vedasaara shivastava stotram |
(chaMkaraachaarya virachito)
pashoonaaM patiM paapanaashaM pareshaM gajendrasya kRuttiM vasaanaM vareNyam |
jaTaajooTamadhye sphuradgaa~ggavaariM mahaadevamekaM smaraami smaraarim ||1||
maheshaM sureshaM suraaraatinaashaM vibhuM vishvanaathaM vibhootya~ggabhooSham |
viroopaakShamindvarkavahniM trinetraM sadaanandamIDe prabhuM pa~jchavaktram ||2||
girIshaM gaNeshaM gale nIlavarNaM gavendraadhirooDhaM guNaatItaroopam |
bhavaM bhaasvaraM bhasmanaa bhooShitaa~ggaM bhavaanIkaLatraM bhaje pa~jchavaktram ||3||
shivaakaanta shaMbho shashaa~gkaardhamaule maheshaana shoolin jaTaajooTadhaarin |
tvameko jagadvyaapako vishvaroopa prasIda prasIda prabho poorNaroopa ||4||
paraatmaanamekaM jagadbIjamaadyaM nirIhaM niraakaaramo~gkaaravedyam |
yato jaayate paalyate yena vishvaM tamIshaM bhaje lIyate yatra vishvam ||5||
na bhoomirna chaapo na vahnirna vaayurna chaakaashamaaste na tandraa na nidraa |
na grIShmo na shItaM na desho na veSho na yasyaasti moortistrimoortiM tamIDe ||6||
ajaM shaashvataM kaaraNaM kaaraNaanaaM shivaM kevalaM bhaasakaM bhaasakaanaam |
turIyaM tamaH paaramaadyantahInaM prapadye paraM paavanaM dvaitahInam ||7||
namaste namaste vibho vishvamoorte namaste namaste cidaanandamoorte !
namaste namaste tapoyogagamya namaste namaste shrutij~jaanagamya ||8||
prabho shoolapaaNe vibho vishvanaatha mahaadeva shaMbho mahesha trinetra |
shivaakaanta shaanta smaraare puraare tvadanyo vareNyo na maanyo na gaNyaH ||9||
shaMbho mahesha karuNaamaya shoolapaaNe gaurIpate pashupate pashupaashanaashin |
kaashIpate karuNayaa jagadetadekastvaM haMsi paasi vidadhaasi maheshvaro&si ||10||
tvatto jagadbhavati deva bhava smaraare tvayyeva tiShThati jaganRmRuDa vishvanaatha |
tvayyeva gacChati layaM jagadetadIsha li~ggaatmakaM hara charaacharavishvaroopin ||11||
iti shrImacChaMkaraachaaryavirachito vedasaarashivastavaH saMpoorNaH ||
Add Comment