Templesinindiainfo

Best Spiritual Website

Sri Ramana Gita Lyrics in English

Sri Ramana Geetaa in English:

॥ shreeramanageetaa ॥

adhyaaya – naama
1. upaasanaapraadhaanyaniroopanam
2. maargatrayakathanam
3. mukhyakartavya niroopanam
4. jnyaanasvaroopakathanam
5. hri’dayavidyaa
6. manonigrahopaayah’
7. aatmavichaaraadhikaaritadanganiroopanam
8. aashramavichaarah’
9. granthibhedakathanam
10. sangdhavidyaa
11. jnyaanasiddhisaamarasyakathanam
12. shaktivichaarah’
13. samnyaase streepurushayostulyaadhikaaraniroopanam
14. jeevanmukti vichaarah’
15. shravanamanananididhyaasananiroopanam
16. bhaktivichaarah’
17. jnyaanapraaptivichaarah’
18. siddhamahimaanukeertanam

॥ shreeramanageetaa ॥

atha prathamo’dhyaayah’ । (upaasanaapraadhaanyaniroopanam)

maharshi ramanam natvaa kaartikeyam naraakri’tim ।
matam tasya prasannena granthenopanibadhyate ॥ 1 ॥

ishaputrashake raama bhoominandadharaamite ।
ekontrimshaddivase dvaadashe maasi sheetale ॥ 2 ॥

upavisht’eshu sarveshu shishyeshu niyataatmasu ।
bhagavantamri’shi so’hamapri’chchham nirnayaaptaye ॥ 3 ॥

prathamah’ prashnah’
satyaasatyavivekena muchyate kevalena kim ।
utaaho bandhahaanaaya vidyate saadhanaantaram ॥ 4 ॥

dviteeyah’ prashnah’
kimalam shaastracharchaiva jijnyaasoonaam vimuktaye ।
yathaa gurupadesham kimupaasanapekshate ॥ 5 ॥

tri’teeya prashnah’
sthitaprajnyah’ sthitaprajnyamaatmaanam kim samarthayet ।
viditvaa paripoornatvam jnyaanasyoparateruta ॥ 6 ॥

chaturthah’ prashnah’
nyaaninam kena lingena jnyaatum shakshyanti kovidaah’ ॥ 7 ॥

panchamah’ prashnah’
nyaanaayaiva samaadhih’ kim kaamaayaapyuta kalpate ॥ 7 ॥

shasht’hah’ prashnah’
kaamena yogamabhyasya sthitaprajnyo bhavedyadi ।
sakaamo’mushya saaphalyamadhigachchhati vaa na vaa ॥ 8 ॥

evam mama guruh’ prashnaanakarnya karunaanidhih’ ।
abraveetsamshayachchhedee ramano bhagavaanri’shih’ ॥ 9 ॥

prathamaprashnasyottaram
mochayetsakalaan bandhaanaatmanisht’haiva kevalam ।
satyaasatyavivekam tu praahurvairaagyasaadhanam ॥ 10 ॥

sadaa tisht’hati gambheero jnyaanee kevalamaatmani ।
naasatyam chintayedvishvam na vaa svasya tadanyataam ॥ 11 ॥

dviteeyaprashnasyottaram
na samsiddhirvijijnyaasoh’ kevalam shaastracharchayaa ।
upaasanam vinaa siddhirnaiva syaaditi nirnayah’ ॥ 12 ॥

abhyaasakaale sahajaam sthitim praahurupaasanam ।
siddhim sthiraam yadaa gachchhetsaiva jnyaanam tadochyate ॥ 13 ॥

vishayaantsamparityajya svasvabhaavena samsthitih’ ।
nyaanajvaalaakri’tih’ prokttaa sahajaa sthitiraatmanah’ ॥ 14 ॥

tri’teeyaprashnasyottaram
nirvaasena maunena sthiraayaam sahajasthitau ।
nyaanee jnyaaninamaatmaanam nih’sandehah’ samarthayet ॥ 15 ॥

chaturthaprashnasyottaram
sarvabhootasamatvena lingena jnyaanamoohyataam ।
panchamaprashnasyottaram
kaamaarabdhassamaadhistu kaamam phalai nishchitam ॥ 16 ॥

shasht’haprashnasyottaram
kaamena yogamabhyasya sthitaprajnyo bhavedyadi ।
sa kaamo’mushya saaphalyam gachchhannapi na harshayet ॥ 17 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe upaasanapraadhaanyaniroopanam
naama prathamo’dhyaayah’ ॥ 1

atha dviteeyo’dhyaayah’ । (maargatrayakathanam)

eeshaputrashake baanabhoominandadharaamite ।
chaaturmaasye jagau saaram sangri’hya bhagavaanri’shi ॥ 1 ॥

hri’dayakuharamadhye kevalam brahmamaatram
hyahamahamiti saakshaadaatmaroopena bhaati ।
hri’di visha manasaa svam chinvtaa majjataa vaa
pavanachalanarodhaadaatmanisht’ho bhava tvam ॥ 2 ॥

shlokam bhagavato vaktraanmaharsherimamudgatam ।
shrutyantasaaram yo veda samshayo naasya jaatuchit ॥ 3 ॥

atra shloke bhagavataa poorvaardhe sthaanameeritam ।
shaareerakasya dri’shye’sminchhareere paanchabhautike ॥ 4 ॥

tatraiva lakshanam choktam dvaitameeshaa cha vaaritam ।
uktam chaapyaparokshatvam naanaalinganibarhanam ॥ 5 ॥

upadesho dviteeyaardhe shishyaabhyaasakri’te kri’tah’ ।
tredhaa bhinnena maargena tattvaadaikyam sameeyushaa ॥ 6 ॥

upaayo maarganaabhikhyah’ prathamah’ samprakeertitah’ ।
dviteeyo majjnaabhikhyah’ praanarodhastri’teeyakah’ ॥ 7 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe maargatrayakathanam
naama dviteeyo’dhyaayah’ ॥ 2

atha tri’teeyo’dhyaayah’ । (mukhyakartavyaniroopanam)

daivaraatasya samvaadamaachaaryaramanasya cha ।
nibadhneemastri’teeye’sminnadhyaaye vidushaam mude ॥ 1 ॥

daivarata uvaacha
kim kartavya manushyasya pradhaanamiha samsri’tau ।
ekam nirdhaaya bhagavaamstanme vyaakhyaatumarhati ॥ 2 ॥

bhagavaanuvaacha
svasya svaroopam vijnyeyam pradhaanam mahadichchhataa ।
pratisht’haa yatra sarveshaam phalaanaamuta karmanaam ॥ 3 ॥

daivaraata uvaacha
svasya svaroopavijnyaane saadhanam kim samaasatah’ ।
sidhyetkena prayatnena pratyagdri’sht’irmaheeyasi ॥ 4 ॥

bhagavaanuvaacha
vishayebhyah’ paraavri’tya vri’tteeh’ sarvaah’ prayatnatah’ ।
vimarshe kevalam tisht’hedachale nirupaadhike ॥ 5 ॥

svasya svaroopavijnyaane saadhanam tatsamaasatah’ ।
sidhyettenaiva yatnena pratyagdri’sht’irmaheeyasi ॥ 6 ॥

daivaraata uvaacha
yaavatsiddhirbhavennree’naam yogasya munikunjara ।
taavantam niyamaah’ kaalam kim yatnamupakurvate ॥ 7 ॥

bhagavaanuvaacha
prayatnamupakurvanti niyamaa yunjataam sataam ।
siddhaanaam kri’takri’tyaanaam galanti niyamaassvayam ॥ 8 ॥

daivaraata uvaacha
kevalena vimarshena sthirena nirupaadhinaa ।
yathaa siddhistathaa mantrairjaptaih’ siddhirbhavenna vaa ॥ 9 ॥

bhagavaanuvaacha
achanchalena manasaa mantrairjaptairnirantaram ।
siddhih’ syaachchhaddadhaanaanaam japtena pranavena vaa ॥ 10 ॥

vri’tirjapena mantraanaam shuddhasya pranavasya vaa ।
vishayebhyah’ paraavri’ttaa svasvaroopaatmikaa bhavet ॥ 11 ॥

eeshaputrashake shailabhoominandadharaamite ।
saptame saptame so’yam samvaado’bhavadadbhutah’ ॥ 12 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe mukhyakartavyaniroopanam
naama tri’teeyo’dhyaayah’ ॥ 3

atha chaturtho’dhyaayah’ । (jnyaanasvaroopakathanam)

prathamah’ prashnah’
aham brahmaasmeeti vri’ttih’ kim jnyaanam munikunjara ।
uta brahmaahamiti dheerdheeraham sarvamityuta ॥ 1 ॥

athavaa sakalam chaitadbrahmeti jnyaanamuchyate ।
asmaadvri’ttichatushkaadvaa kim nu jnyaanam vilakshanam ॥ 2 ॥

asyottaram
imam mama guruh’ prashnamantevaasina aadaraat ।
aakarnya ramano vaakyamuvaacha bhagavaanmuni ॥ 3 ॥

vri’ttayo bhaavanaa eva sarvaa etaa na samshayah’ ।
svaroopaavasthitim shuddhaam jnyaanamaahurmaneeshinah’ ॥ 4 ॥

gurorvachastadaakarnya samshayachchhedakaarakam ।
apri’chchham punarevaahamanyam samshayamudgatam ॥ 5 ॥

dviteeya prashnah’
vri’ttivyaapyam bhavedbrahma na vaa naatha tapasvinaam ।
imam me hri’di sanjaatam samshayam chhettumarhasi ॥ 6 ॥

tamimam prashnamaakarnya mitramangdhrijushaamri’shih’ ।
abhishichya kat’aakshena maamidam vaakyamabraveet ॥ 7 ॥

asyottaram
svaatmabhootam yadi brahma jnyaatum vri’ttih’ pravartate ।
svaatmaakaaraa tadaa bhootvaa na pri’thak pratitisht’hati ॥ 8 ॥

ayam praagukta evaabde saptame tvekavimshake ।
abhavanno mitagranthah’ samvaado romaharshanah’ ॥ 9 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe jnyaanasvarupakathanam
naama chaturtho’dhyaayah’ ॥ 4

atha panchamo’dhyaayah’ । (hri’dayavidyaa)

praagukte’bde’sht’ame maasi navame divase nishi ।
upanyasitavaan samyaguddishya hri’dayam munih’ ॥ 1 ॥

nirgachchhanti yatah’ sarvaa vri’ttayoh’ dehadhaarinaam ।
hri’dayam tatsamaakhyaatam bhaavanaa”kri’tivarnanam ॥ 2 ॥

ahamvri’ttih’ samastaanaam vri’tteenaam moolamuchyate ।
nirgachchhanti yato’handheerhri’dayam tatsamaasatah’ ॥ 3 ॥

hri’dayasya yadi sthaanam bhavechchakramanaahatam ।
moolaadhaaram samaarabhya yogasyopakramah’ kutah’ ॥ 4 ॥

anyadeva tato raktapind’aadadri’dayamuchyate
ayam hri’diti vri’ttyaa tadaatmano roopameeritam ॥ 5 ॥

tasya dakshinato dhaama hri’tpeet’he naiva vaamatah’ ।
tasmaatpravahati jyotih’ sahasraaram sushumnayaa ॥ 6 ॥

sarvam deham sahasraaraattadaa lokaanubhootayah’ ।
taah’ prapashyan vibhedena samsaaree manujo bhavet ॥ 7 ॥

aatmasthasya sahasraaram shuddham jyotirmayam bhavet ।
tatra jeevenna sankalpo yadi saannidhyatah’ patet ॥ 8 ॥

vijnyaanamaanavishayam sannikarshena yadyapi ।
na bhavedyogabhangaaya bhedasyaagrahane manah’ ॥ 9 ॥

gri’hyato’pi sthiraikaadheeh’ sahajaa sthitiruchyate ।
nirvikalpah’ samaadhistu vishayaasannidhau bhavet ॥ 10 ॥

and’am vapushi nih’shesham nih’shesham hri’daye vapuh’ ।
tasmaadand’asya sarvasya hri’dayam rupasangrahah’ ॥ 11.
bhuvanam manaso naanyadanyanna hri’dayaanmanah’ ।
asheshaa hri’daye tasmaatkathaa parisamaapyate ॥ 12 ॥

keertyate hri’dayam pind’e yathaand’e bhaanoomand’alam ।
manah’ sahasraaragatam bimbam chaandramasam yathaa ॥ 13 ॥

yathaa dadaati tapanastejah’ kairavabandhave ।
idam vitarati jyotirhradayam manase tathaa ॥ 14 ॥

hradyasannihito martyo manah’ kevalameekshate ।
asannikarshe sooryasya raatrau chandre yathaa mahah’ ॥ 15 ॥

apashyamstejaso moolam svaroopam satyamaatmanah’ ।
manasaa cha pri’thakpashyan bhaavaan bhraamyati paamarah’ ॥ 16 ॥

hri’di sannihito jnyaanee leenam hri’dayatejasi ।
eekshate maanasam tejo divaa bhaanaavivaindavam ॥ 17 ॥

prajnyaanasya pravettaaro vaachyamartham mano viduh’
artham tu lakshyam hri’dayam hri’dayaannaparah’ parah’ ॥ 18 ॥

dri’gdri’shyabhedadheereshaa manasi pratitisht’hati ।
hri’daye vartamaanaam dri’gdri’shyenaikataam vrajet ॥ 19 ॥

moorchchhaa nidraatisantoshashokaaveshabhayaadibhih’ ।
nimittairaahataa vri’ttih’ svasthaanam hri’dayam vrajet ॥ 20 ॥

tadaa na jnyaayate praaptirhri’dayasya shareerinaa ।
vijnyaayate samaadhau tu naamabhedo nimittatah’ ॥ 21 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe hri’dayavidyaa
naama panchamo’dhyaayah’ ॥ 5

atha shasht’o’dhyaayah’ । (manonigrahopaayah’)

nirupya hri’dayasyaivam tattvam tattvavidaam varah’ ।
manaso nigrahopaayamavadadramano munih’ ॥ 1 ॥

nityavattimataam nree’naam vishayaasakttachetasaam ।
vaasanaanaam baliyastvaanmano durnigraham bhavet ॥ 2 ॥

chapalam tannigri’hneeyaatpraanarodhena maanavah’ ।
paashabaddho yathaa jantustathaa cheto na chesht’ate ॥ 3 ॥

praanarodhena vri’ttinaam nirodhah’ saadhito bhavet ।
vri’ttirodhena vri’ttinaam janmasthaane sthito bhavet ॥ 4 ॥

praanarodhashcha manasaa praanasya pratyavekshanam ।
kumbhakam sidhyati hyeyam satatapratyavekshanaat ॥ 5 ॥

yeshaam naitena vidhinaa shaktih’ kumbhakasaadhane ।
hat’hayogavidhaanena teshaam kumbhakamishyate ॥ 6 ॥

ekadaa rechakam kuryaatkuryaatpoorakamekadaa ।
kumbhakam tu chaturvaaram naad’eeshuddhirbhavettatah’ ॥ 7 ॥

praano naad’eeshu shuddhaasu niruddhah’ kramasho bhavet ।
praanasya sarvadhaa rodhah’ shuddham kumbhakamuchyate ॥ 8 ॥

tyaagam dehaatmabhaavasya rechakam jnyaaninah’ pare ।
poorakam maarganam svasya kumbhakam sahajasthitim ॥ 9 ॥

yapena vaa’tha mantraanaam manaso nigraho bhavet ।
maanasena tadaa mantrapraanayorekataa bhavet ॥ 10 ॥

mantraaksharaanaam praanena saayujyam dhyaanamuchyate ।
sahajasthitaye dhyaanam dri’d’habhoomih’ prakalpate ॥ 11 ॥

sahavaasena mahataam sataamaarud’hachetasaam
kriyamaanena vaa nityam sthaane leenam mano bhavet ॥ 12 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe manonigrahopaayah’
naama shasht’o’dhyaayah’ ॥ 6

atha saptamo’dhyaayah’ । (aatmavichaaraadhikaaritadanganiroopanam)

bhaaradvaajasya vai kaarshneraachaaryaramanasya cha ।
adhyaaye kathyate shresht’hah’ samvaada iha saptame ॥ 1 ॥

kaarshniruvaacha
roopamaatmavichaarasya kim nu kim vaa prayojanam ।
labhyaadaatmavichaarena phalam bhooyo’nyato’sti vaa ॥ 2 ॥

bhagavaanuvaacha
sarvaasaamapi vri’tteenaam samasht’iryaa sameeritaa ।
ahamvri’tteramushyaastu janmasthaanam vimri’shyataam ॥ 3 ॥

esha aatmavichaarah’ syanna shaastraparisheelanam ।
ahankaaro vileenah’ syaanmoolasthaanagaveshane ॥ 4 ॥

aatmaabhaasastvahankaarah’ sa yadaa sampraliyate ।
aatmaa satyo’bhitah’ poornah’ kevalah’ parishishyate ॥ 5 ॥

sarvakleshanivri’ttih’ syaatphalamaatmavichaaratah’ ।
phalaanaamavadhih’ so’yamasti neto’dhikam phalam ॥ 6 ॥

adbhutaah’ siddhayah’ saadhyaa upaayaantaratashcha yaah’ ।
taah’ praapto’pi bhavatyante vichaarenaiva nivri’tah’ ॥ 7 ॥

kaarshniruvaacha
etasyaatmavichaarasya praahuh’ kamadhikaarinam ।
adhikaarasya sampattih’ kim jnyaatum shakyate svayam ॥ 8 ॥

bhagavaanuvaacha
upaasanaadibhih’ shuddham praagjamasukri’tena vaa ।
dri’sht’adosham mano yasya shareere vishayeshu cha ॥ 9 ॥

manasaa charato yasya vishyeshvaruchirbhri’sham ।
dehe chaanityataa buddhistam prahuradhikaarinam ॥ 10 ॥

dehe nashvarataabuddhervairaagyaadvishayeshu cha ।
etaabhyaameva lingaabhyaam jnyeyaa svasyaadhikaaritaa ॥ 11 ॥

kaarshniruvaacha
snaanam sandhyaam japo homah’ svaadhyaayo devapoojanam ।
sankeertanam tirthayaatraa yajnyo daanam vrataani cha ॥ 12 ॥

vichaare saadhikaarasya vairaagyaachcha vivekatah’ ।
kim vaa prayojanaaya syuruta kaalavidhootaye ॥ 13 ॥

bhagavaanuvaacha
aarambhinaam ksheeyamaanaraagaanaamadhikaarinaam ।
karmaanyetaani sarvaani bhooyasyai chitashiddhaye ॥ 14 ॥

yatkarma sukri’tam proktam manovaakkaayasambhavam ।
tattu karmaantaram hanti manovaakkaayasambhavam ॥ 15 ॥

atyantashuddhamanasaam pakvaanaamadhikaarinaam ।
idam lokopakaaraaya karmajaalam bhavishyati ॥ 16 ॥

pareshaamupadeshaay kshemaaya cha maneeshinah’ ।
pakvaashcha karma kurvanti bhayaannaadeshashaastratah’ ॥ 17 ॥

vichaarapratikoolaani na punyaani nararshabha ।
kriyamaanaanyasangena bhedabuddhyupamardinaa ॥ 18 ॥

na chaakri’taani paapaaya pakvanaamadhikaarinaam ।
svavimarsho mahatpunyam paavanaanaam hi paavanam ॥ 19 ॥

dri’shyate dvividhaa nisht’haa pakvaanaamadhikaarinaam ।
tyaaga ekaantayogaaya paraartham cha kriyaadarah’ ॥ 20 ॥

kaarshniruvaacha
nirvaanaayaasti chedanyo maarga aatmavichaaratah’ ।
eko vaa vividhastam me bhagavaanvaktumarhati ॥ 21 ॥

bhagavaanuvaacha
ekah’ praaptum prayatate parah’ praaptaaramri’chchhati ।
chiraaya prathamo gachchhan praaptotyaatmaanmantatah’ ॥ 22 ॥

ekasya dhyaanatashchittamekaakri’tirbhavishyati ।
ekaakri’titvam chittasya svarupe sthitaye bhavet ॥ 23 ॥

anichchhayaapyato dhyaayan vindatyaatmani samsthitim ।
vichaarakastu vijnyaaya bhavedaatmani samsthitah’ ॥ 24 ॥

dhyaayo devataam mantramanyadvaa lakshyamuttamam ।
dhyeyamaatmaatmamahaajyotishyantato leenataam vrajet ॥ 25 ॥

gatirevam dvayorekaa dhyaatushchaatmavimarshinah’ ।
dhyaayannekah’ prashaantah’ syaadanyo vijnyaaya shaamyati ॥ 26 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe aatmavichaaraadhikaaritadanganiroopanam
naama saptamo’dhyaayah’ ॥ 7

atha asht’amo’dhyaayah’ । (aashramavichaarah’)

kaarshnerevaaparam prashnam nishamya bhagavaanmunih’ ।
chaaturaashramyasambaddhamadikaaram nyaroopayat ॥ 1 ॥

brahmachaaree gri’hee vaa’pi vaanaprastho’thavaa yatih’ ।
naaree vaa vri’shalo vaapi pakvo brahma vichaarayet ॥ 2 ॥

sopaanavatparam praaptum bhavishyatyaashramakramah’ ।
atyantapakvachittasya kramaapekshaa na vidyate ॥ 3 ॥

gataye lokakaaryaanaamaadishantyaashraamakramam
aashramatrayadharmaanaam na jnyaanapratikoolataa ॥ 4 ॥

samnyaaso nirmalam jnyaanam na kaashaayo na mund’anam ॥

pratibandhakabaahulyavaaranaayaashramo matah’ ॥ 5 ॥

brahmachayaryaashrame yasya shaktirujjri’mbhate vrataih’ ।
vidyayaa jnyaanavri’ddhayaa cha sa pashchaatprajvalishyati ॥ 6 ॥

brahmacharyena shuddhena gri’hitve nirmalo bhavet ।
sarveshaamupakaaraaya gri’hasthaashrama uchyate ॥ 7 ॥

sarvathaa veetasangasya gri’hasthasyaapi dehinah’ ।
param prasphurati jyotistatra naivaasti samshayah’ ॥ 8 ॥

tapasastvaashramah’ prokttastri’teeyah’ pand’itottamaih’ ।
abhaaryo vaa sabhaaryo vaa tri’teeyaashramabhaagbhavet ॥ 9 ॥

tapasaa dagdhapaapasya pakvachittasya yoginah’ ।
chaturtha aashramah’ kaale svayameva bhavishyati ॥ 10 ॥

esha praagukta evaabdhe tvasht’ame dvaadashe punah’ ।
upadesho bhagavatah’ saptamaasht’amayorabhoot ॥ 11 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe aashramavichaarah’
naama asht’amo’dhyaayah’ ॥ 8

atha navamo’dhyaayah’ । (granthibhedakathanam)

chaturdashe’sht’ame raatrau maharshi pri’sht’avaanaham ।
granthibhedam samuddishya vidushaam yatra samshayah’ ॥ 1 ॥

tamaakarnya mama prashnam ramano bhagavaanri’shih’ ।
dhyaatvaa divyena bhaavena kinchidaaha mahaamahaah’ ॥ 2 ॥

shareerasyaatmanashchaapi sambandho granthiruchyate ।
sambandhenaiva shaareeram bhavati jnyaanamaatmanah’ ॥ 3 ॥

shareeram jad’ametatsyaadaatmaa chaitanyamishyate ।
ubhayorapi sambandho vijnyaanenaanumeeyate ॥ 4 ॥

chaitanyachchhaayayaashlisht’am shareeram taata chesht’ate ।
nidraadau grahanaabhaavaadoohyate sthaanamaatmanah’ ॥ 5 ॥

sookshmaanaam vidyudaadeenaam sthoole tantryaadike yathaa ।
tathaa kalevare naad’yaam chaitanyajyotisho gatih’ ॥ 6 ॥

sthalamekamupaashritya chaitanyajyotirujjvalam ।
sarvam bhaasayate deham bhaaskaro bhuvanam yathaa ॥ 7 ॥

vyaaptena tatprakaashena shareere tvanubhootayah’ ।
sthalam tadeva hri’dayam soorayassamprachakshate ॥ 8 ॥

naad’eeshaktivilaasena chaitanyaamshugatirmataa ।
dehasya shaktayassarvaah’ pri’thangnaad’eeroopaashritaah’ ॥ 9 ॥

chaitanyam tu pri’thangnaad’yaam taam sushumnaam prachakshate ।
aatmanaad’eem paraameke paretvamri’tanaad’ikaam ॥ 10 ॥

sarvam deham prakaashena vyaapto jeevo’bhimaanavaan ।
manyate dehamaatmaanam tena bhinnam cha visht’apam ॥ 11 ॥

abhimaanam parityajya dehe chaatmadhiyam sudheeh’ ।
vichaarayechchedekaagro naad’eenaam mathanam bhavet ॥ 12 ॥

naad’eenaam mathanenaivaatmaa taabhyah’ pri’thakkri’tah’ ।
kevalaamamri’taam naad’eemaashritya prajvalishyati ॥ 13 ॥

aatmanaad’yaam yadaa bhaati chaitanyajyotirujjvalam ।
kevalaayaam tadaa naanyadaatmanassamprabhaasate ॥ 14 ॥

saannidhyaadbhaasamaanam vaa na pri’thakpratitisht’hati ।
yaanaati spasht’amaatmaanam sa dehamiva paamarah’ ॥ 15 ॥

aatmaiva bhaasate yasya bahirantashcha sarvatah’ ।
paamarasyeva roopaadi sa bhinnagranthiruchyate ॥ 16 ॥

naad’eebandho’bhimaanashcha dvayam granthirudeeryate ।
naad’eebandhena sookshamo’pi sthoolam sarvam prapashyati ॥ 17 ॥

nivri’ttam sarvanaad’eebhyo yadaikaam naad’eekaam shritam ।
bhinnagranthi tadaa jyotiraatmabhaavaaya kalpate ॥ 18 ॥

agnitaptamayogolam dri’shyate’gnimayam yathaa ।
svavichaaraagnisantaptam tathedam svamayam bhavet ॥ 19 ॥

shareeraadijushaam poorvavaasanaanaam kshayastadaa ।
kartri’tvamashareeratvaannaiva tasya bhavishyati ॥ 20 ॥

kartri’tvaabhaavatah’ karmavinaasho’sya sameeritah’ ।
tasya vastvantaraabhaavaatsamshayaanaamanudbhavah’ ॥ 21 ॥

bhavitaa na punarbaddho vibhinnagranthirekadaa ।
saa sthitih’ paramaa shaktissaa shaantih’ paramaa mataa ॥ 22 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe granthibhedakathanam
naama navamo’dhyaayah’ ॥ 9

atha dashamo’dhyaayah’ । (sanghavidyaa)

yatino yoganaathasya maharshiramanasya cha ।
dashame’tra neebaghnimassamvaadam sanghaharshadam ॥ 1 ॥

yoganaatha uvaacha
saanghikasya cha sanghasya kassambandho mahaamune ।
sanghasya shreyase naatha tametam vaktumarhasi ॥ 2 ॥

bhagavaanuvaacha
nyeyashshareeravatsanghastattadaachaarashaalinam ।
angaaneevaatra vijnyeyaassaanghikaassadhusattama ॥ 3 ॥

angam yathaa shareerasya karotyupakri’tim yate ।
tathopakaaram sanghasya kurvan jayati saanghikah’ ॥

sanghasya vaangmanah’kaayairupakaaro yathaa bhavet ।
svayam tathaa”charannityam svakeeyaanapi boghayet ॥ 5 ॥

aanukoolyena sanghasya sthaapayitvaa nijam kulam ।
sanghasyaiva tato bhootyai kuryaadbhutiyutam kulam ॥ 6 ॥

yoganaatha uvaacha
shaantim kechitprashamsanti shaktim kechinmaneeshinah’ ।
anayoh’ ko guno jyaayaantsanghakshemakri’te vibho ॥ 7 ॥

bhagavaanuvaacha
svamanashshuddhaye shaantishshaktissanghasya vri’ddhaye ।
shaktyaa sangham vidhaayochchaishshaantim samsthaapayettatah’ ॥ 8 ॥

yoganaatha uvaacha
sarvasyaapi cha sanghasya naraanaanaamri’shikunjara ।
gantavyam samudaayena kim param dharaneetale ॥ 9 ॥

bhagavaanuvaacha
samudaayena sarvasya sanghasya tanudhaarinaam ।
saubhraatram samabhaavena gantavyam paramuchyate ॥ 10 ॥

saubhraatrena paraa shaantiranyonyam dehadhaarinaam ।
tadetyam shobhate sarvaa bhoomirekam gri’ham yathaa ॥ 11 ॥

abhootpanchadashe ghastre samvaadasso’yamasht’ame ।
yoganaathasya yatino maharsheshcha dayaavatah’ ॥ 12 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe sanghavidyaa
naama dashamo’dhyaayah’ ॥ 10

atha ekaadasho’dhyaayah’ । (jnyaanasiddhisaamarasyakathanam)

shod’ashe divase raatrau vivikte munisattamam ।
gurum brahmavidaam shresht’ham nityamaatmani samsthitam ॥ 1 ॥

upagamya mahaabhaagam so’ham kaivatamaanavam ।
ramanam stutavaanasmi durlabhajnyaanalabdhaye ॥ 2 ॥

tvayyeva paramaa nisht’haa tvayyeva vishadaa matih’ ।
ambhasaamiva vaaraashirvijnyaanaanaam tvamaaspadam ॥ 3 ॥

tvam tu saptadashe varshe baalya eva mahaayashah’ ।
labdhavaanasi vijnyaanam yoginaamapi durlabham ॥ 4 ॥

sarve dri’shyaa ime bhaavaa yasya chhaayaamayaastava ।
tasya te bhagavannisht’haam ko nu varnayitum kshamah’ ॥ 5 ॥

majjataam ghorasamsaare vyapri’taanaamitastatah’ ।
duh’kham mahattiteeshoornaam tvamekaa paramaa gatih’ ॥ 6 ॥

pashyaami devadattena jnyaanena tvaam muhurmuhuh’ ।
brahmanyaanaam varam brahmantsubrahmanyam naraakri’tim ॥ 7 ॥

na tvam svaamigirau naatha na tvam kshanikaparvate ।
na tvam venkat’ashailaagre shonaadraavasi vastutah’ ॥ 8 ॥

bhoomavidyaam puraa naatha naaradaaya maharshaye ।
bhavaan shushrooshamaanaaya rahasyaamupadisht’avaan ॥ 9 ॥

sanatkumaaram brahmarshi tvaamaahurvedavedinah’ ।
aagamaanaam tu vettaarassubrahmanyam surarshabham ॥ 10 ॥

kevalam naama bhedo’yam vyaktibhedo na vidyate ।
sanatkumaarasskandashcha paryaayau tava tattvatah’ ॥ 11 ॥

puraa kumaarilo naama bhootvaa braahmanasattamah’ ।
dharmam vedoditam naatha tvam samsthaapitavaanasi ॥ 12 ॥

yainairvyaakulite dharme bhagavandravid’eshu cha ।
bhootvaa tvam jnyaanasambandho bhaktim sthaapitavaanasi ॥ 13 ॥

adhunaa tvam mahaabhaaga brahmajnyaanasya guptaye ।
shaastrajnyaanena santree’ptairniruddhasyaagato dharaam ॥ 14 ॥

sandehaa bahavo naatha shishyaanaam vaaritaastvayaa ।
imam cha mama sandeham nivaarayitumarhasi ॥ 15 ॥

nyaanasya chaapi siddheenaam virodhah’ kim parasparam ।
utaaho ko’pi sambandho vartate munikunjara ॥ 16 ॥

mayaivam bhagavaanpri’sht’o ramano nutipoorvakam ।
gabhirayaa dri’shaa veekshya maamidam vaakyamabravit ॥ 17 ॥

sahajaam sthitimaarud’hah’ svabhaavena dine dine ।
tapashcharatidurdharsham naalasyam sahajasthitau ॥ 18 ॥

tapastadeva durdharsham ya nisht’ha sahajaatmani ।
tena nityena tapasaa bhavetpaakah’ kshane kshane ॥ 19 ॥

paripaakena kaale syuh’ siddhayastaata pashyatah’ ।
praarabdham yadi taabhih’ syaadvihaaro jnyaanino’pi cha ॥ 20 ॥

yathaa prapanchagrahane svarupaannetaranmuneh’ ।
siddhayah’ kriyamaanaashcha svarupaannetarattathaa ॥ 21 ॥

bhavenna yasya praarabdham shaktipoorno’pyayam munih’ ।
ataranga ivaambhodhirna kinchitdapi chesht’ate ॥ 22 ॥

naanyam mri’gayate maargam nisargaadaatmani sthitah’ ॥

sarvaasaamapi shakteenaam samasht’ih’ svaatmani sthitih’ ॥ 23 ॥

aprayatnena tu tapah’ sahajaa sthitiruchyate ।
sahajaayaam sthitau paakaachchhakttinaamudbhavo matah’ ॥ 24 ॥

pareevri’to’pi bahubhirnityamaatmani samsthitah’ ।
ghoram tapashcharatyeva na tasyaikaantakaamitaa ॥ 25 ॥

nyaanam shakterapetam yo manyate naiva veda sah’ ।
sarvashakte’bhitah’ poorne svasvaroope hi bodhavaan ॥ 26 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe jnyaanasiddhisaamarasyakathanam
naama ekaadasho’dhyaayah’ ॥ 11

atha dvaadasho’dhyaayah’ । (shaktivichaarah’)

ekonavimshe divase bhaaradvaajo mahaamanaah’ ।
kapaalee kri’tishu jyaayaanapri’chchhadramanam gurum ॥ 1.
kapaalyuvaacha
vishayee vishayo vri’ttiriteedam bhagavamstrikam ।
nyaaninaam paamaraanaam cha lokayaatraasu dri’shyate ॥ 2 ॥

atha kena visheshena jnyaanee paamarato’dhikah’ ।
imam me naatha sandeham nivartayitumarhasi ॥ 3 ॥

bhagavaanuvaacha
abhinno vishayee yasya svaroopaanmanujarshabha ।
vyaapaaravishayau bhaatastasyaabhinnau svaroopatah’ ॥ 5 ॥

bhedabhaase vijaanaati jnyaanyabhedam ti taattvikam ।
bhedaabhaasavasham gatvaa paamarastu vibhidyate ॥ 6 ॥

kapaalyuvaacha
naatha yasminnime bheda bhaasante triput’eemayaah’ ।
shaktimadvaa svaroopam tadutaaho shaktivarjitam ॥ 7 ॥

bhagavaanuvaacha
vatsa yasminnime bhedaa bhaasante triput’eemayaah’ ।
sarvashaktam svaroopam tadaahurvedaantavedinah’ ॥ 8 ॥

kapaalyuvaacha
eeshvarasya tu yaa shaktirgeetaa vedaantavedibhih’ ।
asti vaa chalanam tasyamaahosvinnaatha naasti vaa ॥ 9 ॥

bhagavaanuvaacha
shaktessanchalanaadeva lokaanaam taata sambhavah’ ।
chalanasyaashrayo vastu na sanchalati karhichit ॥ 10 ॥

achalasya tu yachchhaktashchalanam lokakaaranam ।
taamovaachakshate maayaamanirvaachyaam vipashchitah’ ॥ 11 ॥

chanchalatvam vishayino yathaarthamiva bhaasate ।
chalanam na narashresht’ha svaroopasya tu vastutah’ ॥ 12 ॥

eeshvarasya cha shakteshcha bhedo dri’shtinimittakah’ ।
mithunam tvidamekam syaaddri’sht’ishchedupasamhri’taa ॥ 13 ॥

kapaalyuvaacha
vyaapaara eeshvarasyaayam dri’shyabrahmaand’akot’ikri’t ।
nityah’ kimathavaa’nityo bhagavaanvaktumarhati ॥ 14 ॥

bhagavaanuvaacha
nijayaa parayaa shaktyaa chalannapyachalah’ parah’ ।
kevalam munisamvedyam rahasyamidamuttamam ॥ 15 ॥

chalatvameva vyaapaaro vyaapaarashshaktiruchyate ।
shaktyaa sarvamidam dri’shyam sasarja paramah’ pumaan ॥ 16 ॥

vyaapaarastu pravri’tishcha nivri’ttiriti cha dvidhaa ।
nivri’risthaa yatra sarvamaatmaivaabhooditi shrutih’ ॥ 17 ॥

naanaatvam dvaitakaalastham gamyate sarvamityatah’ ।
abhooditi padenaatra vyaapaarah’ ko’pi gamyate ॥ 18 ॥

aatmaiveti vinirdeshadvisheshaanaam samam tatah’ ।
aatmanyevopasamhaarastajjaataanaam prakeertitah’ ॥ 19 ॥

vinaa shaktim narashresht’ha svaroopam na prateeyate ।
vyaapaara aashrayashcheti dvinaamaa shaktiruchyate ॥ 20 ॥

vyaapaaro vishvasargaadikaaryamuktam maneeshibhih’ ।
aashrayo dvipadaam shresht’ha svaroopaannaatirichyate ॥ 21 ॥

svaroopamanyasaapeksham naiva sarvaatmakatvatah’ ।
shaktim vri’ttim svaroopam cha ya evam veda veda sah’ ॥ 22 ॥

vri’tterabhaave tu sato naanaabhaavo na sidhyati ।
sattaa shaktyatirikttaa ched vri’ternaiva samudbhavah’ ॥ 23 ॥

yadi kaalena bhavitaa jagatah’ pralayo mahaan ।
abhedena svaroope’yam vyaapaaro leenavadbhavet ॥ 24 ॥

sarvopi vyavahaaro’yam na bhavechchhaktimantaraa ।
na sri’sht’irnaapi vijnyaanam yadetat triput’eemayam ॥ 25 ॥

svarupamaashrayatvena vyaapaarassargakarmanaa ।
naamabhyaamuchyate dvaabhyaam shaktirekaa paraatparaa ॥ 26 ॥

lakshanam chalanam yeshaam shaktesteshaam tadaashrayah’ ।
yat kinchitparamam vastu vyaktavyam syaannararshabha ॥ 27 ॥

tadekam paramam vastu shaktimeke prachakshate ।
svarupam ke’pi vidvaamso brahmaanye purusham pare ॥ 28 ॥

vatsa satyam dvidhaa gamyam lakshanena cha vastutah’ ।
lakshanenochyate satyam vastutastvanubhooyate ॥ 29 ॥

tasmaatsvaroopavijnyaanam vyaapaarena cha vastutah’ ।
taat’asthyena cha saakshaachcha dvividham samprachakshate ॥ 30 ॥

svarupamaashrayam praahurvyaapaaram taata lakshanam ।
vri’tyaa vijnyaaya tanmoolamaashraye pratitisht’hati ॥ 31 ॥

svaroopam lakshanopetam lakshanam cha svarupavat ।
taadaatmyenaiva sambandhastvanayossamprakeertitah’ ॥ 32 ॥

tat’asthalakshanenaivam vyaapaaraakhyena maarisha ।
yato lakshyam svaroopam syaannityavyaapaaravattatah’ ॥ 33 ॥

vyaapaaro vastuno naanyo yadi pashyasi tattvatah’ ।
idam tu bhedavijnyaanam sarvam kaalpanikam matam ॥ 34 ॥

shaktyullaasaahyayaa seyam sri’sht’ih’ syaadeeshakalpanaa ।
kalpaneyamateeta chet svaroopamavashishyate ॥ 35 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe shaktivichaaro
naama dvaadasho’dhyaayah’ ॥ 12

atha trayodasho’dhyaayah’ । (samnyaase streepurushayostulyaadhikaaraniroopanam)

atrinaamanvayajyotsnaa vasisht’haanaam kulasnushaa ।
mahaadevasya jananee dheerasya brahmavedinah’ ॥ 1 ॥

pratimaanam purandhreenaam lokasevaavrate sthitaa ।
bibhraanaa mahateem vidyaam brahmaadivibudhastutaam ॥ 2 ॥

dakshine vindhyatashshktestaarinyaa aadimaa guruh’ ।
tapassakhee me dayitaa vishaalaakshee yashasvinee ॥ 3 ॥

prashnadvayena ramanaahyayam vishvahitam munim ।
abhyagachchhadadusht’aangee nikshiptena mukhe mama ॥ 4 ॥

aatmasthitaanaam naareenaamasti chetpratibandhakam ।
gri’hatyaagena hamseetvam kimu syaachchhaastrasammatam ॥ 5 ॥

yeevantyaa eva muktaayaa dehapaato bhavedyadi ।
dahanam vaa samaadhirvaa kaaryam yuktamanantaram ॥ 6 ॥

prashnadvayamidam shrutvaa bhagavaanri’shisattamah’ ।
avochannirnayam tatra sarvashaastraarthatattvavit ॥ 7 ॥

svaroope vartamaanaanaam pakvaanaam yoshitaamapi ।
nivri’ttatvaannishedhasya hamseetvam naiva dushyati ॥ 8 ॥

muktatvasyaavishisht’atvadbodhasya cha vadhoorapi ।
yeevanmuktaa na daahyaa syaat taddeho hi suraalayah’ ॥ 9 ॥

ye dosho dehadahane pumso muktasya samsmri’taah’ ।
muktaayaassanti te sarve dehadaahe cha yoshitah’ ॥ 10 ॥

ekavimshe’hni geeto’bhoodayamartho maneeshinaa ।
adhikri’tya jnyaanavateem ramanena maharshinaa ॥ 11 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe samnyaase streepurushayostulyaadhikaaraniroopanam
naama trayodasho’dhyaayah’ ॥ 13

atha chaturdasho’dhyaayah’ । (jeevanmuktivichaarah’)

nishaayaamekavimshe’hni bhaaradvaaji vidaam varah’ ।
praajnyashshivakulopaadhirvaidarbho vadataam varah’ ॥ 1 ॥

yeevanamuktim samuddishya maharshi paripri’sht’avaan ।
atha sarveshu shri’nvatsu maharshirvaakyamabravit ॥ 2 ॥

shaastreeyairlokikaishchaapi pratyayairavichaalitaa ।
svaroope sudri’d’haa nisht’haa jeevanmuktirudaahri’taa ॥ 3 ॥

muktirekavidhaiva syaatprajnyaanasyaavisheshatah’ ।
shareerastham muktabandham jeevanmuktam prachakshate ॥ 4 ॥

brahmalokagato muktashshrooyate nigameshu yah’ ।
anubhootau na bhedo’sti jeevanmuktasya tasya cha ॥ 5 ॥

praanaah’ samavaleeyante yasyaatraiva mahaatmanah’ ।
tasyaapyanubhavo vidvannetayorubhayoriva ॥ 6 ॥

saamyaatsvaroopanisht’haayaa bandhahaaneshcha saamyatah’ ।
muktirekavidhaiva syaadbhedastu parabuddhigah’ ॥ 7 ॥

mukto bhavati jeevanyo maahaatmaatmani samsthitah’ ।
praanaah’ samavaleeyante tasyaivaatra nararshabha ॥ 8 ॥

yeevanmuktasya kaalena tapasah’ paripaakatah’ ।
sparshaabhaavo’pi siddhah’ syaadroope satyapi kutrachit ॥ 9 ॥

bhooyashcha paripaakena roopaabhaavo’pi siddhyati ।
kevalam chinmayo bhootvaa sa siddho viharishyati ॥ 10 ॥

shareerasamshrayam siddhyordvayametannarottama ।
alpenaapi cha kaalena devataanugrahaadbhavet ॥ 11 ॥

bhedametam puraskri’tya taaratamyam na sampadi ।
dehavaanashareero vaa mukta aatmani samsthitah’ ॥ 12 ॥

naad’eedvaaraarchirodyena maargenordhvagatirnarah’ ।
tatrotpannena bodhena sadyo mukto bhavishyati ॥ 13 ॥

upaasakasya sutaraam pakvachittasya yoginah’ ।
eeshvaraanugrahaatproktaa naad’eedvaarottamaa gatih’ ॥ 14 ॥

sarveshu kaamachaaro’sya lokeshu parikeertitah’ ।
ichchhayaa’nekadehaanaam grahanam chaapyanugrahah’ ॥ 15 ॥

kailaasham ke’pi muktaanaam lokamaahurmaneeshinah’ ।
eke vadanti vaikunt’ham pare tvaadityamand’alam ॥ 16 ॥

muktalokaashcha te sarve vidvanbhoomyaadilokavat ।
chitravaibhavayaa shaktyaa svarupe parikalpitaah’ ॥ 17 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe jeevanmuktivichaaro
naama chaturdasho’dhyaayah’ ॥ 14

atha panchadasho’dhyaayah’ । (shravanamanananididhyaasananiroopanam)

shravanam naama kim naatha mananam naama kim matam ।
kim vaa munikulashresht’ha nididhyaasanamuchyate ॥ 1 ॥

ityevam bhagavaanpri’sht’o mayaa brahmavidaam varah’ ।
dvaavimshe divase praatarabraveechchhishyasamsadi ॥ 2 ॥

vedasheershasthavaakyaanaamarthavyaakhyaanapoorvakam ।
aachaaryaachchhri’vanam kechichchhri’vanam parichakshate ॥ 3 ॥

apare shravanam praahuraachaaryaadviditaatmanah’ ।
giraam bhaashaamayeenaam cha svaroopam bodhayanti yaah’ ॥ 4 ॥

shrutvaa vedaantavaakyaani nijavaakyaani vaa guroh’ ।
yanmaantareeyapunyena jnyaatvaa vobhayamantaraa ॥ 5 ॥

ahampratyayamoolam tvam shareeraadervilakshanah’ ।
iteedam shravanam chittaachchhri’vanam vastuto bhavet ॥ 6 ॥

vadanti mananam kechichchhaastraatrarthasya vichaaranam ।
vastuto mananam taata svarupasya vichaaranam ॥ 7 ॥

viparyaasena rahitam samshayena cha maanada ।
kaishchidbrahmaatmavijnyaanam nididhyaasanamuchyate ॥ 8 ॥

viparyaasena rahitam samshayena cha yadyapi ।
shaastreeyamaikyavijnyaanam kevalam naanubhootaye ॥ 9 ॥

samshayashcha viparyaaso nivaaryete ubhaavapi ।
anubhootyaiva vaasisht’ha na shaastrashatakairapi ॥ 10 ॥

shaastram shraddhaavato hanyaat samshayam cha viparyayam ।
shraddhaayaah’ kinchidoonatve punarabhyudayastayoh’ ॥ 11 ॥

moolachchhedastu vaasisht’ha svarupaanubhave tayoh’ ।
svarupe samsthitistasmaannididhyaasanamuchyate ॥ 12 ॥

bahissancharatastaata svarupe samsthitim vinaa ।
aparoksho bhavedbodho na shaastrashatacharchayaa ॥ 13 ॥

svarupasamsthitih’ syaachchet sahajaa kund’inarshabha ।
saa muktih’ saa paraa nisht’haa sa saakshaatkaara eeritah’ ॥ 14 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe shravanamanananididhyaasana niroopanam
naama panchadasho’dhyaayah’ ॥ 15

atha shod’asho’dhyaayah’ । (bhaktivichaarah’)

atha bhaktim samuddishya pri’sht’ah’ purushasattamah’ ।
abhaashata mahaabhaago bhagavaan ramano munih’ ॥ 1 ॥

aatmaa priyah’ samastasya priyam netaradaatmanah’ ।
achchhinnaa tailadhaaraavat preetirbhaktirudaahri’taa ॥ 2 ॥

abhinnam svaatmanah’ preetyaa vijaanaateeshvaram kavih’ ।
yaanannapyaparo bhinnam leena aatmani tisht’hati ॥ 3 ॥

vahantee tailadhaaraavadyaa preetih’ parameshvare ।
anichchhato’pi saa buddhim svarupam nayati dhruvam ॥ 4 ॥

parichchhinnam yadaatmaanam svalpajnyam chaapi manyate ।
bhakto vishayiroopena tadaa kleshanivri’ttaye ॥ 5 ॥

vyaapakam paramam vastu bhajate devataadhiyaa ।
bhajamshcha devataabuddhyaa tadevaante samashnute ॥ 6 ॥

devataayaa narashresht’ha naamaroopaprakalpanaat ।
taabhyaam tu naamaroopaabhyaam naamarupe vijeshyate ॥ 7 ॥

bhaktau tu paripoornaayamalam shravanamekadaa ।
nyaanaaya paripoornaaya tadaa bhaktih’ prakalpate ॥ 8 ॥

dhaaraavyapetaa yaa bhaktih’ saa vichchhinneti keertyate ।
bhakteh’ parasya saa heturbhavateeti vinirnayah’ ॥ 9 ॥

kaamaaya bhaktim kurvaanah’ kaamam praapyaapyanivri’tah’ ।
shaashvataaya sukhasyaante bhajate punareeshvaram ॥ 10 ॥

bhaktih’ kaamasametaa’pi kaamaaptau na nivartate ।
shraddhaa vri’ddhaa pare pumsi bhooya evaabhirvardhate ॥ 11 ॥

vardhamaanaa cha saa bhaktih’ kaale poornaa bhavishyati ।
poornayaa parayaa bhaktyaa jnyaaneneva bhavam taret ॥ 12 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe bhaktivichaarah’
naama shod’asho’dhyaayah’ ॥ 16

atha saptadasho’dhyaayah’ । (jnyaanapraaptivichaarah’)

panchavimshe tu divase vaidarbho vidusham varah’ ।
prashrayaanavato bhootvaa munim bhooyo’pi pri’sht’avaan ॥ 1 ॥

vaidarbha uvaacha
kramenaayaati kim jnyaanam kinchitkinchiddine dine ।
ekasminneva kaale kim poornamaabhaati bhaanuvat ॥ 2 ॥

bhagavaanuvaacha
kramenaayaati na jnyaanam kinchitkinchiddine dine ।
abhyaasaparipaakena bhaasate poornamekadaa ॥ 3 ॥

vaidarbha uvaacha
abhyaasakaale bhagavan vri’ttirantarbahistathaa ।
yaataayaatam prakurvaanaa yaate kim jnyaanamuchyate ॥ 4 ॥

bhagavaanuvaacha
antaryaataa matirvidvanbahiraayaati chetpunah’ ।
abhyaasameva taamaahurjnyaanam hyanubhavo’chyutah’ ॥ 5 ॥

vaidarbha uvaacha
nyaanasya munishaardoola bhoomikaah’ kaashchideeritaah’ ।
shaastreshu vidushaam shresht’haih’ katham taasaam samanvayah’ ॥ 6 ॥

bhagavaanuvaacha
shaastroktaa bhoomikaassarvaa bhavanti parabuddhigaah’ ।
muktibhedaa iva praajnya jnyaanamekam prajaanataam ॥ 7 ॥

charyaam dehendriyaadeenaam veekshyaabdhaanusaarineem ।
kalpayanti pare bhoomistaaratamyam na vastutah’ ॥ 8 ॥

vaidarbha uvaacha
prajnyaanamekadaa siddham sarvaajnyaananibarhanam ।
tirodhate kimajnyaanaatsangaadankuritaatpunah’ ॥ 9 ॥

bhagavaanuvaacha
ajnyaanasya pratidvandi na paraabhooyate punah’ ।
prajnyaanamekadaa siddham bharadvaajakulodvaha ॥ 10 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe jnyaanapraaptivichaaro
naama saptadasho’dhyaayah’ ॥ 17

atha asht’aadasho’dhyaayah’ । (siddhamahimaanukeertanam)

varaparaasharagotrasamudbhavam vasumateesurasanghayashaskaram ।
vimalasundarapand’itanandanam kamalapatravishaalavilochanam ॥ 1 ॥

arunashailagataashramavaasinam paramahamsamananjanamachyutam ।
karunayaa dadhatam vyavahaaritaam satatamaatmani samsthitamakshare ॥ 2 ॥

akhilasamshayavaaranabhaashanam bhramamadadviradaankushaveekshanam ।
aviratam parasaukhyadhri’todyamam nijatanoovishayeshvalasaalasam ॥ 3 ॥

parinataamraphalaprabhavigraham chalatarendriyanigrahasagraham ।
amri’tachiddhanavalliparigraham mitavachorachitaagamasangraham ॥ 4 ॥

amaladiptataraatmamareechibhirnijakarairiva pankajabaandhavam ।
padajushaam jad’abhaavamanehasaa pariharantamanantagunaakaram ॥ 5 ॥

mri’dutamam vachane dri’shi sheetalam vikasitam vadane saraseeruhe ।
manasi shoonyamahashshashisannibhe hri’di lasantamananta ivaarunam ॥ 6 ॥

adayamaatmatanau kat’hinam vrate prushachittamalam vishayavraje ।
ri’shimaroshamapetamanoratham dhri’tamadam ghanachillahareevashaat ॥ 7 ॥

vigatamohamalobhamabhavanam shamitamatsaramutsavinam sadaa ।
bhavamahodadhitaaranakarmani pratiphalena vinaiva sadodyatam ॥ 8 ॥

maataamameti nagaraajasutorupeet’ham
naagaanane bhajati yaahi pitaa mameti ।
ankam harasya samavaapya shirasyanena
sanchumbitasya girindhrakri’to vibhootim ॥ 9 ॥

vedaadipaakadamanottarakachchhapeshai-
ryuktairdharaadharasushuptyamareshvaraishcha ।
sookshmaamri’taayugamri’tena saha pranatyaa
sampannashabdapat’alasya rahasyamartham ॥ 10 ॥

dand’am vinaiva yatinam bata dand’apaanim
duh’khaabdhitaarakamarim bata taarakasya ।
tyaktvaa bhavam bhavamaho satatam bhajantam
hamsam tathaapi gatamaanasasangaraagam ॥ 11 ॥

dheeratvasampadi suvarnagireranoonam
vaarannirodhedhikameva gabhirataayaam ।
kshaantau jayantamachalaamakhilasya dhaatreem
daantau nirdashanamashantikathaadavisht’ham ॥ 12 ॥

neelaaravindasuhri’daa sadri’sham prasaade
tulyam tathaa mahasi toyajabaandhavena ।
braahmyaam sthitau tu pitaram vat’amoolavaasam
samsmaarayantamachalantamanooditam me ॥ 13 ॥

yasyaadhunaapi ramanee ramaneeyabhaavaa
girvaanalokapri’tanaa shubhavri’ttiroopaa ।
samshobhate shirasi naapi manojagandha-
stattaadri’sham gri’hinamapyadhipam yateenaam ॥ 14 ॥

vandaarulokavaradam naradantino’pi
mantreshvarasya mahato gurutaam vahantam ।
mandaaravri’kshamiva sarvajanasya paada-
chchhaayaam shritasya paritaapamapaaharantam ॥ 15 ॥

yastantravaartikamanekavichitrayukti-
samshobhitam nigamajeevanamaatataana ।
bhusya tasya budhasamhatisamstutasya
veshaantaram tu nigamaanatavacho vichaari ॥ 16 ॥

vedasheershachayasaarasangraham pancharatnamarunaachalasya yah’ ।
guptamalpamapi sarvatomukham sootrabhootamatanodimam gurum ॥ 17 ॥

devavaachi sutaraamashikshitam kaavyagandharahitam cha yadyapi ।
granthakramani tathaa’pi sasphuradbhaashitaanucharabhaavasanchayam ॥ 18 ॥

lokamaatri’kuchadugdhapaayinashshankarastavakri’to mahaakaveh’ ।
draavid’advijashishornat’adgiro bhoomikaantaramapaaramedhasam ॥ 19 ॥

bhootale tviha tri’tiyamudbhavam kraunchabhoomidhararandhrakaarinah’ ।
brahmanisht’hitadashaapradarshanaadyuktivaadatimirasya shaantaye ॥ 20 ॥

kumbhayonimukhamaunipoojite draavid’e vachasi vishrutam kavim ।
dri’sht’avantamajaram param mahah’ kevalam dhishanayaa gurum vinaa ॥ 21 ॥

baalake’pi jad’agopake’pi va vaanare’pi shuni vaa khale’pi vaa ।
pand’ite’pi padasamshrite’pi vaa pakshapaatarahitam samekshanam ॥ 22 ॥

shaktimantamapi shaantisamyutam bhaktimantamapi bhedavarjitam ।
veetaraagamapi lokavatsalam devataamshamapi namrachesht’itam ॥ 23 ॥

esha yaami piturantikam mamaanveshanam tu na vidheeyataamiti ।
samvilikhya gri’hato vinirgatam shonashailacharanam samaagatam ॥ 24 ॥

eedri’sham gunaganairabhiraamam prashrayena ramanam bhagavantam ।
siddhalokamahimaanamapaaram pri’sht’avaanamri’tanaathayateendrah’ ॥ 25 ॥

aaha tam sa bhagavaanagavaasee siddhalokamahimaa tu duroohah’ ।
te shivena sadri’shaah’ shivaroopaah’ shakruvanti cha varaanyapi daatum ॥ 26 ॥

॥ iti shreeramanageetaasu brahmavidyaayaam yogashaastre ramanaantevaasino
vaasisht’hasya ganapaterupanibandhe siddhamahimaanukeertanam
naama asht’aadasho’dhyaayah’ ॥ 18
॥ iti shreeramanageetaa samaaptaa ॥

॥ atreme bhavantyupasamhaarashlokaah’ ॥

dviteeye tu dviteeye’tra shloko granthe svayam muneh’ ।
dviteeyaadhyaayagaah’ shlokaa anyemetam vivri’nvate ॥ 1 ॥

itaratra tu sarvatra prashnaarthah’ prashnakaarinah’ ।
uttaraartho bhagavatah’ shlokabandho mama svayam ॥ 2 ॥

ayam ganapatergranthamaalaayaamujjvalo manih’ ।
guroh’ sarasvatee yatra vishuddhe pratibimbitaa ॥ 3 ॥

॥ granthaprashamsaa ॥

galanti gangeyam vimalatarageetaiva mahato
nagaadheeshaachchhrimadramanamuniroopaajjanimati ।
patho vaaneeroopaadganapatikaverbhaktahri’dayam
samudram samyaati prabalamalahaarinyanupadam ॥

—pranavaanandah’

॥ shreeramanageetaaprakaashapeet’hikaa ॥

eeshvarah’ sarvabhootaanameko’sau hri’dayaashrayah’ ।
sa aatmaa saa paraa dri’sht’istadanyannaasti kinchana ॥ 1 ॥

saa viyogaasahaa shaktirekaa shaktasya jagrati ।
dri’shyabrahmaand’akot’inaam bhaati janmaadi bibhratee ॥ 2 ॥

yamiyam vri’nute dri’sht’irmaarjaareeva nijam shishum ।
sa taamanveshate potah’ kapih’ svaamiva maataram ॥ 3 ॥

yayati sa bhagvaanramano vaakpatiraachaaryaganapatirjayati ।
asya cha vaanee bhagvad – ramaneeyaarthaanuvartinee jayati ॥ 4 ॥

—kapaali shaastree

॥ shreeramanaanjaleeh’ ॥

arunaadritat’e disho vasaanam
paritah’ punyabhuvah’ punah’ punaanam ।
ramanaakhyaamaho maho vishesham
yayati dhvaantaharam naraatmavesham ॥ 1 ॥

charitena naraanareshu tulyam
mahasaam punjamidam vidaamamoolyam ।
duritaapahamaashriteshu bhaasvat-
karunaamoortivaram maharshimaahuh’ ॥ 2 ॥

jvalitena tapah’prabhaavabhoomnaa
kabalikri’tya jagadvihasya dhaamnaa ।
vilasan bhagavaan maharshirasma-
tparamaachaaryapumaan haratvadham nah’ ॥ 3 ॥

prathamam purusham tameeshameke
purushaanaam viduruttamam tathaa’nye ।
saraseejabhavaand’amand’alaanaa-
mapare madhyamaamananti santah’ ॥ 4 ॥

purushatriyate’pi bhaasamaanam
yamahandhimalino na veda jantuh’ ।
ajahattamakhand’amesha nree’naam
nijavri’ttena nidarshanaaya bhaati ॥ 5 ॥

mri’dulo hasitena mandamandam
duravekshah’ prabalo dri’shaa jvalantyaa ।
vipulo hri’dayena vishvabhoktraa
gahano maunagri’hitayaa cha vri’ttyaa ॥ 6 ॥

gururaat’ kimu shankaro’yamanyah’
kimu vaa shankarasambhavah’ kumaarah’ ।
kimu kund’inajah’ sa eva baalah’
kimu vaa samhri’tashaktiresha shambhuh’ ॥ 7 ॥

bahudheti vikalpanaaya vidubhi
rbahubhaagastava maunino vilaashah’ ।
hri’dayeshu tu nah’ sadaa’vikalpam
ramana tvam ramase guro guroonaam ॥ 8 ॥

aupachchhandasikairetairbandham neetah’ stavaanjalih’ ।
upahaaraayataamesha maharshicharanaabjayoh’ ॥ 1 ॥

guno’tra ramane bhaktih’ kri’tavitta cha shaashvatee ।
ramyo ramananaamno’yam dhvanishcha hri’dayangamah’ ॥ 2 ॥

maharshermauniraajasya yashogaanamalankri’tih’ ।
tadayam dhvanyakankaaragunairevam navojjvalah’ ॥ 3 ॥

ramanasya padaambhojasmaranam hri’dayangamam ।
ikshukhand’arasaasvaade ko vaa bhri’timapekshataam ॥ 4 ॥

ayam ramanapaadaabjakinkarasyaapi kinkri’taa ।
kaavyakant’hamunerantevaasinaa vaagvilaasinaa ॥ 5 ॥

ramanaangdhrisarojaatarasajnyena kapaalinaa ।
bhaaradvaajena bhaktena rachito ramanaanjalih’ ॥ 6 ॥

Also Read:

Shri Ramanagita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Ramana Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top