Templesinindiainfo

Best Spiritual Website

Sri Subrahmanya Mantra Sammelana Trisati Lyrics in English

Sri Subrahmanya Mantra Sammelana Trisati English Lyrics:

śrī subrahmaṇya mantrasammēlana triśatī
dhyānam |
vandē guruṁ gaṇapatiṁ skandamādityamambikām |
durgāṁ sarasvatīṁ lakṣmīṁ sarvakāryārthasiddhayē ||

mahāsēnāya vidmahē ṣaḍānanāya dhīmahi |
tannaḥ skandaḥ pracōdayāt ||

– nakārādināmāni – 50 –
[pratināma mūlaṁ – ōṁ naṁ sauṁ īṁ naṁ laṁ śrīṁ śaravaṇabhava haṁ sadyōjāta hāṁ hr̥daya brahma sr̥ṣṭikāraṇa subrahmaṇya || ]
(mūlaṁ) śivanāthāya namaḥ | nirlēpāya | nirmamāya | niṣkalāya | nirmōhāya | nirmalāya | nirvikārāya | nirābhāsāya | nirvikalpāya | nityatr̥ptāya | nivr̥ttakāya | nirupadravāya | nidhīśāya | nirmamapriyāya | nityayōginē | nityaśuddhāya | nidhīnāṁ patayē | nityaniyamāya | niṣkāraṇāya | nissaṅgāya | nidhipriyāya | nityabhr̥tayē | nityavastunē | nityānandaguravē | nityakalyāṇāya (25) | nidhātrē | nirāmayāya | nityayōgisākṣipriyavādāya | nāgēndrasēvitāya | nāradōpadēśakāya | nagnarūpāya | nānāpāpadhvaṁsinē | nāgapīṭhasthāya | nādāntaguravē | nāgasutaguravē | nādasākṣiṇē | nāgapāśaharāya | nāgāstradharāya | naṭanapriyāya | nandidhvajinē | navaratnapādukāpādābjāya | naṭēśapriyāya | navavaiḍūryahārakēyūrakuṇḍalāya | nimiṣātmanē | nityabuddhāya | namaskārapriyāya | nādabindukalāmūrtayē | nityakaumāravīrabāhavē | nityānandadēśikāya | nakārādyantasampūrṇāya || 50 ||

– makārādināmāni – 50 –
[pratināma mūlaṁ – ōṁ maṁ sauṁ īṁ naṁ laṁ hrīṁ ravaṇabhavaśa hiṁ vāmadēva hīṁ śirō viṣṇu sthitikāraṇa subrahmaṇya || ]
mahābalāya | mahōtsāhāya | mahābuddhayē | mahābāhavē | mahāmāyāya | mahādyutayē | mahādhanuṣē | mahābāṇāya | mahākhēṭāya | mahāśūlāya | mahādhanurdharāya | mahāmayūrārūḍhāya | mahādēvapriyātmajāya | mahāsattvāya | mahāsaumyāya | mahāśaktayē | mahāmāyāsvarūpāya | mahānubhāvāya | mahāprabhavē | mahāguravē | mahārasāya | mahārathārūḍhāya | mahābhāgāya | mahāmakuṭāya | mahāguṇāya (75) | mandāraśēkharāya | mahāhārāya | mahāmātaṅgagamanāya | mahāsaṅgītarasikāya | madhupānapriyāya | madhusūdanapriyāya | mahāpraśastāya | mahāvyaktayē | mahāvaktrāya | mahāyaśasē | mahāmātrē | mahāmaṇigajārūḍhāya | mahātmanē | mahāhaviṣē | mahimākārāya | mahāmārgāya | madōnmattabhairavapūjitāya | mahāvallīpriyāya | madanākāravallabhāya | mandārakusumapriyāya | māṁsākarṣaṇāya | maṇḍalatrayavāsinē | mahābhōgāya | mahāsēnānyē | makārādyantasampurṇāya namaḥ || 100 ||

– śakārādināmāni – 50 –
[pratināma mūlaṁ – ōṁ śiṁ sauṁ īṁ naṁ laṁ klīṁ vaṇabhavaśara huṁ aghōra hūṁ śikhā rudra saṁhārakāraṇa subrahmaṇya || ]
śivānandaguravē | śivasaccidānandasvarūpāya | śikhaṇḍimaṇḍalāvāsāya | śivapriyāya | śaravaṇōdbhūtāya | śivaśaktivadanāya | śaṅkarapriyasutāya | śūrapadmāsuradvēṣiṇē | śūrapadmāsurahantrē | śūrāṅgadhvaṁsinē | śuklarūpāya | śuddhāyudhadharāya | śuddhavīrapriyāya | śuddhavīrayuddhapriyāya | śuddhamānasanilayāya | śūnyaṣaṭkavarjitāya | śuddhatattvasampurṇāya | śaṅkhacakrakuliśadhvajarēkhāṅghripaṅkajāya | śuddhayōginīgaṇadātrē | śōkaparvatadaṁṣṭrāya | śuddharaṇapriyapaṇḍitāya | śarabhavēgāyudhadharāya | śarapatayē | śākinī ḍākinī sēvitapādābjāya | śaṅkhapadmanidhi sēvitāya (125) | śatasahasrāyudhadharamūrtayē | śivapūjakamānasanilayāya | śivadīkṣāguravē | śūravāhanādhirūḍhāya | śōkarōganivāraṇāya | śucayē | śuddhāya | śuddhakīrtayē | śuciśravasē | śaktayē | śatrukrōdhavimardanāya | śvētaprabhāya | śvētamūrtayē | śvētātmakāya | śāraṇakulāntakāya | śatamūrtayē | śatāyudhāya | śarīratrayanāyakāya | śubhalakṣaṇāya | śubhāśubhavīkṣaṇāya | śukraśōṇitamadhyasthāya |
śuṇḍādaṇḍaphūtkārasōdarāya | śūnyamārgatatparasēvitāya | śāśvatāya | śikārādyantasampūrṇāya || 150 ||

– vakārādināmāni – 50 –
[pratināma mūlaṁ – ōṁ vaṁ sauṁ īṁ naṁ laṁ aiṁ ṇabhavaśarava hēṁ tatpuruṣa haiṁ mahēśvara
tirōbhāvakāraṇa subrahmaṇya || ]
vallīmānasahaṁsikāya | viṣṇavē | viduṣē | vidvajjanapriyāya | vēlāyudhadharāya | vēgavāhanāya | vāmadēvamukhōtpannāya | vijayakartrē | viśvarūpāya | vindhyaskandādrinaṭanapriyāya | viśvabhēṣajāya | vīraśaktimānasanilayāya | vimalāsanōtkr̥ṣṭāya | vāgdēvīnāyakāya | vauṣaḍantasampūrṇāya | vācāmagōcarāya | vāsanāgandhadravyapriyāya | vādabōdhakāya | vādavidyāguravē | vāyusārathyamahārathārūḍhāya | vāsukisēvitāya | vātulāgamapūjitāya | vidhibandhanāya | viśvāmitramakharakṣitāya | vēdāntavēdyāya (175) | vītarāgasēvitāya | vēdacatuṣṭayastutāya | vīrapramukhasēvitāya | viśvabhōktrē | viśāṁ patayē | viśvayōnayē | viśālākṣāya | vīrasēvitāya | vikramōparivēṣāya | varadāya | varapradānāṁ śrēṣṭhāya | vardhamānāya | vārisutāya | vānaprasthāya | vīrabāhvādisēvitāya | viṣṇubrahmādipūjitāya | vīrāyudhasamāvr̥tāya | vīraśūramardanāya | vyāsādimunipūjitāya | vyākaraṇādiśāstranavōtkr̥ṣṭāya | viśvatōmukhāya | vāsavādipūjitapādābjāya | vasiṣṭhahr̥dayāmbhōjanilayāya | vāñchitārthapradāya | vakārādyantasampūrṇāya || 200 ||

– yakārādināmāni – 50 –
[pratināma mūlaṁ – ōṁ yaṁ sauṁ īṁ naṁ laṁ sauḥ bhavaśaravaṇa hōṁ īśāna hauṁ nētratraya sadāśiva anugrahakāraṇa subrahmaṇya || ]
yōgihr̥tpadmavāsinē | yājñikavardhinē | yajanādi ṣaṭkarmatatparāya | yajurvēdasvarūpāya | yajuṣē | yajñēśāya | yajñaśriyē | yajñarājē | yajñapatayē | yajñamayāya | yajñabhūṣaṇāya | yajñaphaladāya | yajñāṅgabhuvē | yajñabhūtāya | yajñasaṁrakṣiṇē | yajñapaṇḍitāya | yajñavidhvaṁsinē | yajñamēṣagarvaharāya | yajamānasvarūpāya | yamāya | yamadharmapūjitāya | yamādyaṣṭāṅgasādhakāya | yuddhagambhīrāya | yuddhaharaṇāya | yuddhanāthāya (225) | yugāntakr̥tē | yugāvr̥ttāya | yuganāthāya | yugadharmapravartakāya | yugamālādharāya | yōginē | yōgavaradāya | yōgināṁ varapradāya | yōgīśāya | yōgānandāya | yōgabhōgāya | yōgāṣṭāṅgasākṣiṇē | yōgamārgatatparasēvitāya | yōgayuktāya | yōgapuruṣāya | yōganidhayē | yōgavidē | yōgasiddhidāya | yuddhaśatrubhayaṅkarāya | yuddhaśōkamardanāya | yaśasvinē | yaśaskarāya | yantriṇē |
yantranāyakāya | yakārādyantasampurṇāya || 250 ||

– mātr̥kākṣarādināmāni – 50 –
[pratināma mūlaṁ – ōṁ namaḥ śivāya sauṁ īṁ naṁ laṁ śrīṁ hrīṁ klīṁ aiṁ sauḥ vaśaravaṇabha haṁ adhōmukha haḥ astra parabrahma pañcakr̥tyakāraṇa subrahmaṇya || ]
aṁ (mūlaṁ) astraśivāstrapāśupatavaiṣṇavabrahmāstradhr̥tē | āṁ (mūlaṁ) ānandasundarākārāya |
iṁ (mūlaṁ) indrāṇīmāṅgalyarakṣakāya | īṁ (mūlaṁ) īṣaṇātrayavarjitāya |
uṁ (mūlaṁ) umāsutāya | ūṁ (mūlaṁ) ūrdhvarētaḥ sutāya |
r̥ṁ (mūlaṁ) r̥ṇatrayavimōcanāya | r̥̄ṁ (mūlaṁ) r̥̄tambharātmajyōtiṣē |
luṁ* (mūlaṁ) luptācāramanōdūrāya | lūṁ* (mūlaṁ) lūtabhāvapāśabhēdinē |
ēṁ (mūlaṁ) ēṇāṅkadhara satputrāya | aiṁ (mūlaṁ) aiśānapadasandāyinē |
ōṁ (mūlaṁ) ōṅkārārthaśrīmadguravē | auṁ (mūlaṁ) aunnatyapradāyakāya
aṁ (mūlaṁ) astrakukkuṭakṣurikā vr̥ṣabhaśuddhāstradharāya |
aḥ (mūlaṁ) advaitaparamānandacidvilāsa mahānidhayē |
kaṁ (mūlaṁ) kāryakāraṇanirmuktāya | khaṁ (mūlaṁ) khaṇḍēndumaulitanayāya |
gaṁ (mūlaṁ) gadyapadyaprītijñāya | ghaṁ (mūlaṁ) ghanagambhīrabhūṣaṇāḍhyāya |
ṅaṁ (mūlaṁ) ṅakārākārakadvandvasarvasandhyātmacinmayāya |
caṁ (mūlaṁ) cidānandamahāsindhumadhyaratnaśikhāmaṇayē |
chaṁ (mūlaṁ) chēditāśēṣadaityaughāya | jaṁ (mūlaṁ) jarāmaraṇanivartakāya |
jhaṁ (mūlaṁ) jhallarīvādyasupriyāya | 275
ñaṁ (mūlaṁ) jñānōpadēśakartrē | ṭaṁ (mūlaṁ) ṭaṅkitākhilalōkāya |
ṭhaṁ (mūlaṁ) ṭhakāramadhyanilayāya | ḍaṁ (mūlaṁ) ḍakkāninādaprītikarāya |
ḍhaṁ (mūlaṁ) ḍhālitāsurakulāntakāya | ṇaṁ (mūlaṁ) ṇabindutrayavanmadhyabindvāśliṣṭasuvallikāya |
taṁ (mūlaṁ) tumburunāradārcitāya | thaṁ (mūlaṁ) sthūlasūkṣmapradarśakāya |
daṁ (mūlaṁ) dāntāya | dhaṁ (mūlaṁ) dhanurbāṇanārācāstradharāya |
naṁ (mūlaṁ) niṣkaṇṭakāya | paṁ (mūlaṁ) piṇḍipālamusaladaṇḍakhaḍgakhēṭakadharāya |
phaṁ (mūlaṁ) phaṇilōkavibhūṣaṇāya | baṁ (mūlaṁ) bahudaityavināśakāya |
bhaṁ (mūlaṁ) bhaktasālōkyasārūpyasāmīpyasāyujyadāyinē |
maṁ (mūlaṁ) mahāśaktiśūlagadāparaśupāśāṅkuśadhr̥tē |
yaṁ (mūlaṁ) yantratantrabhēdinē | raṁ (mūlaṁ) rajassattvaguṇānvitāya |
laṁ (mūlaṁ) lōkātītaguṇōpētāya | vaṁ (mūlaṁ) vikalpaparivarjitāya |
śaṁ (mūlaṁ) śaṅkhacakrakuliśadhvajadharāya | ṣaṁ (mūlaṁ) ṣaṭcakrasthāya |
saṁ (mūlaṁ) sarvamantrārthasarvajñatvamukhyabījasvarūpāya |
haṁ (mūlaṁ) hr̥dayāmbujamadhyasthavirajavyōmanāyakāya |
laṁ (mūlaṁ) lōkaikanāthāya namaḥ || 300 ||

kṣaṁ (mūlaṁ) ēkapañcadaśākṣarasampūrṇāya namaḥ ||

aṁ āṁ iṁ īṁ uṁ ūṁ r̥ṁ r̥̄ṁ luṁ* lūṁ* ēṁ aiṁ ōṁ auṁ aṁ aḥ kaṁ khaṁ gaṁ ghaṁ ṅaṁ caṁ chaṁ jaṁ jhaṁ ñaṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇaṁ taṁ thaṁ daṁ dhaṁ naṁ paṁ phaṁ baṁ bhaṁ maṁ yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ laṁ kṣaṁ namaḥ śivāya vabhaṇavaraśa haṁ hiṁ huṁ hēṁ hōṁ haṁ
sadyōjāta vāmadēva aghōra tatpuruṣa īśāna adhōmukha, hāṁ hīṁ hūṁ haiṁ hauṁ haḥ hr̥daya śiraḥ śikhā kavaca nētratraya astra, brahma viṣṇu rudra mahēśvara sadāśiva parabrahma, sr̥ṣṭi sthiti saṁhāra tirōbhāva anugraha pañcakr̥tyakāraṇāya, jagadbhuvē vacadbhuvē viśvabhuvē
rudrabhuvē brahmabhuvē agnibhuvē laṁ vaṁ raṁ yaṁ haṁ saṁ sarvātmakāya ōṁ hrīṁ vrīṁ sauḥ śaravaṇabhava ōṁ sarvalōkaṁ mama vaśamānāya mama śatrusaṅkṣōbhaṇaṁ kuru kuru mama śatrūn nāśaya nāśaya mama śatrūn māraya māraya ṣaṇmukhāya mayūravāhanāya sarvarājabhayanāśanāya
skandēśvarāya vabhaṇavaraśa kṣāṁ kṣīṁ kṣūṁ kṣaiṁ kṣauṁ kṣaḥ huṁ phaṭ svāhā namaḥ ||

iti śrīsubrahmaṇyamantrasammēlanatriśatī samāptā |

Also Read:

Sri Subrahmanya Mantra Sammelana Trisati lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Subrahmanya Mantra Sammelana Trisati Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top