Templesinindiainfo

Best Spiritual Website

Sri Lalitha Trisathi Namavali Lyrics in English

Sri Lalitha Trisathi Namavali in :

॥ śrī lalitā triśatināmāvaliḥ ॥
|| ōṁ aiṁ hrīṁ śrīṁ ||

ōṁ kakārarūpāyai namaḥ
ōṁ kalyāṇyai namaḥ
ōṁ kalyāṇaguṇaśālinyai namaḥ
ōṁ kalyāṇaśailanilayāyai namaḥ
ōṁ kamanīyāyai namaḥ
ōṁ kalāvatyai namaḥ
ōṁ kamalākṣyai namaḥ
ōṁ kalmaṣaghnyai namaḥ
ōṁ karuṇamr̥tasāgarāyai namaḥ
ōṁ kadambakānanāvāsāyai namaḥ || 10 ||

ōṁ kadambakusumapriyāyai namaḥ
ōṁ kandarpavidyāyai namaḥ
ōṁ kandarpajanakāpāṅgavīkṣaṇāyai namaḥ
ōṁ karpūravīṭīsaurabhyakallōlitakakuptaṭāyai namaḥ
ōṁ kalidōṣaharāyai namaḥ
ōṁ kañjalōcanāyai namaḥ
ōṁ kamravigrahāyai namaḥ
ōṁ karmādisākṣiṇyai namaḥ
ōṁ kārayitryai namaḥ
ōṁ karmaphalapradāyai namaḥ || 20 ||

ōṁ ēkārarūpāyai namaḥ
ōṁ ēkākṣaryai namaḥ
ōṁ ēkānēkākṣarākr̥tyai namaḥ
ōṁ ētattadityanirdēśyāyai namaḥ
ōṁ ēkānandacidākr̥tyai namaḥ
ōṁ ēvamityāgamābōdhyāyai namaḥ
ōṁ ēkabhaktimadarcitāyai namaḥ
ōṁ ēkāgracitanirdhyātāyai namaḥ
ōṁ ēṣaṇārahitādr̥tāyai namaḥ
ōṁ ēlāsugandhicikurāyai namaḥ || 30 ||

ōṁ ēnaḥkūṭavināśinyai namaḥ
ōṁ ēkabhōgāyai namaḥ
ōṁ ēkarasāyai namaḥ
ōṁ ēkaiśvaryapradāyinyai namaḥ
ōṁ ēkātapatrasāmrājyapradāyai namaḥ
ōṁ ēkāntapūjitāyai namaḥ
ōṁ ēdhamānaprabhāyai namaḥ
ōṁ ējadanējajjagadīśvaryai namaḥ
ōṁ ēkavīrādisaṁsēvyāyai namaḥ
ōṁ ēkaprābhavaśālinyai namaḥ || 40 ||

ōṁ īkārarūpāyai namaḥ
ōṁ īśitryai namaḥ
ōṁ īpsitārthapradāyinyai namaḥ
ōṁ īdr̥gityāvinirdēśyāyai namaḥ
ōṁ īśvaratvavidhāyinyai namaḥ
ōṁ īśānādibrahmamayyai namaḥ
ōṁ īśitvādyaṣṭasiddhidāyai namaḥ
ōṁ īkṣitryai namaḥ
ōṁ īkṣaṇasr̥ṣṭāṇḍakōṭyai namaḥ
ōṁ īśvaravallabhāyai namaḥ
ōṁ īḍitāyai namaḥ || 50 ||

ōṁ īśvarārdhāṅgaśarīrāyai namaḥ
ōṁ īśādhidēvatāyai namaḥ
ōṁ īśvaraprēraṇakaryai namaḥ
ōṁ īśatāṇḍavasākṣiṇyai namaḥ
ōṁ īśvarōtsaṅganilayāyai namaḥ
ōṁ ītibādhāvināśinyai namaḥ
ōṁ īhāvirahitāyai namaḥ
ōṁ īśaśaktyai namaḥ
ōṁ īṣatsmitānanāyai namaḥ || 60 ||

ōṁ lakārarūpāyai namaḥ
ōṁ lalitāyai namaḥ
ōṁ lakṣmīvāṇīniṣēvitāyai namaḥ
ōṁ lākinyai namaḥ
ōṁ lalanārūpāyai namaḥ
ōṁ lasaddāḍimapāṭalāyai namaḥ
ōṁ lalantikālasatphālāyai namaḥ
ōṁ lalāṭanayanārcitāyai namaḥ
ōṁ lakṣaṇōjjvaladivyāṅgyai namaḥ
ōṁ lakṣakōṭyaṇḍanāyikāyai namaḥ || 70 ||

ōṁ lakṣyārthāyai namaḥ
ōṁ lakṣaṇāgamyāyai namaḥ
ōṁ labdhakāmāyai namaḥ
ōṁ latātanavē namaḥ
ōṁ lalāmarājadalikāyai namaḥ
ōṁ lambimuktālatāñcitāyai namaḥ
ōṁ lambōdaraprasuvē namaḥ
ōṁ labhyāyai namaḥ
ōṁ lajjāḍhyāyai namaḥ
ōṁ layavarjitāyai namaḥ || 80 ||

ōṁ hrīṅkārarūpāyai namaḥ
ōṁ hrīṅkāranilayāyai namaḥ
ōṁ hrīmpadapriyāyai namaḥ
ōṁ hrīṅkārabījāyai namaḥ
ōṁ hrīṅkāramantrāyai namaḥ
ōṁ hrīṅkāralakṣaṇāyai namaḥ
ōṁ hrīṅkārajapasuprītāyai namaḥ
ōṁ hrīṁmatyai namaḥ
ōṁ hrīṁvibhūṣaṇāyai namaḥ
ōṁ hrīṁśīlāyai namaḥ || 90 ||

ōṁ hrīmpadārādhyāyai namaḥ
ōṁ hrīṅgarbhāyai namaḥ
ōṁ hrīmpadābhidhāyai namaḥ
ōṁ hrīṅkāravācyāyai namaḥ
ōṁ hrīṅkārapūjyāyai namaḥ
ōṁ hrīṅkārapīṭhikāyai namaḥ
ōṁ hrīṅkāravēdyāyai namaḥ
ōṁ hrīṅkāracintyāyai namaḥ
ōṁ hrīṁ namaḥ
ōṁ hrīṁśarīriṇyai namaḥ || 100 ||

ōṁ hakārarūpāyai namaḥ
ōṁ haladhr̥tpūjitāyai namaḥ
ōṁ hariṇēkṣaṇāyai namaḥ
ōṁ harapriyāyai namaḥ
ōṁ harārādhyāyai namaḥ
ōṁ haribrahmēndravanditāyai namaḥ
ōṁ hayārūḍhāsēvitāṅghryai namaḥ
ōṁ hayamēdhasamarcitāyai namaḥ
ōṁ haryakṣavāhanāyai namaḥ
ōṁ haṁsavāhanāyai namaḥ || 110 ||

ōṁ hatadānavāyai namaḥ
ōṁ hattyādipāpaśamanyai namaḥ
ōṁ haridaśvādisēvitāyai namaḥ
ōṁ hastikumbhōttuṅgakucāyai namaḥ
ōṁ hastikr̥ttipriyāṅganāyai namaḥ
ōṁ haridrākuṅkumādigdhāyai namaḥ
ōṁ haryaśvādyamarārcitāyai namaḥ
ōṁ harikēśasakhyai namaḥ
ōṁ hādividyāyai namaḥ
ōṁ hālāmadālasāyai namaḥ || 120 ||

ōṁ sakārarūpāyai namaḥ
ōṁ sarvajñāyai namaḥ
ōṁ sarvēśyai namaḥ
ōṁ sarvamaṅgalāyai namaḥ
ōṁ sarvakartryai namaḥ
ōṁ sarvabhartryai namaḥ
ōṁ sarvahantryai namaḥ
ōṁ sanātanyai namaḥ
ōṁ sarvānavadyāyai namaḥ
ōṁ sarvāṅgasundaryai namaḥ || 130 ||

ōṁ sarvasākṣiṇyai namaḥ
ōṁ sarvātmikāyai namaḥ
ōṁ sarvasaukhyadātryai namaḥ
ōṁ sarvavimōhinyai namaḥ
ōṁ sarvādhārāyai namaḥ
ōṁ sarvagatāyai namaḥ
ōṁ sarvāvaguṇavarjitāyai namaḥ
ōṁ sarvāruṇāyai namaḥ
ōṁ sarvamātrē namaḥ
ōṁ sarvabhuṣaṇabhuṣitāyai namaḥ || 140 ||

ōṁ kakārārthāyai namaḥ
ōṁ kālahantryai namaḥ
ōṁ kāmēśyai namaḥ
ōṁ kāmitārthadāyai namaḥ
ōṁ kāmasañjīvinyai namaḥ
ōṁ kalyāyai namaḥ
ōṁ kaṭhinastanamaṇḍalāyai namaḥ
ōṁ karabhōravē namaḥ
ōṁ kalānāthamukhyai nāmaḥ
ōṁ kacajitāmbudāyai namaḥ || 150 ||

ōṁ kaṭākṣasyandikaruṇāyai namaḥ
ōṁ kapāliprāṇanāyikāyai namaḥ
ōṁ kāruṇyavigrahāyai namaḥ
ōṁ kāntāyai namaḥ
ōṁ kāntidhūtajapāvalyai namaḥ
ōṁ kalālāpāyai namaḥ
ōṁ kambukaṇṭhyai namaḥ
ōṁ karanirjitapallavāyai namaḥ
ōṁ kalpavallīsamabhujāyai namaḥ
ōṁ kastūrītilakāñcitāyai namaḥ || 160 ||

ōṁ hakārārthāyai namaḥ
ōṁ haṁsagatyai namaḥ
ōṁ hāṭakābharaṇōjjvalāyai namaḥ
ōṁ hārahārikucābhōgāyai namaḥ
ōṁ hākinyai namaḥ
ōṁ halyavarjitāyai namaḥ
ōṁ haritpatisamārādhyāyai namaḥ
ōṁ haṭātkārahatāsurāyai namaḥ
ōṁ harṣapradāyai namaḥ
ōṁ havirbhōktryai namaḥ || 170 ||

ōṁ hārdasantamasāpahāyai namaḥ
ōṁ hallīsalāsyasantuṣṭāyai namaḥ
ōṁ haṁsamantrārtharūpiṇyai namaḥ
ōṁ hānōpādānanirmuktāyai namaḥ
ōṁ harṣiṇyai namaḥ
ōṁ harisōdaryai namaḥ
ōṁ hāhāhūhūmukhastutyāyai namaḥ
ōṁ hānivr̥ddhivivarjitāyai namaḥ
ōṁ hayyaṅgavīnahr̥dayāyai namaḥ
ōṁ harikōpāruṇāṁśukāyai namaḥ || 180 ||

ōṁ lakārākhyāyai namaḥ
ōṁ latāpujyāyai namaḥ
ōṁ layasthityudbhavēśvaryai namaḥ
ōṁ lāsyadarśanasantuṣṭāyai namaḥ
ōṁ lābhālābhavivarjitāyai namaḥ
ōṁ laṅghyētarājñāyai namaḥ
ōṁ lāvaṇyaśālinyai namaḥ
ōṁ laghusiddhadāyai namaḥ
ōṁ lākṣārasasavarṇābhāyai namaḥ
ōṁ lakṣmaṇāgrajapūjitāyai namaḥ || 190 ||

ōṁ labhyētarāyai namaḥ
ōṁ labdhabhaktisulabhāyai namaḥ
ōṁ lāṅgalāyudhāyai namaḥ
ōṁ lagnacāmarahasta śrīśāradā parivījitāyai namaḥ
ōṁ lajjāpadasamārādhyāyai namaḥ
ōṁ lampaṭāyai namaḥ
ōṁ lakulēśvaryai namaḥ
ōṁ labdhamānāyai namaḥ
ōṁ labdharasāyai namaḥ
ōṁ labdhasampatsamunnatyai namaḥ || 200 ||

ōṁ hrīṅkāriṇyai namaḥ
ōṁ hrīṅkārādyāyai namaḥ
ōṁ hrīṁmadhyāyai namaḥ
ōṁ hrīṁśikhāmaṇyai namaḥ
ōṁ hrīṅkārakuṇḍāgniśikhāyai namaḥ
ōṁ hrīṅkāraśaśicandrikāyai namaḥ
ōṁ hrīṅkārabhāskararucyai namaḥ
ōṁ hrīṅkārāmbhōdacañcalāyai namaḥ
ōṁ hrīṅkārakandāṅkurikāyai namaḥ
ōṁ hrīṅkāraikaparāyaṇāyai namaḥ || 210 ||

ōṁ hrīṅkāradīrdhikāhaṁsyai namaḥ
ōṁ hrīṅkārōdyānakēkinyai namaḥ
ōṁ hrīṅkārāraṇyahariṇyai namaḥ
ōṁ hrīṅkārāvālavallaryai namaḥ
ōṁ hrīṅkārapañjaraśukyai namaḥ
ōṁ hrīṅkārāṅgaṇadīpikāyai namaḥ
ōṁ hrīṅkārakandarāsiṁhyai namaḥ
ōṁ hrīṅkārāmbhōjabhr̥ṅgikāyai namaḥ
ōṁ hrīṅkārasumanōmādhvyai namaḥ
ōṁ hrīṅkāratarumañjaryai namaḥ || 220 ||

ōṁ sakārākhyāyai namaḥ
ōṁ samarasāyai namaḥ
ōṁ sakalāgamasaṁstutāyai namaḥ
ōṁ sarvavēdānta tātparyabhūmyai namaḥ
ōṁ sadasadāśrayāyai namaḥ
ōṁ sakalāyai namaḥ
ōṁ saccidānandāyai namaḥ
ōṁ sādhyāyai namaḥ
ōṁ sadgatidāyinyai namaḥ
ōṁ sanakādimunidhyēyāyai namaḥ || 230 ||

ōṁ sadāśivakuṭumbinyai namaḥ
ōṁ sakalādhiṣṭhānarūpāyai namaḥ
ōṁ satyarūpāyai namaḥ
ōṁ samākr̥tyai namaḥ
ōṁ sarvaprapañcanirmātryai namaḥ
ōṁ samānādhikavarjitāyai namaḥ
ōṁ sarvōttuṅgāyai namaḥ
ōṁ saṅgahīnāyai namaḥ
ōṁ saguṇāyai namaḥ
ōṁ sakalēṣṭadāyai namaḥ || 240 ||

ōṁ kakāriṇyai namaḥ
ōṁ kāvyalōlāyai namaḥ
ōṁ kāmēśvaramanōharāyai namaḥ
ōṁ kāmēśvaraprāṇanāḍyai namaḥ
ōṁ kāmēśōtsaṅgavāsinyai namaḥ
ōṁ kāmēśvarāliṅgitāṅgyai namaḥ
ōṁ kāmēśvarasukhapradāyai namaḥ
ōṁ kāmēśvarapraṇayinyai namaḥ
ōṁ kāmēśvaravilāsinyai namaḥ
ōṁ kāmēśvaratapassiddhyai namaḥ || 250 ||

ōṁ kāmēśvaramanaḥpriyāyai namaḥ
ōṁ kāmēśvaraprāṇanāthāyai namaḥ
ōṁ kāmēśvaravimōhinyai namaḥ
ōṁ kāmēśvarabrahmavidyāyai namaḥ
ōṁ kāmēśvaragr̥hēśvaryai namaḥ
ōṁ kāmēśvarāhlādakaryai namaḥ
ōṁ kāmēśvaramahēśvaryai namaḥ
ōṁ kāmēśvaryai namaḥ
ōṁ kāmakōṭinilayāyai namaḥ
ōṁ kāṅkṣitārthadāyai namaḥ || 260 ||

ōṁ lakāriṇyai namaḥ
ōṁ labdharūpāyai namaḥ
ōṁ labdhadhiyē namaḥ
ōṁ labdhavāñchitāyai namaḥ
ōṁ labdhapāpamanōdūrāyai namaḥ
ōṁ labdhāhaṅkāradurgamāyai namaḥ
ōṁ labdhaśaktyai namaḥ
ōṁ labdhadēhāyai namaḥ
ōṁ labdhaiśvaryasamunnatyai namaḥ
ōṁ labdhabuddhyai namaḥ || 270 ||

ōṁ labdhalīlāyai namaḥ
ōṁ labdhayauvanaśālinyai namaḥ
ōṁ labdhātiśayasarvāṅgasaundaryāyai namaḥ
ōṁ labdhavibhramāyai namaḥ
ōṁ labdharāgāyai namaḥ
ōṁ labdhagatyai namaḥ
ōṁ labdhanānāgamasthityai namaḥ
ōṁ labdhabhōgāyai namaḥ
ōṁ labdhasukhāyai namaḥ
ōṁ labdhaharṣābhipūjitāyai namaḥ || 280 ||

ōṁ hrīṅkāramūrtyai namaḥ
ōṁ hrīṅkārasaudhaśr̥ṅgakapōtikāyai namaḥ
ōṁ hrīṅkāradugdhabdhisudhāyai namaḥ
ōṁ hrīṅkārakamalēndirāyai namaḥ
ōṁ hrīṅkaramaṇidīpārciṣē namaḥ
ōṁ hrīṅkārataruśārikāyai namaḥ
ōṁ hrīṅkārapēṭakamaṇyai namaḥ
ōṁ hrīṅkārādarśabimbikāyai namaḥ
ōṁ hrīṅkārakōśāsilatāyai namaḥ
ōṁ hrīṅkārāsthānanartakyai namaḥ || 290 ||

ōṁ hrīṅkāraśuktikā muktāmaṇyai namaḥ
ōṁ hrīṅkārabōdhitāyai namaḥ
ōṁ hrīṅkāramayasaurṇastambhavidr̥ma putrikāyai namaḥ
ōṁ hrīṅkāravēdōpaniṣadē namaḥ
ōṁ hrīṅkārādhvaradakṣiṇāyai namaḥ
ōṁ hrīṅkāranandanārāmanavakalpaka vallaryai namaḥ
ōṁ hrīṅkārahimavadgaṅgāyai namaḥ
ōṁ hrīṅkārārṇavakaustubhāyai namaḥ
ōṁ hrīṅkāramantrasarvasvāyai namaḥ
ōṁ hrīṅkāraparasaukhyadāyai namaḥ || 300 ||

Also Read:

Sri Lalitha Trisathi Namavali Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Trisathi Namavali Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top