Templesinindiainfo

Best Spiritual Website

Sri Shiva Bhujanga Stotram lyrics in English

Shri Siva Bhujanga Stotram in English:

॥ śivabhujaṅgam ॥
galaddānagaṇḍaṁ miladbhr̥ṅgaṣaṇḍaṁ calaccāruśuṇḍaṁ jagattrāṇaśauṇḍam |
kanaddantakāṇḍaṁ vipadbhaṅgacaṇḍaṁ śivaprēmapiṇḍaṁ bhajē vakratuṇḍam || 1 ||

anādyantamādyaṁ paraṁ tattvamarthaṁ cidākāramēkaṁ turīyaṁ tvamēyam |
haribrahmamr̥gyaṁ parabrahmarūpaṁ manōvāgatītaṁ mahaḥśaivamīḍē || 2 ||

svaśaktyādi śaktyanta siṁhāsanasthaṁ manōhāri sarvāṅgaratnōrubhūṣam |
jaṭāhīndugaṅgāsthiśamyākamauliṁ parāśaktimitraṁ namaḥ pañcavaktram || 3 ||

śivēśānatatpūruṣāghōravāmādibhiḥ pañcabhirhr̥nmukhaiḥ ṣaḍbhiraṅgaiḥ |
anaupamya ṣaṭtriṁśataṁ tattvavidyāmatītaṁ paraṁ tvāṁ kathaṁ vētti kō vā || 4 ||

pravālapravāhaprabhāśōṇamardhaṁ marutvanmaṇi śrīmahaḥ śyāmamardham |
guṇasyūtamētadvapuḥ śaivamantaḥ smarāmi smarāpattisampattihētum || 5 ||

svasēvāsamāyātadēvāsurēndrā namanmaulimandāramālābhiṣiktam |
namasyāmi śambhō padāmbhōruhaṁ tē bhavāmbhōdhipōtaṁ bhavānī vibhāvyam || 6 ||

jagannātha mannātha gaurīsanātha prapannānukampinvipannārtihārin |
mahaḥstōmamūrtē samastaikabandhō namastē namastē punastē namō:’stu || 7 ||

virūpākṣa viśvēśa viśvādidēva trayī mūla śambhō śiva tryambaka tvam |
prasīda smara trāhi paśyāvamuktyai kṣamāṁ prāpnuhi tryakṣa māṁ rakṣa mōdāt || 8 ||

mahādēva dēvēśa dēvādidēva smarārē purārē yamārē harēti |
bruvāṇaḥ smariṣyāmi bhaktyā bhavantaṁ tatō mē dayāśīla dēva prasīda || 9 ||

tvadanyaḥ śaraṇyaḥ prapannasya nēti prasīda smarannēva hanyāstu dainyam |
na cēttē bhavēdbhaktavātsalyahānistatō mē dayālō sadā sannidhēhi || 10 ||

ayaṁ dānakālastvahaṁ dānapātraṁ bhavānēva dātā tvadanyaṁ na yācē |
bhavadbhaktimēva sthirāṁ dēhi mahyaṁ kr̥pāśīla śambhō kr̥tārthō:’smi tasmāt || 11 ||

paśuṁ vētsi cēnmāṁ tamēvādhirūḍhaḥ kalaṅkīti vā mūrdhni dhatsē tamēva |
dvijihvaḥ punaḥ sō:’pi tē kaṇṭhabhūṣā tvadaṅgīkr̥tāḥ śarva sarvē:’pi dhanyāḥ || 12 ||

na śaknōmi kartuṁ paradrōhalēśaṁ kathaṁ prīyasē tvaṁ na jānē girīśa |
tathāhi prasannō:’si kasyāpi kāntāsutadrōhiṇō vā pitr̥drōhiṇō vā || 13 ||

stutiṁ dhyānamarcāṁ yathāvadvidhātuṁ bhajannapyajānanmahēśāvalambē |
trasantaṁ sutaṁ trātumagrē mr̥kaṇḍōryamaprāṇanirvāpaṇaṁ tvatpadābjam || 14 ||

śirō dr̥ṣṭi hr̥drōga śūla pramēhajvarārśō jarāyakṣmahikkāviṣārtān |
tvamādyō bhiṣagbhēṣajaṁ bhasma śambhō tvamullāghayāsmānvapurlāghavāya || 15 ||

daridrō:’smyabhadrō:’smi bhagnō:’smi dūyē viṣaṇṇō:’smi sannō:’smi khinnō:’smi cāham |
bhavānprāṇināmantarātmāsi śambhō mamādhiṁ na vētsi prabhō rakṣa māṁ tvam || 16 ||

tvadakṣṇōḥ kaṭākṣaḥ patēttryakṣa yatra kṣaṇaṁ kṣmā ca lakṣmīḥ svayaṁ taṁ vr̥ṇātē |
kirīṭasphuraccāmaracchatramālākalācīgajakṣaumabhūṣāviśēṣaiḥ || 17 ||

bhavānyai bhavāyāpi mātrē ca pitrē mr̥ḍānyai mr̥ḍāyāpyaghaghnyai makhaghnē |
śivāṅgyai śivāṅgāya kurmaḥ śivāyai śivāyāmbikāyai namastryambakāya || 18 ||

bhavadgauravaṁ mallaghutvaṁ viditvā prabhō rakṣa kāruṇyadr̥ṣṭyānugaṁ mām |
śivātmānubhāvastutāvakṣamō:’haṁ svaśaktyā kr̥taṁ mē:’parādhaṁ kṣamasva || 19 ||

yadā karṇarandhraṁ vrajētkālavāhadviṣatkaṇṭhaghaṇṭā ghaṇātkāranādaḥ |
vr̥ṣādhīśamāruhya dēvaupavāhyantadā vatsa mā bhīriti prīṇaya tvam || 20 ||

yadā dāruṇābhāṣaṇā bhīṣaṇā mē bhaviṣyantyupāntē kr̥tāntasya dūtāḥ |
tadā manmanastvatpadāmbhōruhasthaṁ kathaṁ niścalaṁ syānnamastē:’stu śambhō || 21 ||

yadā durnivāravyathō:’haṁ śayānō luṭhanniḥśvasanniḥsr̥tāvyaktavāṇiḥ |
tadā jahnukanyājalālaṅkr̥taṁ tē jaṭāmaṇḍalaṁ manmanōmandiraṁ syāt || 22 ||

yadā putramitrādayō matsakāśē rudantyasya hā kīdr̥śīyaṁ daśēti |
tadā dēvadēvēśa gaurīśa śambhō namastē śivāyētyajasraṁ bravāṇi || 23 ||

yadā paśyatāṁ māmasau vētti nāsmānayaṁ śvāsa ēvēti vācō bhavēyuḥ |
tadā bhūtibhūṣaṁ bhujaṅgāvanaddhaṁ purārē bhavantaṁ sphuṭaṁ bhāvayēyam || 24 ||

yadā yātanādēhasandēhavāhī bhavēdātmadēhē na mōhō mahānmē |
tadā kāśaśītāṁśusaṅkāśamīśa smarārē vapustē namastē smarāmi || 25 ||

yadāpāramacchāyamasthānamadbhirjanairvā vihīnaṁ gamiṣyāmi mārgam |
tadā taṁ nirundhaṅkr̥tāntasya mārgaṁ mahādēva mahyaṁ manōjñaṁ prayaccha || 26 ||

yadā rauravādi smarannēva bhītyā vrajāmyatra mōhaṁ mahādēva ghōram |
tadā māmahō nātha kastārayiṣyatyanāthaṁ parādhīnamardhēndumaulē || 27 ||

yadā śvētapatrāyatālaṅghyaśaktēḥ kr̥tāntādbhayaṁ bhaktivātsalyabhāvāt |
tadā pāhi māṁ pārvatīvallabhānyaṁ na paśyāmi pātāramētādr̥śaṁ mē || 28 ||

idānīmidānīṁ mr̥tirmē bhavitrītyahō santataṁ cintayā pīḍitō:’smi |
kathaṁ nāma mā bhūnmr̥tau bhītirēṣā namastē gatīnāṁ gatē nīlakaṇṭha || 29 ||

amaryādamēvāhamābālavr̥ddhaṁ harantaṁ kr̥tāntaṁ samīkṣyāsmi bhītaḥ |
mr̥tau tāvakāṅghryabjadivyaprasādādbhavānīpatē nirbhayō:’haṁ bhavāni || 30 ||

jarājanmagarbhādhivāsādiduḥkhānyasahyāni jahyāṁ jagannātha dēva |
bhavantaṁ vinā mē gatirnaiva śambhō dayālō na jāgarti kiṁ vā dayā tē || 31 ||

śivāyēti śabdō namaḥpūrva ēṣa smaranmuktikr̥nmr̥tyuhā tattvavācī |
mahēśāna mā gānmanastō vacastaḥ sadā mahyamētatpradānaṁ prayaccha || 32 ||

tvamapyamba māṁ paśya śītāṁśumaulipriyē bhēṣajaṁ tvaṁ bhavavyādhiśāntau |
bahuklēśabhājaṁ padāmbhōjapōtē bhavābdhau nimagnaṁ nayasvādya pāram || 33 ||

anudyallalāṭākṣi vahni prarōhairavāmasphuraccāruvāmōruśōbhaiḥ |
anaṅgabhramadbhōgibhūṣāviśēṣairacandrārdhacūḍairalaṁ daivatairnaḥ || 34 ||

akaṇṭhēkalaṅkādanaṅgēbhujaṅgādapāṇaukapālādaphālē:’nalākṣāt |
amaulauśaśāṅkādavāmēkalatrādahaṁ dēvamanyaṁ na manyē na manyē || 35 ||

mahādēva śambhō girīśa triśūliṁstvadīyaṁ samastaṁ vibhātīti yasmāt |
śivādanyathā daivataṁ nābhijānē śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham || 36 ||

yatō:’jāyatēdaṁ prapañcaṁ vicitraṁ sthitiṁ yāti yasminyadēkāntamantē |
sa karmādihīnaḥ svayañjyōtirātmā śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham || 37 ||

kirīṭē niśēśō lalāṭē hutāśō bhujē bhōgirājō galē kālimā ca |
tanau kāminī yasya tattulyadēvaṁ na jānē na jānē na jānē na jānē || 38 ||

anēna stavēnādarādambikēśaṁ parāṁ bhaktimāsādya yaṁ yē namanti |
mr̥tau nirbhayāstē janāstaṁ bhajantē hr̥dambhōjamadhyē sadāsīnamīśam || 39 ||

bhujaṅgapriyākalpa śambhō mayaivaṁ bhujaṅgaprayātēna vr̥ttēna kluptam |
naraḥ stōtramētatpaṭhitvōrubhaktyā suputrāyurārōgyamaiśvaryamēti || 40 ||

Also Read:

Sri Shiva Bhujanga Stotram in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Shiva Bhujanga Stotram lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top