prajāpatiraharpatiḥ || 7 ||

agnigarbhaḥ śamīgarbhō viśvarētāḥ surārihā |
haridvarṇaḥ śubhakaraḥ vaṭuśca vaṭuvēṣabhr̥t || 8 ||

pūṣā gabhastirgahanaḥ candravarṇaḥ kalādharaḥ |
māyādharō mahāmāyī kaivalyaḥ śaṅkarātmajaḥ || 9 ||

viśvayōniramēyātmā tējōnidhiranāmayaḥ |
paramēṣṭhī parabrahmā vēdagarbhō virāṭsutaḥ || 10 ||

pulindakanyābhartā ca mahāsārasvatāvr̥taḥ |
āśritākhiladātā ca cōraghnō rōganāśanaḥ || 11 ||

anantamūrtirānandaḥ śikhiṇḍikr̥takētanaḥ |
ḍambhaḥ paramaḍambhaśca mahāḍambhō vr̥ṣākapiḥ || 12 ||

kāraṇōpāttadēhaśca kāraṇātītavigrahaḥ |
anīśvarō:’mr̥taḥ prāṇaḥ prāṇāyāmaparāyaṇaḥ || 13 ||

viruddhahantā vīraghnō raktāsyaḥ śyāmakandharaḥ |
subrahmaṇyō guhaḥ prītō brahmaṇyō brāhmaṇapriyaḥ |
vaṁśavr̥ddhikarō vēdavēdyō:’kṣayaphalapradaḥ || 14 ||

iti śrī subrahmaṇyāṣṭōttaraśatanāma stōtram |

Also Read:

Shri Subrahmanya Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Subrahmanya Ashtottara Shatanama Stotram Lyrics in English | Sri Murugan Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top