Temples in India Info: Unveiling the Divine Splendor

Hindu Spiritual & Devotional Stotrams, Mantras, and More: Your One-Stop Destination for PDFs, Temple Timings, History, and Pooja Details!

Vande Bharatam Bharatam Vandeanaratam Lyrics in Hindi

Vande Bharatam Bharatam Vandeanaratam in Hindi:

वन्दे भारतं
वन्दे भारतं
भारतं वन्दे
नारतं
भारतं वन्दे
वन्दे भारतं
वन्दे भारतं
सितहिमगिरिमुकुटं खलु धवलम्,
जलनिधि-जल-पावित-पद-युगलम् ।
कुवलयवनमिव विमलं गगनम्,
प्रवहति दिशि वारि सुविमलम् ।
कोटि-कोटि-
जनतानुपालकं
भारतं वन्दे
भारतं वन्दे
नारतं
वन्दे भारतं
वन्दे भारतम् ॥ १॥

सुललित-पद-बहुला बहुभाषाः,
बहुविध-नव-कुसुमानां हासाः।
दिनकर-शशि-शुभ-कान्तिविकासः,
प्रतिदिननवविज्ञानविलासः।
धरणीतले
कुटुम्बधारकं
भारतं वन्दे
नारतं
भारतं वन्दे
वन्दे भारतम् ॥ २॥

– डाॅ इच्छाराम द्विवेदी “प्रणव”

Also Read:

Vande Bharatam Bharatam Vandeanaratam Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top