Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Annapurna | Sahasranama Stotram Lyrics in English

Shri Annapurna Sahasranama Stotram Lyrics in English:

॥ sriannapurnasahasranamastotram ॥
srirudrayamale

kailasasikharasinam devadevam mahesvaram ।
pranamya dandavadbhumau parvati pariprcchati ॥ 1 ॥

sriparvatyuvaca ।
annapurna mahadevi trailokye jivadharini ।
namnam sahasram tasyastu kathayasva mahaprabho ॥ 2 ॥

srisiva uvaca ।
srnu devi vararohe jagatkarani kaulini ।
aradhaniya sarvesam sarvesam pariprcchasi ॥ 3 ॥

sahasrairnamabhirdivyaistrailokyapranipujitaih ।
annadayasstavam divyam yatsurairapi vanchitam ॥ 4 ॥

kathayami tava snehatsavadhana’vadharaya ।
gopaniyam prayatnena stavarajamidam subham ॥ 5 ॥

na prakasyam tvaya bhadre durjanebhyo nisesatah ।
na deyam parasisyebhyo bhaktihinaya parvati ॥ 6 ॥

deyam sisyaya santaya gurudevarataya ca ।
annapurnastavam deyam kaulikaya kulesvari ॥ 7 ॥

Om asya srimadannapurnasahasranamastotramalamantrasya,
sribhagavan rsih, anustupchandah,
prakataguptaguptatara sampadaya kulottirna nigarbharahasyati
rahasyaparaparatirahasyatipurvacintyaprabhava bhagavati
srimadannapurnadevata, halo bijam, svarassaktih, jivo bijam,
buddhissaktih, udano bijam, susumna nadi, sarasvati saktih,
dharmarthakamamoksarthe pathe viniyogah ॥

dhyanam ।
arkonmuktasasaṅkakotivadanamapinatuṅgastanim
candrardhaṅkitamastakam madhumadamalolanetratrayim ।
bibhranamanisam varam japapatim sulam kapalam karaih
adyam yauvanagarvitam lipitanum vagisvarimasraye ॥

atha annapurnasahasranamastotram ।

॥ Om annapurnayai namah ॥

annapurna annadatri annarasikrtalaya ।
annada annarupa ca annadanaratotsava ॥ 1 ॥

ananta ca anantaksi anantagunasalini ।
acyuta acyutaprana acyutanandakarini ॥ 2 ॥

avyakta’nantamahima anantasya kulesvari ।
abdhistha abdhisayana abdhija abdhinandini ॥ 3 ॥

abjastha abjanilaya abjaja abjabhusana ।
abjabha abjahasta ca abjapatrasubheksana ॥ 4 ॥

abjanana anantatma agristha agnirupini ।
agnijaya agnimukhi agnikundakrtalaya ॥ 5 ॥

akara agnimata ca ajaya’ditinandini ।
adya adityasaṅkasa atmajna atmagocara ॥ 6 ॥

atmasuratmadayita adhara atmarupini ।
asa akasapadmastha avakasasvarupini ॥ 7 ॥

asapuri agadha ca animadisusevita ।
ambika abala amba anadya ca ayonija ॥ 8 ॥

anisa isika isa isani isvarapriya ।
isvari isvaraprana isvaranandadayini ॥ 9 ॥

indrani indradayita indrasurindrapalini ।
indira indrabhagini indriya indubhusana ॥ 10 ॥

indumata indumukhi indriyanam vasaṅkari ।
uma umapateh prana odyanapithavasini ॥ 11 ॥

uttarajna uttarakhya ukara uttaratmika ।
rmata rbhava rstha ṝlṝkarasvarupini ॥ 12 ॥

rkara ca lrkara ca lṝtakapritidayini ।
eka ca ekavira ca ekaraikararupini ॥ 13 ॥

okari ogharupa ca oghatrayasupujita ।
oghastha oghasambhuta oghadhatri ca oghasuh ॥ 14 ॥

sodasasvarasambhuta sodasasvararupini ।
varnatma varnanilaya sulini varnamalini ॥ 15 ॥

kalaratrirmaharatrirmoharatrih sulocana ।
kali kapalini krtya kalika simhagamini ॥ 16 ॥

katyayani kaladhara kaladaityanikrntani ।
kamini kamavandya ca kamaniya vinodini ॥ 17 ॥

kamasuh kamavanita kamadhuk kamalavati ।
kamadatri karali ca kamakelivinodini ॥ 18 ॥

kamana kamada kamya kamala kamalarcita ।
kasmiraliptavaksoja kasmiradravacarcita ॥ 19 ॥

kanaka kanakaprana kanakacalavasini ।
kanakabha kananastha kamakhya kanakaprada ॥ 20 ॥

kamapithasthita nitya kamadhamanivasini ।
kambukanthi karalaksi kisori ca kalapini ॥ 21 ॥

kala kastha nimesa ca kalastha kalarupini ।
kalajna kalamata ca kaladhatri kalavati ॥ 22 ॥

kalada kalaha kulya kurukulla kulaṅgana ।
kirtida kirtiha kirtih kirtistha kirtivardhani ॥ 23 ॥

kirtijna kirtitapada krttika kesavapriya ।
kesiha kelikari ca kesavanandakarini ॥ 24 ॥

kumudabha kumari ca karmada kamaleksana ।
kaumudi kumudananda kaulini ca kumudvati ॥ 25 ॥

kodandadharini krodha kutastha kotarasraya ।
kalakanthi karalaṅgi kalaṅgi kalabhusana ॥ 26 ॥

kaṅkali kamadama ca kaṅkalakrtabhusana ।
kapalakartrikakara karavirasvarupini ॥ 27 ॥

kapardini komalaṅgi krpasindhuh krpamayi ।
kusavati kundasamstha kauberi kausiki tatha ॥ 28 ॥

kasyapi kadrutanaya kalikalmasanasini ।
kanjastha kanjavadana kanjakinjalkacarcita ॥ 29 ॥

kanjabha kanjamadhyastha kanjanetra kacodbhava ।
kamarupa ca hrimkari kasyapanvayavardhini ॥ 30 ॥

kharva ca khanjanadvandvalocana kharvavahini ।
khadgini khadgahasta ca khecari khadgarupini ॥ 31 ॥

khagastha khagarupa ca khagaga khagasambhava ।
khagadhatri khagananda khagayonisvarupini ॥ 32 ॥

khagesi khetakakara khaganandavivardhini ।
khagamanya khagadhara khagagarvavimocini ॥ 33 ॥

gaṅga godavari gitirgayatri gaganalaya ।
girvanasundari gausca gadha girvanapujita ॥ 34 ॥

girvanacarcitapada gandhari gomati tatha ।
garvini garvahantri ca garbhastha garbhadharini ॥ 35 ॥

garbhada garbhahantri ca gandharvakulapujita ।
gaya gauri ca girija giristha girisambhava ॥ 36 ॥

girigahvaramadhyastha kunjaresvaragamini ।
kiritini ca gadini gunjaharavibhusana ॥ 37 ॥

ganapa ganaka ganya ganakanandakarini ।
ganapujya ca girvani ganapananandakarini ॥ 38 ॥

gurumata gururata gurubhaktiparayana ।
gotra gauh krsnabhagini krsnasuh krsnanandini ॥ 39 ॥

govardhani gotradhara govardhanakrtalaya ।
govardhanadhara goda gauraṅgi gautamatmaja ॥ 40 ॥

gharghara ghorarupa ca ghora ghargharanadini ।
syama ghanarava’ghora ghana ghorartinasini ॥ 41 ॥

ghanastha ca ghanananda daridryaghananasini ।
cittajna cintitapada cittastha cittarupini ॥ 42 ॥

cakrini carucampabha carucampakamalini ।
candrika candrakantisca capini candrasekhara ॥ 43 ॥

candika candadaityaghni candrasekharavallabha ।
candalini ca camunda candamundavadhodyata ॥ 44 ॥

caitanyabhairavi canda caitanyaghanagehini ।
citsvarupa cidadhara candavega cidalaya ॥ 45 ॥

candramandalamadhyastha candrakotisusitala ।
capala candrabhagini candrakotinibhanana ॥ 46 ॥

cintamanigunadhara cintamanivibhusana ।
bhaktacintamanilata cintamanikrtalaya ॥ 47 ॥

carucandanaliptaṅgi catura ca caturmukhi ।
caitanyada cidananda carucamaravijita ॥ 48 ॥

chatrada chatradhari ca chalacchadmavinasini ।
chatraha chatrarupa ca chatracchayakrtalaya ॥ 49 ॥

jagajjiva jagaddhatri jagadanandakarini ।
yajnapriya yajnarata japayajnaparayana ॥ 50 ॥

janani janaki yajva yajnaha yajnanandini ।
yajnada yajnaphalada yajnasthanakrtalaya ॥ 51 ॥

yajnabhoktri yajnarupa yajnavighnavinasini ।
japakusumasaṅkasa japakusumasobhita ॥ 52 ॥

jalandhari jaya jaitri jimutacayabhasini ।
jayada jayarupa ca jayastha jayakarini ॥ 53 ॥

jagadisapriya jiva jalastha jalajeksana ।
jalarupa jahnukanya yamuna jalajodari ॥ 54 ॥

jalajasya jahnavi ca jalajabha jalodari ।
yaduvamsodbhava jiva yadavanandakarini ॥ 55 ॥

yasoda yasasam rasiryasodanandakarini ।
jvalini jvalini jvala jvalatpavakasannibha ॥ 56 ॥

jvalamukhi jaganmata yamalarjunabhanjani ।
janmada janmaha janya janmabhurjanakatmaja ॥ 57 ॥

janananda jambavati jambudvipakrtalaya ।
jambunadasamanabha jambunadavibhusana ॥ 58 ॥

jambhaha jatida jatirjnanada jnanagocara ।
jnanarupa’jnanaha ca jnanavijnanasalini ॥ 59 ॥

jinajaitri jinadhara jinamata jinesvari ।
jitendriya janadhara ajinambaradharini ॥ 60 ॥

sambhukotiduradharsa visnukotivimardini ।
samudrakotigambhira vayukotimahabala ॥ 61 ॥

suryakotipratikasa yamakotidurapaha ।
kamadhukkotiphalada sakrakotisurajyada ॥ 62 ॥

kandarpakotilavanya padmakotinibhanana ।
prthvikotijanadhara agnikotibhayaṅkari ॥ 63 ॥

anima mahima praptirgarima laghima tatha ।
prakamyada vasakari isika siddhida tatha ॥ 64 ॥

mahimadigunopeta animadyastasiddhida ।
javanadhni janadhina jamini ca jarapaha ॥ 65 ॥

tarini tarika tara totala tulasipriya ।
tantrini tantrarupa ca tantrajna tantradharini ॥ 66 ॥

tarahara ca tulaja dakinitantragocara ।
tripura tridasa tristha tripurasuraghatini ॥ 67 ॥

triguna ca trikonastha trimatra tritanusthita ।
traividya ca trayi trighni turiya tripuresvari ॥ 68 ॥

trikodarastha trividha trailokya tripuratmika ।
tridhamni tridasaradhya tryaksa tripuravasini ॥ 69 ॥

trivarni tripadi tara trimurtijanani tvara ।
tridiva tridivesa”dirdevi trailokyadharini ॥ 70 ॥

trimurtisca trijanani tribhustripurasundari ।
tapasvini taponistha taruni tararupini ॥ 71 ॥

tamasi tapasi caiva tapaghni ca tamopaha ।
tarunarkapratikasa taptakancanasannibha ॥ 72 ॥

unmadini tanturupa trailokyavyapinisvari ।
tarkiki tarkiki vidya tapatrayavinasini ॥ 73 ॥

tripuskara trikalajna trisandhya ca trilocana ।
trivarga ca trivargastha tapasassiddhidayini ॥ 74 ॥

adhoksaja ayodhya ca aparna ca avantika ।
karika tirtharupa ca tira tirthakari tatha ॥ 75 ॥

daridryaduhkhadalini adina dinavatsala ।
dinanathapriya dirgha dayapurna dayatmika ॥ 76 ॥

devadanavasampujya devanam priyakarini ।
daksaputri daksamata daksayajnavinasini ॥ 77 ॥

devasurdaksina daksa durga durgatinasini ।
devakigarbhasambhuta durgadaityavinasini ॥ 78 ॥

atta’ttahasini dola dolakarmabhinandini ।
devaki devika devi duritaghni tatittatha ॥ 79 ॥

gandaki gallaki ksipra dvara dvaravati tatha ।
anandodadhimadhyastha katisutrairalaṅkrta ॥ 80 ॥

ghoragnidahadamani duhkhadussvapnanasini ।
srimayi srimati srestha srikari srivibhavini ॥ 81 ॥

srida srisa srinivasa srimati srirmatirgatih ।
dhanada damini danta dhamado dhanasalini ॥ 82 ॥

dadimipuspasaṅkasa dhanagara dhananjaya ।
dhumrabha dhumradaittraghni dhavala dhavalapriya ॥ 83 ॥

dhumravaktra dhumranetra dhumrakesi ca dhusara ।
dharani dharini dhairya dhara dhatri ca dhairyada ॥ 84 ॥

damini dharmini dhusca daya dogdhri durasada ।
narayani narasimhi nrsimhahrdayalaya ॥ 85 ॥

nagini nagakanya ca nagasurnaganayika ।
nanaratnavicitraṅgi nanabharanamandita ॥ 86 ॥

durgastha durgarupa ca duhkhaduskrtanasini ।
hiṅkari caiva sriṅkari huṅkari klesanasini ॥ 87 ॥

nagatmaja nagari ca navina nutanapriya ।
nirajasya niradabha navalavanyasundari ॥ 88 ॥

nitijna nitida nitirnimanabhirnagesvari ।
nistha nitya nirataṅka nagayajnopavitini ॥ 89 ॥

nidhida nidhirupaca nirguna naravahini ।
naramamsarata nari naramundavibhusana ॥ 90 ॥

niradhara nirvikara nutirnirvanasundari ।
narasrkpanamatta ca nirvaira nagagamini ॥ 91 ॥

parama pramita prajna parvati parvatatmaja ।
parvapriya parvarata parvapavanapavani ॥ 92 ॥

paratparatara purva pascima papanasini ।
pasunam patipatni ca patibhaktiparayana ॥ 93 ॥

paresi paraga para paranjyotisvarupini ।
nisthura krurahrdaya parasiddhih paragatih ॥ 94 ॥

pasughni pasurupa ca pasuha pasuvahini ।
pita mata ca yantri ca pasupasavinasini ॥ 95 ॥

padmini padmahasta ca padmakinjalkavasini ।
padmavaktra ca padmaksi padmastha padmasambhava ॥ 96 ॥

padmasya pancami purna purnapithanivasini ।
padmaragapratikasa pancali pancamapriya ॥ 97 ॥

parabrahmasvarupa ca parabrahmanivasini ।
paramanandamudita paracakranivasini ॥ 98 ॥

paresi parama prthvi pinatuṅgapayodhara ।
parapara paravidya paramanandadayini ॥ 99 ॥

pujya prajnavati pustih pinakiparikirtita ।
pranaghni pranarupa ca pranada ca priyamvada ॥ 100 ॥

phanibhusa phanavesi phakarakanthamalini ।
phaniradvrtasarvaṅgi phalabhaganivasini ॥ 101 ॥

balabhadrasya bhagini bala balapradayini ।
phalgurupa pralambadhni phalgutsava vinodini ॥ 102 ॥

bhavani bhavapatni ca bhavabhitihara bhava ।
bhavesvari bhavaradhya bhavesi bhavanayika ॥ 103 ॥

bhavamata bhavagamya bhavakantakanasini ।
bhavapriya bhavananda bhavya ca bhavamocani ॥ 104 ॥

bhavaniya bhagavati bhavabharavinasini ।
bhutadhatri ca bhutesi bhutastha bhutarupini ॥ 105 ॥

bhutamata ca bhutaghni bhutapancakavasini ।
bhogopacarakusala bhissadhatri ca bhucari ॥ 106 ॥

bhitighni bhaktigamya ca bhaktanamartinasini ।
bhaktanukampini bhima bhagini bhaganayika ॥ 107 ॥

bhagavidya bhagaklinna bhagayonirbhagaprada ।
bhagesi bhagarupa ca bhagaguhya bhagapaha ॥ 108 ॥

bhagodari bhagananda bhagadya bhagamalini ।
bhogaprada bhogavasa bhogamula ca bhogini ॥ 109 ॥

bherunda bhedini bhima bhadrakali bhidojjhita ।
bhairavi bhuvanesani bhuvana bhuvanesvari ॥ 110 ॥

bhimaksi bharati caiva bhairavastakasevita ।
bhasvara bhasvati bhitirbhasvaduttanasayini ॥ 111 ॥

bhagirathi bhogavati bhavaghni bhuvanatmika ।
bhutida bhutirupa ca bhutastha bhutavardhini ॥ 112 ॥

mahesvari mahamaya mahateja mahasuri ।
mahajihva mahalola mahadamstra mahabhuja ॥ 113 ॥

mahamohandhakaraghni mahamoksapradayini ।
mahadaridryasamani mahasatruvimardini ॥ 114 ॥

mahasaktirmahajyotirmahasuravimardini ।
mahakaya mahavirya mahapatakanasini ॥ 115 ॥

maharava mantramayi manipuranivasini ।
manasi manada manya manascaksuragocara ॥ 116 ॥

mahendri madhura maya mahisasuramardini ।
mahakundalini saktirmahavibhavavardhini ॥ 117 ॥

manasi madhavi medha matida matidharini ।
menakagarbhasambhuta menakabhagini matih ॥ 118 ॥

mahodari muktakesi muktikamyarthasiddhida ।
mahesi mahisarudha madhudaityavimardini ॥ 119 ॥

mahavrata mahamurdha mahabhayavinasini ।
mataṅgi mattamataṅgi mataṅgakulamandita ॥ 120 ॥

mahaghora mananiya mattamataṅgagamini ।
muktaharalatopeta madadhurnitalocana ॥ 121 ॥

mahaparadharasighri mahacorabhayapaha ।
mahacintyasvarupa ca manimantramahausadhi ॥ 122 ॥

manimandapamadhyastha manimalavirajita ।
mantratmika mantragamya mantramata sumantrini ॥ 123 ॥

merumandiramadhyastha makarakrtikundala ।
manthara ca mahasuksma mahaduti mahesvari ॥ 124 ॥

malini manavi madhvi madarupa madotkata ।
madira madhura caiva modini ca mahoddhata ॥ 125 ॥

maṅgalaṅgi madhumayi madhupanaparayana ।
manorama ramamata rajarajesvari rama ॥ 126 ॥

rajamanya rajapujya raktotpalavibhusana ।
rajivalocana rama radhika ramavallabha ॥ 127 ॥

sakini dakini caiva lavanyambudhivicika ।
rudrani rudrarupa ca raudra rudrartinasini ॥ 128 ॥

raktapriya raktavastra raktaksi raktalocana ।
raktakesi raktadamstra raktacandanacarcita ॥ 129 ॥

raktaṅgi raktabhusa ca raktabijanipatini ।
ragadidosarahita ratija ratidayini ॥ 130 ॥

visvesvari visalaksi vindhyapithanivasini ।
visvabhurviravidya ca virasurviranandini ॥ 131 ॥

viresvari visalaksi visnumaya vimohini ।
vidyavati visnurupa visalanayanojjvala ॥ 132 ॥

visnumata ca visvatma visnujayasvarupini ।
varahi varada vandya vikhyata vilasalkaca ॥ 133 ॥

brahmesi brahmada brahmi brahmani brahmarupini ।
dvaraka visvavandya ca visvapasavimocani ।
visvasakarini visva visvasaktirvicaksana ॥ 134 ॥

banacapadhara vira bindustha bindumalini ।
satcakrabhedini sodha sodasaranivasini ॥ 135 ॥

sitikanthapriya santa sakini vatarupini ।
sasvati sambhuvanita sambhavi sivarupini ॥ 136 ॥

sivamata ca sivada siva sivahrdasana ।
suklambara sitala ca sila silapradayini ॥ 137 ॥

sisupriya vaidyavidya salagramasila sucih ।
haripriya haramurtirharinetrakrtalaya ॥ 138 ॥

harivaktrodbhava hala harivaksahsthalasthita ।
ksemaṅkari ksitih ksetra ksudhitasya prapurani ॥ 139 ॥

vaisya ca ksatriya sudri ksatriyanam kulesvari ।
harapatni hararadhya harasurhararupini ॥ 140 ॥

sarvanandamayi siddhissarvaraksasvarupini ।
sarvadustaprasamani sarvepsitaphalaprada ॥ 141 ॥

sarvasiddhesvararadhya sarvamaṅgalamaṅgala ।

phalasrutih ।
punyam sahasranamedam tava pritya prakasitam ॥ 142 ॥

gopaniyam prayatnena pathaniyam prayatnatah ।
natah parataram punyam natah parataram tapah ॥ 143 ॥

natah parataram stotram natah paratara gatih ।
stotram namasahasrakhyam mama vaktradvinirgatam ॥ 144 ॥

yah pathetparaya bhaktya srnuyadva samahitah ।
moksarthi labhate moksam svargarthi svargamapnuyat ॥ 145 ॥

kamarthi labhate kamam dhanarthi labhate dhanam ।
vidyarthi labhate vidyam yaso’rthi labhate yasah ॥ 146 ॥

kanyarthi labhate kanyam sutarthi labhate sutan ।
murkho’pi labhate sastram coro’pi labhate gatim ॥ 147 ॥

gurvini janayetputram kanyam vindati satpatim ।
samkrantyam ca caturdasyamastamyam ca visesatah ॥ 148 ॥

paurnamasyamamavasyam navamyam bhaumavasare ।
pathedva pathayedvapi pujayedvapi pustakam ॥ 149 ॥

sa muktassarvapapebhyah kamesvarasamo bhavet ।
laksmivan sutavamscaiva vallabhassarvayositam ॥ 150 ॥

tasya vasyam bhavedasu trailokyam sacaracaram ।
vidyanam parago viprah ksatriyo vijayi rane ॥ 151 ॥

vaisyo dhanasamrddhassyacchudrassukhamavapnuyat ।
ksetre ca bahusasyam syadgavasca bahudugdhadah ॥ 152 ॥

nasubham napadastasya na bhayam nrpasatrutah ।
jayate nasubha buddhirlabhate kulapujyatam ॥ 153 ॥

na badhante grahastasya na raksamsi na pannagah ।
na pisaca na dakinyo bhutabhetaladambhakah ॥ 154 ॥

balagrahabhibhutanam balanam santikarakam ।
dvandvanam pratibhede ca maitrikaranamuttamam ॥ 155 ॥

lohapasaidrdhairbaddho bandi vesmani durgame ।
tisthanchrnvanpatanmartyo mucyate natra samsayah ॥ 156 ॥

pasyanti nahi te sokam viyogam cirajivinah ।
srnvati baddhagarbha ca sukham caiva prasuyate ॥ 157 ॥

ekada pathanadeva sarvapapaksayo bhavet ।
nasyanti ca maharoga dasadhavartanena ca ॥ 158 ॥

satadhavartane caiva vacam siddhih prajayate ।
navaratre jitaharo drdhabuddhirjitendriyah ॥ 159 ॥

ambikayatane vidvan sucisman murtisannidhau ।
ekaki ca dasavartam pathandhirasca nirbhayah ॥ 160 ॥

saksattvagavati tasmai prayacchedipsitam phalam ।
siddhapithe girau ramye siddhaksetre suralaye ॥ 161 ॥

pathanatsadhakasyasu siddhirbhavati vanchita ।
dasavartam pathennityam bhumisayi narassucih ॥ 162 ॥

svapne murtimayam devim varadam so’pi pasyati ।
avartanasahasrairye japanti purusottamah ॥ 163 ॥

te siddha siddhida loke sapanugrahanaksamah ।
prayacchantasca sarvasvam sevante tanmahisvarah ॥ 164 ॥

bhurjapatre’stagandhena likhitva tu subhe dine ।
dharayedyantritam sirse pujayitva kumarikam ॥ 165 ॥

brahmanan varanarisca dhupaih kusumacandanaih ।
ksirakhandadibhojyamsca bhojayitva subhaktitah ॥ 166 ॥

badhnanti ye maharaksam balanam ca visesatah ।
rudram drstva yatha devam visnum drstva ca danavah ॥ 167 ॥

pannaga garudam drstva simham drstva yatha gajah ।
manduka bhoginam drstva marjaram musikastatha ॥ 168 ॥

vighnabhutah palayante tasya vaktravilokanat ।
agnicorabhayam tasya kadacinnaiva sambhavet ॥ 169 ॥

patakanvividhanso’pi merumandarasannibhan ।
bhasmitankurute ksipram trnam vahnihutam yatha ॥ 170 ॥

nrpasca vasyatam yanti nrpapujyasca te narah ।
maharnave mahanadyam potasthe ca na bhih kacit ॥ 171 ॥

rane dyute vivade ca vijayam prapnuvanti te ।
sarvatra pujito lokairbahumanapurassaraih ॥ 172 ॥

ratiragavivrddhasca vihvalah kamapiditah ।
yauvanakrantadehastan srayante vamalocanah ॥ 173 ॥

sahasram japate yastu khecari jayate narah ।
sahasradasakam devi yah pathedbhaktimannarah ॥ 174 ॥

sa tasya jagatam dhatri pratyaksa bhavati dhruvam ।
laksam purnam yada devi stotrarajam japetsudhih ॥ 175 ॥

bhavapasavinirmukto mama tulyo na samsayah ।
sarvatirthesu yatpunyam sarvatirthesu yatphalam ॥ 176 ॥

sarvadharmesu yajnesu sarvadanesu yatphalam ।
sarvavedesu proktesu yatphalam parikirtitam ॥ 177 ॥

tatpunyam kotigunitam sakrjjaptva labhennarah ।
dehante paramam sthanam yatsurairapi durlabham ।
sa yasyati na sandehasstavarajasya kirtanat ॥ 178 ॥

॥ iti rudrayamale sriannapurnasahasranamastotram sampurnam ॥

Also Read 1000 Names of Annapurna Devi:

1000 Names of Sri Annapurna | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Annapurna | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top