Templesinindiainfo

Best Spiritual Website

1000 Names of Shiva from Lingapurana Lyrics in English

Shiva Sahasranamastotram from Lingapurana Lyrics in Tamil:

॥ srisivasahasranamastotram limgapuranantargata ॥

atha lingapuranantargata-srisivasahasranamastotramantraih
abhisekah ।
Om ।
rsaya ucuh –
katham devena vai suta devadevanmahesvarat ।
sudarsanakhyam vai labdham vaktumarhasi visnuna ॥ 1 ॥

suta uvaca –
devanamasurendranamabhavacca sudarunah ।
sarvesameva bhutanam vinasakarano mahan ॥ 2 ॥

te devah saktimusalaih sayakairnataparvabhih ।
prabhidyamanah kuntaisca dudruvurbhayavihvalah ॥ 3 ॥

parajitastada deva devadevesvaram harim ।
pranemustam suresanam sokasamvignamanasah ॥ 4 ॥

tan samiksyatha bhagavandevadevesvaro harih ।
pranipatya sthitandevanidam vacanamabravit ॥ 5 ॥

vatsah kimiti vai devascyutalankaravikramah ।
samagatah sasamtapa vaktumarhatha suvratah ॥ 6 ॥

tasya tadvacanam srutva tathabhutah surottamah ।
pranamyahuryathavrttam devadevaya visnave ॥ 7 ॥

bhagavandevadevesa visno jisno janardana ।
danavaih piditah sarve vayam saranamagatah ॥ 8 ॥

tvameva devadevesa gatirnah purusottama ।
tvameva paramatma hi tvam pita jagatamapi ॥ 9 ॥

tvameva bharta harta ca bhokta data janardana ।
hantumarhasi tasmattvam danavandanavardana ॥ 10 ॥

daityasca vaisnavairbrahmai raudrairyamyaih sudarunaih ।
kauberaiscaiva saumyaisca nairrtyairvarunairdrdhaih ॥ 11 ॥

vayavyaisca tathagneyairaisanairvarsikaih subhaih ।
saurai raudraistatha bhimaih kampanairjrmbhanairdrdhaih ॥ 12 ॥

avadhya varalabhatte sarve varijalocana ।
suryamandalasambhutam tvadiyam cakramudyatam ॥ 13 ॥

kunthitam hi dadhicena cyavanena jagadguro ।
dandam sarngam tavastram ca labdham daityaih prasadatah ॥ 14 ॥

pura jalandharam hantum nirmitam tripurarina ।
rathangam susitam ghoram tena tan hantumarhasi ॥ 15 ॥

tasmattena nihantavya nanyaih sastrasatairapi ।
tato nisamya tesam vai vacanam varijeksanah ॥ 16 ॥

vacaspatimukhanaha sa hariscakrabhrtsvayam ।
srivisnuruvaca –
bhobho deva mahadevam sarvairdevaih sanatanaih ॥ 17 ॥

samprapya sampratam sarvam karisyami divaukasam ।
deva jalamdharam hantum nirmitam hi purarina ॥ 18 ॥

labdhva rathangam tenaiva nihatya ca mahasuran ।
sarvandhundhumukhandaityanastasastisatansuran ॥ 19 ॥

sabandhavanksanadeva yusman samtarayamyaham ।
suta uvaca –
evamuktva surasresthan surasresthamanusmaran ॥ 20 ॥

surasresthastada srestham pujayamasa sankaram ।
lingam sthapya yathanyayam himavacchikhare subhe ॥ 21 ॥

meruparvatasamkasam nirmitam visvakarmana ।
tvaritakhyena rudrena raudrena ca janardanah ॥ 22 ॥

snapya sampujya gandhadyairjvalakaram manoramam ।
tustava ca tada rudram sampujyagnau pranamya ca ॥ 23 ॥

devam namnam sahasrena bhavadyena yathakramam ।
pujayamasa ca sivam pranavadyam namontakam ॥ 24 ॥

devam namnam sahasrena bhavadyena mahesvaram ।
pratinama sapadmena pujayamasa sankaram ॥ 25 ॥

agnau ca namabhirdevam bhavadyaih samidadibhih ।
svahantairvidhivaddhutva pratyekamayutam prabhum ॥ 26 ॥

tustava ca punah sambhum bhavadyairbhavamisvaram ।
sri visnuruvaca –
bhavah sivo haro rudrah purusah padmalocanah ॥ 27 ॥

arthitavyah sadacarah sarvasambhurmahesvarah ।
isvarah sthanurisanah sahasraksah sahasrapat ॥ 28 ॥

variyan varado vandyah sankarah paramesvarah ।
gangadharah suladharah pararthaikaprayojanah ॥ 29 ॥

sarvajnah sarvadevadigiridhanva jatadharah ।
candrapidascandramaulirvidvanvisvamaresvarah ॥ 30 ॥

vedantasarasandohah kapali nilalohitah ।
dhyanadharo’paricchedyo gauribharta ganesvarah ॥ 31 ॥

astamurtirvisvamurtistrivargah svargasadhanah ।
jnanagamyo drdhaprajno devadevastrilocanah ॥ 32 ॥

vamadevo mahadevah panduh paridrdho drdhah ।
visvarupo virupakso vagisah sucirantarah ॥ 33 ॥

sarvapranayasamvadivrsanko vrsavahanah ।
isah pinaki khatvangi citravesascirantanah ॥ 34 ॥

tamoharo mahayogi gopta brahmangahrjjati ।
kalakalah krttivasah subhagah pranavatmakah ॥ 35 ॥

unmattavesascaksusyodurvasah smarasasanah ।
drdhayudhah skandaguruh paramesthi parayanah ॥ 36 ॥

anadimadhyanidhano giriso giribandhavah ।
kuberabandhuh srikantho lokavarnottamottamah ॥ 37 ॥

samanyadevah kodandi nilakanthah parasvadhi ।
visalakso mrgavyadhah suresah suryatapanah ॥ 38 ॥

dharmakarmaksamah ksetram bhagavan bhaganetrabhit ।
ugrah pasupatistarksyapriyabhaktah priyamvadah ॥ 39 ॥

data dayakaro daksah kapardi kamasasanah ।
smasananilayah suksmah smasanastho mahesvarah ॥ 40 ॥

lokakarta bhutapatirmahakarta mahausadhi ।
uttaro gopatirgopta jnanagamyah puratanah ॥ 41 ॥

nitih sunitih suddhatma somasomaratah sukhi ।
somapo’mrtapah somo mahanitirmahamatih ॥ 42 ॥

ajatasatruralokah sambhavyo havyavahanah ।
lokakaro vedakarah sutrakarah sanatanah ॥ 43 ॥

maharsih kapilacaryo visvadiptistrilocanah ।
pinakapanibhudevah svastidah svastikrtsada ॥ 44 ॥

tridhama saubhagah sarvah sarvajnah sarvagocarah ।
brahmadhrgvisvasrksvargah karnikarah priyah kavih ॥ 45 ॥

sakho visakho gosakhah sivonaikah kratuh samah ।
gangaplavodako bhavah sakalasthapatisthirah ॥ 46 ॥

vijitatma vidheyatma bhutavahanasarathih ।
sagano ganakaryasca sukirtischinnasamsayah ॥ 47 ॥

kamadevah kamapalo bhasmoddhulitavigrah ।
bhasmapriyo bhasmasayi kami kantah krtagamah ॥ 48 ॥

samayukto nivrttatma dharmayuktah sadasivah ।
caturmukhascaturbahurduravaso durasadah ॥ 49 ॥

durgamo durlabho durgah sarvayudhavisaradah ।
adhyatmayoganilayah sutantustantuvardhanah ॥ 50 ॥

subhango lokasarango jagadiso’mrtasanah ।
bhasmasuddhikaro merurojasvi suddhavigrahah ॥ 51 ॥

hiranyaretastaranirmaricirmahimalayah ।
mahahrado mahagarbhah siddhavrndaravanditah ॥ 52 ॥

vyaghracarmadharo vyali mahabhuto mahanidhih ।
amrtango’mrtavapuh pancayajnah prabhanjanah ॥ 53 ॥

pancavimsatitattvajnah parijatah paravarah ।
sulabhah suvratah suro vanmayaikanidhirnidhih ॥ 54 ॥

varnasramagururvarni satrujicchatrutapanah ।
asramah ksapanah ksamo jnanavanacalacalah ॥ 55 ॥

pramanabhuto durjneyah suparno vayuvahanah ।
dhanurdharo dhanurvedo gunarasirgunakarah ॥ 56 ॥

anantadrstiranando dando damayita damah ।
abhivadyo mahacaryo visvakarma visaradah ॥ 57 ॥

vitarago vinitatma tapasvi bhutabhavanah ।
unmattavesah pracchanno jitakamo jitapriyah ॥ 58 ॥

kalyanaprakrtih kalpah sarvalokaprajapatih ।
tapasvi tarako dhiman pradhanaprabhuravyayah ॥ 59 ॥

lokapalo’ntarhitatma kalyadih kamaleksanah ।
vedasastrarthatattvajno niyamo niyamasrayah ॥ 60 ॥

candrah suryah sanih keturviramo vidrumacchavih ।
bhaktigamyah param brahma mrgabanarpano’naghah ॥ 61 ॥

adrirajalayah kantah paramatma jagadguruh ।
sarvakarmacalastvasta mangalyo mangalavrtah ॥ 62 ॥

mahatapa dirghatapah sthavisthah sthaviro dhruvah ।
ahah samvatsaro vyaptih pramanam paramam tapah ॥ 63 ॥

samvatsarakaro mantrah pratyayah sarvadarsanah ।
ajah sarvesvarah snigdho mahareta mahabalah ॥ 64 ॥

yogi yogyo maharetah siddhah sarvadiragnidah ।
vasurvasumanah satyah sarvapapaharo harah ॥ 65 ॥

amrtah sasvatah santo banahastah pratapavan ।
kamandaludharo dhanvi vedango vedavinmunih ॥ 66 ॥

bhrajisnurbhojanam bhokta lokaneta duradharah ।
atindriyo mahamayah sarvavasascatuspathah ॥ 67 ॥

kalayogi mahanado mahotsaho mahabalah ।
mahabuddhirmahaviryo bhutacari purandarah ॥ 68 ॥

nisacarah pretacari mahasaktirmahadyutih ।
anirdesyavapuh srimansarvaharyamito gatih ॥ 69 ॥

bahusruto bahumayo niyatatma bhavodbhavah ।
ojastejo dyutikaro nartakah sarvakamakah ॥ 70 ॥

nrtyapriyo nrtyanrtyah prakasatma pratapanah ।
buddhah spastaksaro mantrah sanmanah sarasamplavah ॥ 71 ॥

yugadikrdyugavarto gambhiro vrsavahanah ।
isto visistah sistestah sarabhah sarabho dhanuh ॥ 72 ॥

apamnidhiradhisthanam vijayo jayakalavit ।
pratisthitah pramanajno hiranyakavaco harih ॥ 73 ॥

virocanah suragano vidyeso vibudhasrayah ।
balarupo balonmathi vivarto gahano guruh ॥ 74 ॥

karanam karanam karta sarvabandhavimocanah ।
vidvattamo vitabhayo visvabharta nisakarah ॥ 75 ॥

vyavasayo vyavasthanah sthanado jagadadijah ।
dundubho lalito visvo bhavatmatmanisamsthitah ॥ 76 ॥

viresvaro virabhadro viraha virabhrdvirat ।
viracudamanirvetta tivranado nadidharah ॥ 77 ॥

ajnadharastrisuli ca sipivistah sivalayah ।
valakhilyo mahacapastigmamsurnidhiravyayah ॥ 78 ॥

abhiramah susaranah subrahmanyah sudhapatih ।
maghavankausiko goman visramah sarvasasanah ॥ 79 ॥

lalatakso visvadehah sarah samsaracakrabhrt ।
amoghadandi madhyastho hiranyo brahmavarcasi ॥ 80 ॥

paramarthah paramayah sambaro vyaghrako’nalah ।
rucirvararucirvandyo vacaspatiraharpatih ॥ 81 ॥

ravirvirocanah skandhah sasta vaivasvato janah ।
yuktirunnatakirtisca santaragah parajayah ॥ 82 ॥

kailasapatikamarih savita ravilocanah ।
vidvattamo vitabhayo visvaharta’nivaritah ॥ 83 ॥

nityo niyatakalyanah punyasravanakirtanah ।
durasrava visvasaho dhyeyo duhsvapnanasanah ॥ 84 ॥

uttarako duskrtiha durdharso duhsaho’bhayah ।
anadirbhurbhuvo laksmih kirititridasadhipah ॥ 85 ॥

visvagopta visvabharta sudhiro rucirangadah ।
janano janajanmadih pritimannitimannayah ॥ 86 ॥

visistah kasyapo bhanurbhimo bhimaparakramah ।
pranavah saptadhacaro mahakayo mahadhanuh ॥ 87 ॥

janmadhipo mahadevah sakalagamaparagah ।
tattvatattvavivekatma vibhusnurbhutibhusanah ॥ 88 ॥

rsirbrahmanavijjisnurjanmamrtyujaratigah ।
yajno yajnapatiryajva yajnanto’moghavikramah ॥ 89 ॥

mahendro durbharah seni yajnango yajnavahanah ।
pancabrahmasamutpattirvisveso vimalodayah ॥ 90 ॥

atmayoniranadyanto sadvimsatsaptalokadhrk ।
gayatrivallabhah pramsurvisvavasah prabhakarah ॥ 91 ॥

sisurgiriratah samrat susenah surasatruha ।
amogho’ristamathano mukundo vigatajvarah ॥ 92 ॥

svayamjyotiranujyotiratmajyotiracancalah ।
pingalah kapilasmasruh sastranetrastrayitanuh ॥ 93 ॥

jnanaskandho mahajnani nirutpattirupaplavah ।
bhago vivasvanadityo yogacaryo brhaspatih ॥ 94 ॥

udarakirtirudyogi sadyogisadasanmayah ।
naksatramali rakesah sadhisthanah sadasrayah ॥ 95 ॥

pavitrapanih paparirmanipuro manogatih ।
hrtpundarikamasinah suklah santo vrsakapih ॥ 96 ॥

visnurgrahapatih krsnah samartho’narthanasanah ।
adharmasatruraksayyah puruhutah purustutah ॥ 97 ॥

brahmagarbho brhadgarbho dharmadhenurdhanagamah ।
jagaddhitaisisugatah kumarah kusalagamah ॥ 98 ॥

hiranyavarno jyotismannanabhutadharo dhvanih ।
arogo niyamadhyakso visvamitro dvijottamah ॥ 99 ॥

brhajyotih sudhama ca mahajyotiranuttamah ।
matamaho matarisva nabhasvannagaharadhrk ॥ 100 ॥

pulastyah pulaho’gastyo jatukarnyah parasarah ।
niravaranadharmajno virinco vistarasravah ॥ 101 ॥

atmabhuraniruddho’tri jnanamurtirmahayasah ।
lokacudamanirvirascandasatyaparakramah ॥ 102 ॥

vyalakalpo mahakalpo mahavrksah kaladharah ।
alamkarisnustvacalo rocisnurvikramottamah ॥ 103 ॥

asusabdapatirvegi plavanah sikhisarathih ।
asamsrsto’tithih sakrah pramathi papanasanah ॥ 104 ॥

vasusravah kavyavahah pratapto visvabhojanah ।
jaryo jaradhisamano lohitasca tanunapat ॥ 105 ॥

prsadasvo nabhoyonih supratikastamisraha ।
nidaghastapano meghah paksah parapuranjayah ॥ 106 ॥

mukhanilah sunispannah surabhih sisiratmakah ।
vasanto madhavo grismo nabhasyo bijavahanah ॥ 107 ॥

angiramuniratreyo vimalo visvavahanah ।
pavanah purujicchakrastrividyo naravahanah ॥ 108 ॥

mano buddhirahamkarah ksetrajnah ksetrapalakah ।
tejonidhirjnananidhirvipako vighnakarakah ॥ 109 ॥

adharo’nuttarojneyo jyestho nihsreyasalayah ।
sailo nagastanurdoho danavarirarindamah ॥ 110 ॥

carudhirjanakascaru visalyo lokasalyakrt ।
caturvedascaturbhavascaturascaturapriyah ॥ 111 ॥

amnayo’tha samamnayastirthadevasivalayah ।
bahurupo maharupah sarvarupascaracarah ॥ 112 ॥

nyayanirvahako nyayo nyayagamyo niranjanah ।
sahasramurdha devendrah sarvasastraprabhanjanah ॥ 113 ॥

mundo virupo vikrto dandi danto gunottamah ।
pingalakso’tha haryakso nilagrivo niramayah ॥ 114 ॥

sahasrabahuh sarvesah saranyah sarvalokabhrt ।
padmasanah paramjyotih paravaraphalapradah ॥ 115 ॥

padmagarbho mahagarbho visvagarbho vicaksanah ।
paravarajno bijesah sumukhah sumahasvanah ॥ 116 ॥

devasuragururdevo devasuranamaskrtah ।
devasuramahamatro devasuramahasrayah ॥ 117 ॥

devadidevo devarsirdevasuravarapradah ।
devasuresvaro divyo devasuramahesvarah ॥ 118 ॥

sarvadevamayo’cintyo devatatmatmasambhavah ।
idyo’nisah suravyaghro devasimho divakarah ॥ 119 ॥

vibudhagravarasresthah sarvadevottamottamah ।
sivajnanaratah sriman sikhisriparvatapriyah ॥ 120 ॥

jayastambho visistambho narasimhanipatanah ।
brahmacari lokacari dharmacari dhanadhipah ॥ 121 ॥

nandi nandisvaro nagno nagnavratadharah sucih ।
lingadhyaksah suradhyakso yugadhyakso yugavahah ॥ 122 ॥

svavasah savasah svargah svarah svaramayah svanah ।
bijadhyakso bijakarta dhanakrddharmavardhanah ॥ 123 ॥

dambho’dambho mahadambhah sarvabhutamahesvarah ।
smasananilayastisyah seturapratimakrtih ॥ 124 ॥

lokottarasphutalokastryambako nagabhusanah ।
andhakarirmakhadvesi visnukandharapatanah ॥ 125 ॥

vitadoso’ksayaguno daksarih pusadantahrt ।
dhurjatih khandaparasuh sakalo niskalo’naghah ॥ 126 ॥

adharah sakaladharah pandurabho mrdo natah ।
purnah purayita punyah sukumarah sulocanah ॥ 127 ॥

samageyah priyakarah punyakirtiranamayah ।
manojavastirthakaro jatilo jivitesvarah ॥ 128 ॥

jivitantakaro nityo vasureta vasupriyah ।
sadgatih satkrtih saktah kalakanthah kaladharah ॥ 129 ॥

mani manyo mahakalah sadbhutih satparayanah ।
candrasanjivanah sasta lokagudho’maradhipah ॥ 130 ॥

lokabandhurlokanathah krtajnah krtibhusanah ।
anapayyaksarah kantah sarvasastrabhrtam varah ॥ 131 ॥

tejomayo dyutidharo lokamayo’graniranuh ।
sucismitah prasannatma durjayo duratikramah ॥ 132 ॥

jyotirmayo nirakaro jagannatho jalesvarah ।
tumbavini mahakayo visokah sokanasanah ॥ 133 ॥

trilokatma trilokesah suddhah suddhirathaksajah ।
avyaktalaksano’vyakto vyaktavyakto visampatih ॥ 134 ॥

varasilo varatulo mano manadhano mayah ।
brahma visnuh prajapalo hamso hamsagatiryamah ॥ 135 ॥

vedha dhata vidhata ca atta harta caturmukhah ।
kailasasikharavasi sarvavasi satam gatih ॥ 136 ॥

hiranyagarbho harinah purusah purvajah pita ।
bhutalayo bhutapatirbhutido bhuvanesvarah ॥ 137 ॥

samyogi yogavidbrahma brahmanyo brahmanapriyah ।
devapriyo devanatho devajno devacintakah ॥ 138 ॥

visamaksah kaladhyakso vrsanko vrsavardhanah ।
nirmado nirahamkaro nirmoho nirupadravah ॥ 139 ॥

darpaha darpito drptah sarvartuparivartakah ।
saptajihvah sahasrarcih snigdhah prakrtidaksinah ॥ 140 ॥

bhutabhavyabhavannathah prabhavo bhrantinasanah ।
artho’nartho mahakosah parakaryaikapanditah ॥ 141 ॥

niskantakah krtanando nirvyajo vyajamardanah ।
sattvavansattvikah satyakirtistambhakrtagamah ॥ 142 ॥

akampito gunagrahi naikatma naikakarmakrt ।
supritah sumukhah suksmah sukaro daksino’nalah ॥ 143 ॥

skandhah skandhadharo dhuryah prakatah pritivardhanah ।
aparajitah sarvasaho vidagdhah sarvavahanah ॥ 144 ॥

adhrtah svadhrtah sadhyah purtamurtiryasodharah ।
varahasrngadhrgvayurbalavanekanayakah ॥ 145 ॥

srutiprakasah srutimanekabandhuranekadhrk ।
srivallabhasivarambhah santabhadrah samanjasah ॥ 146 ॥

bhusayo bhutikrdbhutirbhusano bhutavahanah ।
akayo bhaktakayasthah kalajnani kalavapuh ॥ 147 ॥

satyavratamahatyagi nisthasantiparayanah ।
pararthavrttirvarado viviktah srutisagarah ॥ 148 ॥

anirvinno gunagrahi kalankankah kalankaha ।
svabhavarudro madhyasthah satrughno madhyanasakah ॥ 149 ॥

sikhandi kavaci suli candi mundi ca kundali ।
mekhali kavaci khadgi mayi samsarasarathih ॥ 150 ॥

amrtyuh sarvadrk simhastejorasirmahamanih ।
asamkhyeyo’prameyatma viryavankaryakovidah ॥ 151 ॥

vedyo vedarthavidgopta sarvacaro munisvarah ।
anuttamo duradharso madhurah priyadarsanah ॥ 152 ॥

suresah saranam sarvah sabdabrahmasatam gatih ।
kalabhaksah kalankarih kankanikrtavasukih ॥ 153 ॥

mahesvaso mahibharta niskalanko visrnkhalah ।
dyumanistaranirdhanyah siddhidah siddhisadhanah ॥ 154 ॥

nivrttah samvrtah silpo vyudhorasko mahabhujah ।
ekajyotirniratanko naro narayanapriyah ॥ 155 ॥

nirlepo nisprapancatma nirvyagro vyagranasanah ।
stavyastavapriyah stota vyasamurtiranakulah ॥ 156 ॥

niravadyapadopayo vidyarasiravikramah ।
prasantabuddhiraksudrah ksudraha nityasundarah ॥ 157 ॥

dhairyagryadhuryo dhatrisah sakalyah sarvaripatih ।
paramarthagururdrstirgururasritavatsalah ॥ 158 ॥

raso rasajnah sarvajnah sarvasattvavalambanah ।
suta uvaca –
evam namnam sahasrena tustava vrsabhadhvajam ॥ 159 ॥

snapayamasa ca vibhuh pujayamasa pankajaih ।
pariksartham hareh pujakamalesu mahesvarah ॥ 160 ॥

gopayamasakamalam tadaikam bhuvanesvarah ।
hrtapuspo haristatra kimidam tvabhyacintayan ॥ 161 ॥

jnatva svanetramuddhrtya sarvasattvavalambanam ।
pujayamasa bhavena namna tena jagadgurum ॥ 162 ॥

tatastatra vibhurdrstva tathabhutam haro harim ।
tasmadavatatarasu mandalatpavakasya ca ॥ 163 ॥

kotibhaskarasamkasam jatamukutamanditam ।
jvalamalavrtam divyam tiksnadamstram bhayankaram ॥ 164 ॥

sulatankagadacakrakuntapasadharam haram ।
varadabhayahastam ca dipicarmottariyakam ॥ 165 ॥

itthambhutam tada drstva bhavam bhasmavibhusitam ।
hrsto namascakarasu devadevam janardanah ॥ 166 ॥

dudruvustam parikramya sendra devastrilocanam ।
cacala brahmabhuvanam cakampe ca vasundhara ॥ 167 ॥

dadaha tejastacchambhoh prantam vai satayojanam ।
adhastaccordhvatascaiva hahetyakrta bhutale ॥ 168 ॥

tada praha mahadevah prahasanniva sankarah ।
sampreksya pranayadvisnum krtanjaliputam sthitam ॥ 169 ॥

jnatam mayedamadhuna devakaryam janardana ।
sudarsanakhyam cakram ca dadami tava sobhanam ॥ 170 ॥

yadrupam bhavata drstam sarvalokabhayankaram ।
hitaya tava yatnena tava bhavaya suvrata ॥ 171 ॥

santam ranajire visno devanam duhkhasadhanam ।
santasya castram santam syacchantenastrena kim phalam ॥

172 ॥

santasya samare castram santireva tapasvinam ।
yoddhuh santya balacchedah parasya balavrddhidah ॥ 173 ॥

devairasantairyadrupam madiyam bhavayavyayam ।
kimayudhena karyam vai yoddhum devarisudana ॥ 174 ॥

ksama yudhi na karyam vai yoddhum devarisudana ।
anagate vyatite ca daurbalye svajanotkare ॥ 175 ॥

akalike tvadharme ca anarthevarisudana ।
evamuktva dadau cakram suryayutasamaprabham ॥ 176 ॥

netram ca neta jagatam prabhurvai padmasannibham ।
tadaprabhrti tam prahuh padmaksamiti suvratam ॥ 177 ॥

dattvainam nayanam cakram visnave nilalohitah ।
pasparsa ca karabhyam vai susubhabhyamuvaca ha ॥ 178 ॥

varadoham varasrestha varanvaraya cepsitan ।
bhaktya vasikrto nunam tvayaham purusottama ॥ 179 ॥

ityukto devadevena devadevam pranamya tam ।
tvayi bhaktirmahadeva prasida varamuttamam ॥ 180 ॥

nanyamicchami bhaktanamartayo nasti yatprabho ।
tacchrutva vacanam tasya dayavan sutaram bhavah ॥ 181 ॥

pasparsa ca dadau tasmai sraddham sitamsubhusanah ।
praha caivam mahadevah paramatmanamacyutam ॥ 182 ॥

mayi bhaktasca vandyasca pujyascaiva surasuraih ।
bhavisyati na samdeho matprasadatsurottama ॥ 183 ॥

yada sati daksaputri vinindyeva sulocana ।
mataram pitaram daksam bhavisyati suresvari ॥ 184 ॥

divya haimavati visno tada tvamapi suvrata ।
bhaginim tava kalyanim devim haimavatimumam ॥ 185 ॥

niyogadbrahmanah sadhvim pradasyasi mamaiva tam ।
matsambandhi ca lokanam madhye pujyo bhavisyasi ॥ 186 ॥

mam divyena ca bhavena tada prabhrti sankaram ।
draksyase ca prasannena mitrabhutamivatmana ॥ 187 ॥

ityuktvantardadhe rudro bhagavannilalohitah ।
janardanopi bhagavandevanamapi sannidhau ॥ 188 ॥

ayacata mahadevam brahmanam munibhih samam ।
maya proktam stavam divyam padmayone susobhanam ॥ 189 ॥

yah pathecchrnuyadvapi sravayedva dvijottaman ।
pratinamni hiranyasya dattasya phalamapnuyat ॥ 190 ॥

asvamedhasahasrena phalam bhavati tasya vai ।
ghrtadyaih snapayedrudram sthalya vai kalasaih subhaih ॥ 191 ॥

namnam sahasrenanena sraddhaya sivamisvaram ।
sopi yajnasahasrasya phalam labdhva suresvaraih ॥ 192 ॥

pujyo bhavati rudrasya pritirbhavati tasya vai ।
tathastviti tatha praha padmayonerjanardanam ॥ 193 ॥

jagmatuh pranipatyainam devadevam jagadgurum ।
tasmannamnam sahasrena pujayedanagho dvijah ॥ 194 ॥

japinnamnam sahasram ca sa yati paramam gatim ॥ 195 ॥

॥ iti srilingamahapurane purvabhage sahasranamabhih
pujanadvisnucakralabho namastanavatitamodhyayah ॥

Also Read:

1000 Names of Shiva from Lingapurana Lyrics Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shiva from Lingapurana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top