Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Bala | Sahasranamavali Stotram Lyrics in English

Shri Balasahasranamavali Lyrics in English:

॥ sribalasahasranamastotram 3 ॥
saunaka uvaca –
kailasasikhare ramye nanapuyspopasobhite ।
kalpapadapamadhyasthe gandharvaganasevite ॥ 1 ॥

manimandapamadhyasthe nanaratnopasobhite ।
tam kadacit sukhasinam bhagavantam jagadgurum ॥ 2 ॥

kapalakhatvangadharam candrardhakrtasekharam ।
trisuladamarudharam mahavrsabhavahanam ॥ 3 ॥

jatajutadharam devam vasukikanthabhusanam ।
vibhutibhusanam devam nilakantham trilocanam ॥ 4 ॥

dvipicarmaparidhanam suddhasphatikasannibham ।
sahasradityasankasam girijardhangabhusanam ॥ 5 ॥

pranamya sirasa natham karanam visvarupinam ।
krtanjaliputo bhutva praha tam sikhivahanah ॥ 6 ॥

kartikeya uvaca –
devadeva mahadeva ! srstisthityantakaraka ! ।
tvam gatih sarvadevanam tvam gatih sarvadehinam ॥ 7 ॥

tvam gatih sarvadevanam sarvesam tvam gatirvibho ! ।
tvameva jagadadharastvameva visvakaranam ॥ 8 ॥

tvameva pujyah sarvesam tvadanyo nasti me gatih ।
kim guhyam paramam loke kimekam sarvasiddhidam ॥ 9 ॥

kimekam paramam srstih kim bhaumaisvaryamoksadam ।
vina tirthena tapasa vina vedairvina makhaih ॥ 10 ॥

vina japyena dhyanena katham siddhimavapnuyat ।
kasmadutpadyate srstih kasmimsca vilayo bhavet ॥ 11 ॥

kasmaduttiryate deva ! samsararnavasankatat ।
tadaham srotumicchami kathayasva mahesvara ! ॥ 12 ॥

srimahadeva uvaca –
sadhu sadhu tvaya prsto’smyaham parvatinandana ! ।
asti guhyatamam putra ! kathayisyamyasamsayam ॥ 13 ॥

sattvam rajastamascaiva brahmavisnusivadayah ।
ye canye bahavo bhutah sarve prakrtisambhavah ॥ 14 ॥

saiva devi parasaktirmahatripurasundari ।
saiva samharate visvam jagadetaccaracaram ॥ 15 ॥

adharam sarvabhutanam saiva rogartiharini ।
icchasaktih kriyarupa brahmavisnusivatmika ॥ 16 ॥

tridha saktisvarupena srstisthitivinasini ।
srjati brahmarupena visnurupena raksati ॥ 17 ॥

harate rudrarupena jagadetaccaracaram ।
yasya yonau jagatsarvamadyapi vartate’khilam ॥ 18 ॥

yasyam praliyate cante yasyam ca jayate punah ।
yam samaradhya trailokye sampraptam padamuttamam ।
tasya namasahasram te kathayami srnusva tat ॥ 19 ॥

Om asya sribalasahasranamastotramantrasya, bhagavan daksinamurtirvamadevah rsih,
gayatri chandah, prakataguptaguptatarasampradaya kulakaulottirnanigarbharahasyatirahasya
parapararahasya cintya vartini bala devata ।
am bijam, hrim saktih, klim kilakam, sri balaprityarthe parayane viniyogah ।

dhyanam
adhare tarunarkabimbasadrsam hemaprabham vagbhavam
bijam manmathamindragopasadrsam hrtpankaje samsthitam ।
cakram bhalamayam sasankaruciram bijam tu tartiyakam
ye dhyayanti padatrayam tava sive te yanti suksmam gatim ॥

kalyani kamala kali karali kamarupini ।
kamaksa kamada kamya kamana kamacarini ॥ 22 ॥

kaumari karunamurtih kalikalmasanasini ।
katyayani kaladhara kaumudi kamalapriya ॥ 23 ॥

kirtida buddhida medha nitijna nitivatsala ।
mahesvari mahamaya mahateja mahesvari ॥ 24 ॥

mahamohandhakaraghni mahamoksapradayini ।
mahadaridryarasighni mahasatruvimardini ॥ 26 ॥

mahasaktirmahajyotirmahasuravimardini ।
mahakaya mahabija mahapatakanasini ॥ 27 ॥

mahamakha mantramayi manipuranivasini ।
manasi manada manya manascaksuragocara ॥ 28 ॥

ganamata ca gayatri ganagandharvasevita ।
girija girisa sadhvi girisurgirisambhava ॥ 29 ॥

candesvari candrarupa pracanda candamalini ।
carcika carcitakara candika carurupini ॥ 30 ॥

yajnesvari yajnarupa japayajnaparayana ।
yajnamata yajnagoptri yajnesi yajnasambhava ॥ 31 ॥

yajnasiddhih kriyasiddhiryajnangi yajnaraksaka ।
yajnapriya yajnarupa yajni yajnakrpalaya ॥ 32 ॥

jalandhari jaganmata jataveda jagatpriya ।
jitendriya jitakrodha janani janmadayini ॥ 33 ॥

ganga godavari gauri gautabhi ca satahrada ।
ghurghura vedagarbha ca revika karasambhava ॥ 34 ॥

sindhurmandakini ksipra yamuna ca sarasvati ।
candrabhaga vipasa ca gandaki vindhyavasini ॥ 35 ॥

narmada kahnakaveri vetravatya ca kausiki ।
mahonatanaya caiva ahalya campakavati ॥ 36 ॥

ayodhya mathura maya kasi kanci avantika ।
dvaravati ca tirthesi mahakilvisanasini ॥ 37 ॥

padmini padmamadhyastha padmakinjalkavasini ।
padmavaktra ca padmaksi padmastha padmasambhava ॥ 38 ॥

hrinkari kundali dhatri hrtpadmatha sulocana ।
srinkari bhusana laksmih klinkari klesanasini ॥ 39 ॥

haripriya harermurtirharinetrakrtalaya ।
harivaktrodbhava santa harivaksahsthitalaya ॥ 40 ॥

vaisnavi visnurupa ca visnumatrsvarupini ।
visnumaya visalaksi visalanayanojjvala ॥ 41 ॥

visvesvari ca visvatma visvesi visvarupini ।
visvesvari sivadhara sivanatha sivapriya ॥ 42 ॥

sivamata sivaksi ca sivada sivarupini ।
bhavesvari bhavaradhya bhavesi bhavanayika ॥ 43 ॥

bhavamata bhavagamya bhavakantakanasini ।
bhavapriya bhavananda bhavani bhavamocini ॥ 44 ॥

gitirvarenya savitri brahmani brahmarupini ।
brahmesi brahmada brahmi brahmani brahmavadini ॥ 45 ॥

durgastha durgarupa ca durga durgartinasini ।
trayida brahmada brahmi brahmani brahmavadini ॥ 46 ॥

tvakstha tatha ca tvagrupa tvagga tvagartiharini ।
svagama nirgama datri daya dogdhri durapaha ॥ 47 ॥

duraghni ca duraradhya duraduskrtanasini ।
pancastha pancami purna purnapitha nivasini ॥ 48 ॥

sattvastha sattvarupa ca sattvada sattvasambhava ।
rajahstha ca rajotupa rajogunasamudbhava ॥ 49 ॥

tamasi ca tamorupa tamasi tamasah priya ।
tamogunasamudbhuta sattviki rajasi tami ॥ 50 ॥

kala kastha nimesa ca svakrta tadanantara ।
ardhamasa ca masa ca samvatsarasvarupini ॥ 51 ॥

yugastha yugarupa ca kalpastha kalparupini ।
nanaratnavicitrangi nanabharanamandita ॥ 52 ॥

visvatmika visvamata visvapasa vidhayini ।
visvasakarini visva visvasaktirvicaksana ॥ 53 ॥

japakusumasankasa dadimikusumopama ।
caturanga caturbahuscatura caruhasini ॥ 54 ॥

sarvesi sarvada sarva sarvajna sarvadayini ।
sarvesvari sarvavidya sarvani sarvamangala ॥ 55 ॥

nalini nandini nanda anandanandavardhini ।
vyapini sarvabhutesu bhavabharavinasini ॥ 56 ॥

kulina kulamadhyastha kuladharmopadesini ।
sarvasrngaravesadhya pasankusakarodyata ॥ 57 ॥

suryakotisahasrabha candrakotinibhanana ।
ganesakotilavanya visnukotyarimardini ॥ 58 ॥

davagnikotijvalini rudrakotyugrarupini
samudrakotigambhira vayukotimahabala ॥ 59 ॥

akasakotivistara yamakotibhayankara ।
merukotisamuncchra ya gunakotisamrddhida ॥ 60 ॥

niskalanka niradhara nirguna gunavarjita ।
asoka sokarahita tapatrayavivarjita ॥ 61 ॥

visista visvajanani visvamohavidharini ।
citra vicitra citrasi hetugarbha kulesvari ॥ 62 ॥

icchasaktih jnanasaktih kriyasaktih sucismita ।
srutismrtimayi satya srutirupa srutipriya ॥ 63 ॥

srutiprajna mahasatya pancatattvoparisthita ।
parvati himavatputri pasastha pasarupini ॥ 64 ॥

jayanti bhadrakali ca ahalya kulanayika ।
bhutadhatri ca bhutesi bhutastha bhutabhavini ॥ 65 ॥

mahakundalinisaktirmahavibhavavardhini ।
hamsaksi hamsarupa ca hamsastha hamsarupini ॥ 66 ॥

somasuryagnimadhyastha manipurakavasini ।
sat patrambhojamadhyastha manipuranivasini ॥ 67 ॥

dvadasarasarojastha suryamandalavasini ।
akalanka sasankabha sodasaranivasini ॥ 68 ॥

dvipatradalamadhyastha lalatatalavasini ।
dakini sakini caiva lakini kakini tatha ॥ 69 ॥

rakini hakini caiva satcakrakramavasini ।
srstisthitivinasa ca srstisthityantakarini ॥ 70 ॥

srikantha sripriya kanthanadakhya bindumalini ।
catuhsastikaladhara merudandasamasraya ॥ 71 ॥

mahakali dyutirmedha svadha tustirmahadyutih ।
hingula mangalasiva susumnamadhyagamini ॥ 72 ॥

para ghora karalaksi vijaya jayasalini ।
hrtpadmanilaya devi bhima bhairavanadini ॥ 73 ॥

akasalingabhuta ca bhuvanodyanavasini ।
mahasuksma’bhaya kali bhimarupa mahabala ॥ 74 ॥

menakagarbhasambhuta taptakancanasannibha ।
antahstha kutabija ca trikutacalavasini ॥ 75 ॥

varnaksa varnarahita pancasadvarnabhedini ।
vidyadhari lokadhatri apsara apsarahpriya ॥ 76 ॥

daksa daksayani diksa daksayajnavinasini ।
yasasvini yasahpurna yasodagarbhasambhava ॥ 77 ॥

devaki devamata ca radhika krsnavallabha ।
arundhati sacindrani gandhari gandhamodini ॥ 78 ॥

dhyanatita dhyanagamya dhyana dhyanavadharini ।
lambodari ca lambostha jambavati jalodari ॥ 79 ॥

mahodari muktakesi muktikamarthasiddhida ।
tapasvini taponistha caparna parnabhaksini ॥ 80 ॥

banacapadhara vira pancali pancamapriya ।
guhya gabhira gahana guhyatattva niranjana ॥ 81 ॥

asarira sarirastha samsararnavatarini ।
amrta niskala bhadra sakala krsnapingala ॥ 82 ॥

cakresvari cakrahasta pasacakranivasini ।
padmaragapratikasa nirmalakasasannibha ॥ 83 ॥

urdhvastha urdhvarupa ca urdhvapadmanivasini ।
karyakaranakartri ca parvakhya rupasamsthita ॥ 84 ॥

rasajna rasamadhyastha gandhajna gandharupini ।
parabrahmasvarupa ca parabrahmanivasini ॥ 85 ॥

sabdabrahmasvarupa ca sabdastha sabdavarjita ।
siddhirvrddhipara vrddhih sakirtirdiptisamsthita ॥ 86 ॥

svaguhya sambhavisaktistattvajna tattvarupini ।
sarasvati bhutamata mahabhutadhipapriya ॥ 87 ॥

srutiprajnadima siddhih daksakanya’parajita ।
kamasandipani kama sadakama kutuhala ॥ 88 ॥

bhogopacarakusala amala hyamalanana ।
bhaktanukampini maitri saranagatavatsala ॥ 89 ॥

sahasrabhuja cicchaktih sahasraksa satanana ।
siddhalaksmirmahalaksmirvedalaksmih sulaksana ॥ 90 ॥

yajnasara tapassara dharmasara janesvari ।
visvodari visvasrsta visvakhya visvatomukhi ॥ 91 ॥

visvasyasravanaghrana visvamala paratmika ।
tarunadityasankasa karananekasankula ॥ 92 ॥

ksobhini mohini caiva stambhini jrmbhini tatha ।
rathini dhvajini sena sarvamantramayi trayi ॥ 93 ॥

jnanamudra mahamudra japamudra mahotsava ।
jatajuta dhara mukta suksmasantirvibhisana ॥ 94 ॥

dvipicarmaparidhana ciravalkaladharini ।
trisuladamarudhara naramalavibhusini ॥ 95 ॥

atyugrarupini cogra kalpantadahanopama ।
trailokyasadhini sadhya siddhasadhakavatsala ॥ 96 ॥

sarvavidyamayi sara asurambudhidharini ।
subhaga sumukhi saumya susura somabhusana ॥ 97 ॥

suddhasphatikasankasa mahavrsabhavahini ।
mahisi mahisarudha mahisasuraghatini ॥ 98 ॥

damini damini danta daya dogdhri durapaha ।
agnijihva mahaghora’ghora ghorataranana ॥ 99 ॥

narayani narasimhi nrsimhahrdayasthita ।
yogesvari yogarupa yogamala ca yogini ॥ 100 ॥

khecari bhucari khela nirvanapadasamsraya ।
nagini nagakanya ca suvega naganayika ॥ 101 ॥

visajvalavati dipta kalasatavibhusana ।
bhimavaktra mahavaktra vaktranam kotidharini ॥ 102 ॥

mahadatma ca dharmajna dharmatisukhadayini ।
krsnamurtirmahamurtirghoramurtirvaranana ॥ 103 ॥

sarvendriyamanonmatta sarvendriyamanomayi ।
sarvasangramajayada sarvapraharanodyata ॥ 104 ॥

sarvapidopasamani sarvaristavinasini ।
sarvaisvaryasamutpattih sarvagrahavinasini ॥ 105 ॥

bhitighni bhaktigamya ca bhaktanamartinasini ।
matangi mattamatangi matangaganamandita ॥ 106 ॥

amrtodadhimadhyastha katisutrairalankrta ।
amrtadvipamadhyastha prabala vatsalojjvala ॥ 107 ॥

manimandapamadhyastha ratnasimhasanasthita ।
paramanandamudita isatprahasitanana ॥ 108 ॥

kumuda lalita lola laksa lohitalocana ।
digvasa devaduti ca devadevadidevata ॥ 109 ॥

simhoparisamarudha himacalanivasini ।
attattahasini ghora ghoradaityavinasini ॥ 110 ॥

atyugra raktavasana nagakeyuramandita ।
muktaharastanopeta tungapinapayodhara ॥ 111 ॥

raktotpaladalakara madaghurnitalocana ।
gandamanditatatanka gunjaharavibhusana ॥ 112 ॥

sangitarangarasana vinavadyakutuhala ।
samastadevamurtisca hyasuraksayakarini ॥ 113 ॥

khadgini sulahasta ca cakrini caksamalini ।
pasini cakrini danta vajrini vajradandini ॥ 114 ॥

anandodadhimadhyastha katisutrairalankrta ।
nanabharanadiptangi nanamanivibhusana ॥ 115 ॥

jagadanandasambhutiscintamanigunakara ।
trailokyanamita pujya cinmaya”nandarupini ॥ 116 ॥

trailokyanandini devi duhkhaduhsvapnanasini ।
ghoragnidahasamani rajadaivadisalini ॥ 117 ॥

maha’paradharasighni mahavairibhayapaha ।
ragadidosarahita jaramaranavarjita ॥ 118 ॥

candramandalamadhyastha piyusarnavasambhava ।
sarvadevaih stuta devi sarvasiddhinamaskrta ॥ 119 ॥

acintyasaktirupa ca manimantramahausadhi ।
svastih svastimati bala malayacalasamsthita ॥ 120 ॥

dhatri vidhatri samhara ratijna ratidayini ।
rudrani rudrarupa ca raudri raudrartiharini ॥ 121 ॥

sarvajna cauradharmajna rasajna dinavatsala ।
anahata trinayana nirbhara nirvrtih para ॥ 122 ॥

para ghorakaralaksi svamata priyadayini ।
mantratmika mantragamya mantramata samantrini ॥ 123 ॥

suddhananda mahabhadra nirdvandva nirgunatmika ।
dharani dharini prthvi dhara dhatri vasundhara ॥ 124 ॥

merumandiramadhyastha siva sankaravallabha ।
srigatih srimati srestha srikari srivibhavani ॥ 125 ॥

srida srima srinivasa srimati srimatam gatih ।
uma sarangini krsna kutila kutilalaka ॥ 126 ॥

trilocana trilokatma punyada punyakirtida ।
amrta satyasankalpa satyasa granthibhedini ॥ 127 ॥

paresa parama vidya paravidya paratpara ।
sundarangi suvarnabha surasuranamaskrta ॥ 128 ॥

praja prajavati dhanya dhanadhanyasamrddhida ।
isani bhuvanesani bhuvana bhuvanesvari ॥ 129 ॥

anantanantamahima jagatsara jagadbhava ।
acintyasaktimahima cintyacintyasvarupini ॥ 130 ॥

jnanagamya jnanamurtirjnanada jnanasalini ।
amita ghorarupa ca sudhadhara sudhavaha ॥ 131 ॥

bhaskari bhasuri bhati bhasvaduttanasayini ।
anasuya ksama lajja durlabha bhuvanantika ॥ 132 ॥

visvavandya visvabija visvadhirvisvasamsthita ।
silastha silarupa ca sila silapradayini ॥ 133 ॥

bodhini bodhakusala rodhini badhini tatha ।
vidyotini vicitratma vidyutpatalasannibha ॥ 134 ॥

visvayonirmahayonih karmayonih priyamvada ।
rogini rogasamani maharogabhayavaha ॥ 135 ॥

varada pustida devi manada manavapriya ।
krsnangavahini caiva krsna krsnasahodari ॥ 136 ॥

sambhavi sambhurupa ca tathaiva sambhusambhava ।
visvodari visvamata yogamudra ca yogini ॥ 137 ॥

vagisvari yogamudra yoginikotisevita ।
kaulikanandakanya ca srngarapithavasini ॥ 138 ॥

ksemankari sarvarupa divyarupa digambara ।
dhumravaktra dhumranetra dhumrakesi ca dhusara ॥ 139 ॥

pinaki rudravetali mahavetalarupini ।
tapani tapini daksa visnuvidya tvanathita ॥ 140 ॥

ankura jathara tivra agnijihva bhayapaha ।
pasughni pasurupa ca pasuda pasuvahini ॥ 141 ॥

pita mata ca bhrata ca pasupasavinasini ।
candrama candrarekha ca candrakantivibhusana ॥ 142 ॥

kunkumankitasarvangi sudhirbudbudalocana ।
suklambaradhara devi vinapustakadharini ॥ 143 ॥

svetavastradhara devi svetapadmasanasthita ।
raktambara ca raktangi raktapadmavilocana ॥ 144 ॥

nisthura krurahrdaya akrura mitabhasini ।
akasalingasambhuta bhuvanodyanavasini ॥ 145 ॥

mahasuksma ca kankali bhimarupa mahabala ।
anaupamyagunopeta sada madhurabhasini ॥ 146 ॥

virupaksi sahasraksi sataksi bahulocana ।
dustari tarini tara taruni tararupini ॥ 147 ॥

sudhadhara ca dharmajna dharmayogopadesini ।
bhagesvari bhagaradhya bhagini bhaginipriya ॥ 148 ॥

bhagavisva bhagaklinna bhagayonirbhagaprada ।
bhagesvari bhagarupa bhagaguhya bhagavaha ॥ 149 ॥

bhagodari bhagananda bhagadhya bhagamalini ।
sarvasanksobhinisaktih sarvavidravini tatha ॥ 150 ॥

malini madhavi madhvi madarupa madotkata ।
bherunda candika jyotsna visvacaksustapovaha ॥ 151 ॥

suprasanna mahaduti yamaduti bhayankari ।
unmadini maharupa divyarupa surarcita ॥ 152 ॥

caitanyarupini nitya nityaklinna madollasa ।
madiranandakaivalya madiraksi madalasa ॥ 153 ॥

siddhesvari siddhavidya siddhadya siddhavandita ।
siddharcita siddhamata siddhasarvarthasadhika ॥ 154 ॥

manonmani gunatita paranjyotihsvarupini ।
paresi paraga para parasiddhih para gatih ॥ 155 ॥

vimala mohinirupa madhupanaparayana ।
vedavedangajanani sarvasastravisarada ॥ 156 ॥

sarvavedamayi vidya sarvasastramayi tatha ।
sarvajnanamayi devi sarvadharmamayisvari ॥ 157 ॥

sarvayajnamayi yajva sarvamantradhikarini ।
trailokyakarsini devi sarvadyanandarupini ॥ 158 ॥

sarvasampattyadhisthatri sarvavidravini para ।
sarvasanksobhini devi sarvamangalakarini ॥ 159 ॥

trailokyaranjani devi sarvastambhanakarini ।
trailokyajayini devi sarvonmadasvarupini ॥ 160 ॥

sarvasammohini devi sarvavasyankari tatha ।
sarvarthasadhini devi sarvasampattidayini ॥ 161 ॥

sarvakamaprada devi sarvamangalakarini ।
sarvasiddhiprada devi sarvaduhkhavimocini ॥ 162 ॥

sarvamrtyuprasamani sarvavighnavinasini ।
sarvangasundari mata sarvasaubhagyadayini ॥ 163 ॥

sarvada sarvasaktisca sarvaisvaryaphalaprada ।
sarvajnanamayi devi sarvavyadhivinasini ॥ 164 ॥

sarvadhara sarvarupa sarvapapahara tatha ।
sarvanandamayi devi sarvaraksasvarupini ॥ 165 ॥

sarvalaksmimayi vidya sarvepsitaphalaprada ।
sarvaduhkhaprasamani paramanandadayini ॥ 166 ॥

trikonanilaya trista trimata tritanusthita ।
traividya caiva trismara trailokyatripuresvari ॥ 167 ॥

trikodarastha trividha tripura tripuratmika ।
tridhatri tridasa tryaksa trighni tripuravahini ॥ 168 ॥

tripurasrih svajanani balatripurasundari ।
srimattripurasundarya mantranamasahasrakam ॥ 169 ॥

guhyadguhyataram putra ! tava pritya prakirtitam ।
gopaniyam prayatnene pathaniyam prayatnatah ॥ 170 ॥

natah parataram punyam natah parataram subham ।
natah parataram stotram natah paratara gatih ॥ 171 ॥

stotram sahasranamakhyam mama vaktradvinissrtam ।
yah pathetparaya bhaktya srnuyadva samahitah ॥ 172 ॥

moksarthi labhate moksam sukharthi sukhamapnuyat ।
phalarthi labhate kaman dhanarthi labhate dhanam ॥ 173 ॥

vidyarthi labhate vidyam yaso’rthi labhate yasah ।
kanyarthi labhate kanyam sutarthi labhate sutam ॥ 174 ॥

gurvini labhate putram kanya vindati satpatim ।
murkhe’pi labhate sastram cauro’pi labhate gatim ॥ 175 ॥

sakramntavamavasyayamastamyam bhaumavasare ।
pathedva pathayedvapi srnuyadva samahitah ॥ 176 ॥

paurnamasyam caturdasyam navamyam ca visesatah ।
sa muktah sarvapapebhyah kamesvarasamo bhavet ॥ 177 ॥

laksmivan sutavamscaiva vallabhah sarvayositam ।
tasya vasyam bhaveddasye trailokyam sacaracaram ॥ 178 ॥

rudram drstva yatha deva visnum drstva ca danavah ।
pannaga garudam drstva simham drstva yatha mrgah ॥ 179 ॥

manduka bhoginam drstva marjaram musako yatha ।
kitavatprapalayante tasya vaktravalokanat ॥ 180 ॥

agnicaurabhayam tasya kadacinnaiva sambhavet ।
pataka vividhah santi merumandarasannibhah ॥ 181 ॥

bhasmasattatksanam kuryat trnam vahniyutam yatha ।
ekadha pathanadeva sarpapapaksayo bhavet ॥ 182 ॥

dasadha pathanadeva vanchasiddhih prajayate ।
nasyanti sahasa roga dasadha”vartanena ca ॥ 183 ॥

sahasram va pathedyastu khecaro jayate narah ।
sahasradasakam yastu pathedbhaktiparayanah ॥ 184 ॥

sa tasya jagatam dhatri pratyaksa bhavati dhruvam ।
laksam purnam yada putra ! stavarajam pathetsudhih ॥ 185 ॥

bhavapasavinirmukto mama tulyo na samsayah ।
sarvatirthesu yatpunyam sarvayajnesu yatphalam ॥ 186 ॥

sarvadevesu yatpunyam tatphalam parikirtitam ।
tatphalam kotigunitam sakrjjaptva labhennarah ॥ 187 ॥

srutva mahabalascasu putravan sarvasampadah ।
dehante paramam sthanam yatsurairapi durlabham ॥ 188 ॥

advaitayogibhirjneyam margagairapi durlabham ।
sa yasyati na sandehah stavarajaprakirtanat ॥ 189 ॥

yah sada pathate bhakto muktistasya na samsayah ॥ 190 ॥

iti srivamakesvaratantrantargatam sribalasahasranamastotram sampurnam ।

Also Read 1000 Names of Sri Bala 3:

1000 Names of Sri Bala 3 | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Bala | Sahasranamavali Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top