Templesinindiainfo

Best Spiritual Website

Shri Vindhyeshwari Stotra Lyrics in Hindi

Shri Vindhyeshwari Stotra (श्री विन्ध्येश्वरी स्तोत्र)

निशुम्भ-शुम्भ-गर्जनीं, प्रचण्ड-मुण्ड-खण्डिनीम् ।

वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥

त्रिशुल-मुण्ड-धारिणीं धरा-विघात-हारिणीम् ।

गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥

दरिद्रदुःख-हारिणीं, सदा विभुतिकारिणीम् ।

वियोग-शोक-हारिणीं, भजामि विन्ध्यवासिनीम् ॥

लसत्सुलोल-लोचनं लतासनं वरप्रदम् ।

कपाल-शुल-धारिणीं, भजामि विन्ध्यवासिनीम् ॥

कराब्जदानदाधरां, शिवाशिवां प्रदायिनीम् ।

वरा-वराननां शुभां भजामि विन्ध्यवासिनीम् ॥

ऋषिन्द्रजामिनीप्रदां, त्रिधा स्वरूप-धारिणीम् ।

जले स्थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥

विशिष्ट-शिष्ट-कारिणीं, विशाल रूप-धारिणीम् ।

महोदरे विलासिनीं, भजामि विन्ध्यवासिनीम् ॥

पुरन्दरादि-सेवितां पुरादिवंशखण्डिताम् ।

विशुद्ध-बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥

Shri Vindhyeshwari Stotra Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top