Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Dattatreya | Sahasranama Stotram 3 Lyrics in English

Shri Dattatreyasahasranamastotram 3 Lyrics in English:

॥ sridattasahasranamastotram 3 ॥

sriganesaya namah ।

atha dattasahasranamaprarambhah ॥

sridattatreyaya saccidanandaya sarvantaratmane
sadgurave parabrahmane namah ।
kadacicchankaracaryascintayitva divakaram ।
kim sadhitam maya loke pujaya stutivandanaih ॥ 1 ॥

bahukale gate tasya dattatreyatmako munih ।
svapne pradarsayamasa suryarupamanuttamam ॥ 2 ॥

uvaca sankaram tatra patadrupamadharayat ।
prapyase tvam sarvasiddhikaranam stotramuttamam ॥ 3 ॥

upadeksye dattanamasahasram devapujitam ।
datum vaktumasakyam ca rahasyam moksadayakam ॥ 4 ॥

japesu punyatirthesu candrayanasatesu ca ।
yajnavratadidanesu sarvapunyaphalapradam ॥ 5 ॥

satavaram japennityam karmasiddhirna samsayah ।
ekenoccaramatrena tatsvarupam labhennarah ॥ 6 ॥

yogatrayam ca labhate sarvayoganna samsayah ।
matrpitrgurunam ca hatyadoso vinasyati ॥ 7 ॥

anena yah kimityuktva rauravam narakam vrajet ।
pathitavyam sravitavyam sraddhabhaktisamanvitaih ॥ 8 ॥

sankarikrtapapaisca malinikaranairapi ।
papakotisahasraisca mucyate natra samsayah ॥ 9 ॥

yadgrhe samsthitam stotram namadattasahasrakam ।
sarvavasyadikarmani samuccarya japeddhruvam ॥ 10 ॥

tattatkaryam ca labhate moksavan yogavan bhavet ॥

Om asya sridattatreyasahasranamastotramantrasya brahmarsih ।
anustupchandah । sridattapurusah paramatma devata।
Om hamsahamsaya vidmahe iti bijam । so’ham so’ham ca dhimahi iti saktih।
hamsah so’ham ca pracodayat iti kilakam ।
sriparamapurusaparamahamsaparamatmaprityarthe jape viniyogah ॥

athah nyasah ।
Om hamso ganesaya angusthamyam namah ।
Om hamsi prajapataye tarjanibhyam namah ।
Om hamsum mahavisnave madhyamabhyam namah ।
Om hamsaih sambhave anamikabhyam namah ।
Om hamsau jivatmane kanisthikamyam nagah ।
Om hamsah paramatmane karatalakaraprsthabhyam namah ।
evam hrdayadisaḍanganyasah ।
Om hamsah so’ham hamsah iti digbandhah ॥

atha dhyanam ।
balarkaprabhamindranilajatilam bhasmangaragojjvalam
santam nadavilinacittapavanam sardulacarmambaram ।
brahmadyaih sanakadibhih parivrtam siddhairmahayogibhi-
rdattatreyamupasmahe hrdi muda dhyeyam sada yoginam ॥ 1 ॥

Om srimandevo virupakso puranapurusottamah ।
brahma paro yatinatho dinabandhuh krpanidhih ॥ 1 ॥

sarasvato munirmukhyastejasvi bhaktavatsalah ।
dharmo dharmamayo dharmi dharmado dharmabhavanah ॥ 2 ॥

bhagyado bhogado bhogi bhagyavan bhanuranjanah ।
bhaskaro bhayaha bharta bhavabhurbhavataranah ॥ 3 ॥

krsno laksmipatirdevah parijatapaharakah ।
simhadrinilayah sambhurvyankatacalavasakah ॥ 4 ॥

kollapurah srijapavan mahurarjitabhiksukah ।
setutirthavisuddhatma ramadhyanaparayanah ॥ 5 ॥

ramarcito ramaguruh ramatma ramadaivatah ॥ 5 ॥

sriramasisyo ramajno ramaikaksaratatparah ॥ 6 ॥

sriramamantravikhyato ramamantrabdhiparagah ।
ramabhakto ramasakha ramavan ramaharsanah ॥ 7 ॥
anasuyatmajo devadattascatreyanamakah ।
surupah sumatih prajnah srido vaikunthavallabhah ॥ 8 ॥

virajasthanakah sresthah sarvo narayanah prabhuh ।
karmajnah karmanirato nrsimho vamano’cyutah ॥ 9 ॥

kavih kavyo jagannatho jaganmurtiranamayah ।
matsyah kurmo varahasca harih krsno mahasmayah ॥ 10 ॥

ramo ramo raghupatirbuddhah kalki janardanah ।
govindo madhavo visnuh sridharo devanayakah ॥ 11 ॥

trivikramah kesavasca vasudevo mahesvarah ।
sankarsanah padmanabho damodaraparah sucih ॥ 12 ॥

srisailavanacari ca bhargavasthanakovidah ।
sesacalanivasi ca svami puskarinipriyah ॥ 13 ॥ ahobilanivasi
kumbhakonanivasi ca kancivasi rasesvarah ।
rasanubhokta siddhesah siddhiman siddhavatsalah ॥ 14 ॥

siddharupah siddhavidhih siddhacarapravartakah ।
rasaharo visaharo gandhakadi prasevakah ॥ 15 ॥

yogi yogaparo raja dhrtiman matimansukhi ।
buddhimannitiman balo hyunmatto jnanasagarah ॥ 16 ॥

yogistuto yogicandro yogivandyo yatisvarah ।
yogadiman yogarupo yogiso yogipujitah ॥ 17 ॥

kasthayogi drḍhaprajno lambikayogavan drḍhah ।
khecarasca khagah pusa rasmivanbhutabhavanah ॥ 18 ॥

brahmajnah sanakadibhyah sripatih karyasiddhiman ।
sprstasprstavihinatma yogajno yogamurtiman ॥ 19 ॥

moksasrirmoksado moksi moksarupo visesavan ।
sukhapradah sukhah saukhyah sukharupah sukhatmakah ॥ 20 ॥

ratrirupo divarupah sandhya”tma kalarupakah ।
kalah kalavivarnasca balah prabhuratulyakah ॥ 21 ॥

sahasrasirsa puruso vedatma vedaparagah ।
sahasracarano’nantah sahasrakso jitendriyah ॥ 22 ॥

sthulasuksmo nirakaro nirmoho bhaktamohavan ।
mahiyanparamanusca jitakrodho bhayapahah ॥ 23 ॥

yoganandapradata ca yogo yogavisaradah ।
nityo nityatmavan yogi nityapurno niramayah ॥ 24 ॥

dattatreyo deyadatto yogi paramabhaskarah ।
avadhutah sarvanathah satkarta purusottamah ॥ 25 ॥

jnani lokavibhuh kantah sitosnasamabuddhakah ।
vidvesi janasamharta dharmabuddhivicaksanah ॥ 26 ॥

nityatrpto visokasca dvibhujah kamarupakah ।
kalyano’bhijano dhiro visistah suvicaksanah ॥ 27 ॥

srimadbhagavatarthajno ramayanavisesavan ।
astadasapuranajno saḍdarsanavijrmbhakah ॥ 28 ॥

nirvikalpah surasrestho hyuttamo lokapujitah ।
gunatitah purnaguno brahmanyo dvijasamvrtah ॥ 29 ॥

digambaro mahajneyo visvatma”tmaparayanah ।
vedantasravano vedi kalavanniskalankavan ॥ 30 ॥ kalavanniskalatravan
mitabhasyamitabhasi ca saumyo ramo jayah sivah ।
sarvajit sarvatobhadro jayakanksi sukhavahah ॥ 31 ॥

pratyarthikirtisamharta mandararcitapadukah ।
vaikunthavasi deveso virajasnatamanasah ॥ 32 ॥

srimerunilayo yogi balarkasamakantiman ।
raktangah syamalangasca bahuveso bahupriyah ॥ 33 ॥

mahalaksmyannapurnesah svadhakaro yatisvarah ।
svarnarupah svarnadayi mulikayantrakovidah ॥ 34 ॥

anitamulikayantro bhaktabhistaprado mahan ।
santakaro mahamayo mahurastho jaganmayah ॥ 35 ॥

baddhasanasca suksmamsi mitaharo nirudyamah ।
dhyanatma dhyanayogatma dhyanastho dhyanasatpriyah ॥ 36 ॥

satyadhyanah satyamayah satyarupo nijakrtih ।
trilokagururekatma bhasmoddhulitavigrahah ॥ 37 ॥

priyapriyasamah purno labhalabhasamapriyah ।
sukhaduhkhasamo hriman hitahitasamah parah ॥ 38 ॥

gururbrahma ca visnusca mahavisnuh sanatanah ।
sadasivo mahendrasca govindo madhusudanah ॥ 39 ॥

karta karayita rudrah sarvacari tu yacakah ।
sampatprado vrstirupo megharupastapahpriyah ॥ 40 ॥

tapomurtistaporasistapasvi ca tapodhanah ।
tapomayastapahsuddho janako visvasrgvidhih ॥ 41 ॥

tapahsiddhastapahsadhyastapahkarta tapahkratuh ।
tapahsamastapahkirtistapodarastapo’tyayah ॥ 42 ॥

taporetastapojyotistapatma catrinandanah ।
niskalmaso niskapato nirvighno dharmabhirukah ॥ 43 ॥

vaidyutastarakah karmavaidiko brahmano yatih ।
naksatrateja diptatma parisuddho vimatsarah ॥ 44 ॥

jati krsnajinapado vyaghracarmadharo vasi ।
jitendriyasciravasah suklavastrambaro harih ॥ 45 ॥

candranujascandramukhah sukayogi varapradah ।
divyayogi pancatapo masartuvatsarananah ॥ 46 ॥

bhutajno vartamanajna bhavijno dharmavatsalah ।
(bhuta-vartamana-bhavi)
prajahitah sarvahita anindyo lokavanditah ॥ 47 ॥

akuncayogasambaddhamalamutrarasadikah ।
kanakibhutamalavan rajayogavicaksanah ॥ 48 ॥

sakatadivisesajno lambikanititatparah ।
prapancarupi balavan ekakaupinavastrakah ॥ 49 ॥

digambarah sottariyah sajatah sakamanḍaluh ।
nirdanḍascasidanḍasva strivesah purusakrtih ॥ 50 ॥

tulasikasthamali ca raudrah sphatikamalikah ।
nirmalikah suddhatarah sveccha amaravan parah ॥ 51 ॥
urdhvapunḍrastripunḍranko dvandvahinah sunirmalah ।
nirjatah sujato heyo bhasmasayi subhogavan ॥ 52 ॥

mutrasparso malasparsojatihinah sujatikah ।
abhaksyabhakso nirbhakso jagadvanditadehavan ॥ 53 ॥

bhusano dusanasamah kalakalo dayanidhih ।
balapriyo balarucirbalavanatibalakah ॥ 54 ॥

balakriḍo balarato balasanghavrto bali ।
balalilavinodasca karnakarsanakarakah ॥ 55 ॥

krayanitavanikpanyo guḍasupadibhaksakah ।
balavadgitahrstasca mustiyuddhakarascalah ॥ 56 ॥

adrsyo drsyamanasca dvandvayuddhapravartakah ।
palayamano balaḍhyo balahasah susangatah ॥ 57 ॥

pratyagatah punargacchaccakravadgamanakulah ।
coravaddhrtasarvasvo janata”rtikadehavan ॥ 58 ॥

prahasanpravadandatto divyamangalavigrahah ।
mayabalasca mayavi purnalilo munisvarah ॥ 59 ॥

mahureso visuddhatma yasasvi kirtiman yuva ।
savikalpah saccidabho gunavan saumyabhavanah ॥ 60 ॥

pinaki sasimauli ca vasudevo divaspatih ।
susirah suryatejasca srigambhirostha unnatih ॥ 61 ॥

dasapadma trisirsasca tribhirvyapto dvisuklavan ।
trisamasca tritatmasca trilokasca trayambakah ॥ 62 ॥

caturdvandvastriyavanastrikamo hamsavahanah ।
catuskalascaturdamstro gatih sambhuh priyananah ॥ 63 ॥

caturmatirmahadamstro vedangi caturananah ।
pancasuddho mahayogi mahadvadasavanakah ॥ 64 ॥

caturmukho naratanurajeyascastavamsavan ।
caturdasasamadvandvo mukuranko dasamsavan ॥ 65 ॥

vrsanko vrsabharuḍhascandratejah sudarsanah ।
samapriyo mahesanascidakaroh narottamah ॥ 66 ॥

dayavan karunapurno mahendro mahuresvarah ।
virasanasamasino ramo ramaparayanah ॥ 67 ॥

indro vahniryamah kalo nirrtirvaruno yamah ।
vayusca rudrascesano lokapalo mahayasah ॥ 68 ॥

yaksagandharvanagasca kinnarah suddharupakah ।
vidyadharascahipatiscaranah pannagesvarah ॥ 69 ॥

canḍikesah pracanḍasca ghantanadaratah priyah ।
vinadhvanirvainateyo naradastumbarurharah ॥ 70 ॥
vinapracanḍasaundaryo rajivaksasca manmathah ।
candro divakaro gopah kesari somasodarah ॥ 71 ॥

sanakah sukayogi ca nandi sanmukharagakah ।
ganeso vighnarajasca candrabho vijayo jayah ॥ 72 ॥

atitakalacakrasca tamasah kaladanḍavan ।
visnucakrah trisulendro brahmadanḍo viruddhakah ॥ 73 ॥

brahmastrarupah satyendrah kirtimangopatirbhavah ।
vasistho vamadevasca jabali kanvarupakah ॥ 74 ॥

samvartarupo maudgalyo markanḍeyasca kasyapah ।
trijato gargyarupi ca visanatho mahodayah ॥ 75 ॥

tvasta nisakarah karmakasyapasca trirupavan ।
jamadagnih sarvarupah sarvanado yatisvarah ॥ 76 ॥

asvarupi vaidyapatirgarakantho’mbikarcitah ।
cintamanih kalpavrkso ratnadrirudadhipriyah ॥ 77 ॥

mahamanḍukarupi ca kalagnisamavigrahah ।
adharasaktirupi ca kurmah pancagnirupakah ॥ 78 ॥

ksirarnavo maharupi varahasca dhrtavanih ।
airavato janah padmo vamanah kumudatmavan ॥ 79 ॥

punḍarikah puspadanto meghacchanno’bhracarakah ।
sitotpalabho dyutiman drḍhoraskah surarcitah ॥ 80 ॥

padmanabhah sunabhasca dasasirsah satodarah ।
avanmukho pancavaktro raksakhyatma dvirupakah ॥ 81 ॥

svarnamanḍalasancari vedisthah sarvapujitah ।
svaprasannah prasannatma svabhaktabhimukho mrduh ॥ 82 ॥

avahitah sannihito varado jnanivatsthitah ।
saligramatmako dhyato ratnasimhasanasthitah ॥ 83 ॥

arghyapriyah padyatustascacamyarcitapadukah ।
pancamrtah snanavidhih suddhodakasusancitah ॥ 84 ॥

gandhaksatasusampritah puspalankarabhusanah ।
angapujapriyah sarvo mahakirtirmahabhujah ॥ 85 ॥

namapujavisesajnah sarvanamasvarupakah ।
dhupito divyadhupatma dipito bahudipavan ॥ 86 ॥

bahunaivedyasamhrsto nirajanavirajitah ।
sarvatiranjitanandah saukhyavan dhavalarjunah ॥ 87 ॥

virago nirviragasca yajnarcango vibhutikah ।
unmatto bhrantacittasca subhacittah subhahutih ॥ 88 ॥

surairisto laghistasca bamhistho bahudayakah ।
mahisthah sumahaujasca balisthah supratisthitah ॥ 89 ॥

kasigangambumajjasca kulasrimantrajapakah ।
cikuranvitabhalasca sarvangaliptabhutikah ॥ 90 ॥

anadinidhano jyotibhargavadyah sanatanah ।
tapatrayopasamano manavaso mahodayah ॥ 91 ॥

jyesthah srestho maharaudrah kalamurtih suniscayah ।
urdhvah samurdhvalingasca hiranyo hemalingavan ॥ 92 ॥

suvarnah svarnalingasca divyasutirdivaspatih ।
divyalingo bhavo bhavyah sarvalingastu sarvakah ॥ 93 ॥

sivalingah sivo mayo jvalastujjvalalingavan ।
atma caivatmalingasca paramo lingaparagah ॥ 94 ॥

somah suryah sarvalingah paniyantrapavitravan ।
sadyojato taporupo bhavodbhava anisvarah ॥ 95 ॥

tatsavidrupasavita varenyasca pracodayat ।
duradrstirduragato durasravanatarpitah ॥ 96 ॥

yogapithasthito vidvan namaskaritarasabhah ।
namatkrtasunascapi vajrakastyatibhisanah ॥ 97 ॥

jvalanmukhah prativina sakhaḍgo dravitaprajah ।
pasughnasca rasonmatto rasordhvamukharanjitah ॥ 98 ॥

rasapriyo rasatma ca rasarupi rasesvarah ।
rasadhidaivato bhaumo rasango rasabhavanah ॥ 99 ॥

rasonmayo rasakaro rasendro rasapujakah ।
rasasiddhah siddharaso rasadravyo rasonmukhah ॥ 100 ॥

rasankito rasapurno rasado rasiko rasi ।
gandhakadastalakado gaurahsphatikasevanah ॥ 101 ॥

karyasiddhah karyarucirbahukaryo na karyavan ।
abhedi janakarta ca sankhacakragadadharah ॥ 102 ॥

krsnajinakiriti ca srikrsnajinakancukah ।
mrgayayi mrgendrasca gajarupi gajesvarah ॥ 103 ॥

drḍhavratah satyavadi krtajno balavanbalah ।
gunavan karyavan dantah krtasobho durasadah ॥ 104 ॥

sukalo bhutanihitah samarthascanḍanayakah ।
sampurnadrstiraksubdho janaikapriyadarsanah ॥ 105 ॥

niyatatma padmadharo brahmavamscanasuyakah ।
uncchavrttiranisasca rajabhogi sumalikah ॥ 106 ॥
sukumaro jarahine coraghno manjulaksanah ।
supadah svangulikasca sujanghah subhajanukah ॥ 107 ॥

subhoruh subhalingasca sunabho jaghanottamah ।
suparsvah sustano nilah suvaksasca sujatrukah ॥ 108 ॥

nilagrivo mahaskandhah subhujo divyajanghakah ।
suhastarekho laksmivan dirghaprstho yatiscalah ॥ 109 ॥

bimbosthah subhadantasca vidyujjihvah sutalukah ।
dirghanasah sutamraksah sukapolah sukarnakah ॥ 110 ॥

nimilitonmilitasca visalaksasca subhrakah ।
subhamadhyah subhalasca susira nilaromakah ॥ 111 ॥

visistagramaniskandhah sikhivarno vibhavasuh ।
kailaseso vicitrajno vaikunthendro vicitravan ॥ 112 ॥

manasendrascakravalo mahendro mandaradhipah ।
malayo vindhyarupasca himavan merurupakah ॥ 113 ॥

suveso navyarupatma mainako gandhamadanah ।
simhalascaiva vedadrih srisailah krakacatmakah ॥ 114 ॥

nanacalascitrakuto durvasah parvatatmajah ।
yamunakrsnaveniso bhadreso gautamipatih ॥ 115 ॥

godavariso gangatma sonakah kausikipatih ।
narmadesastu kaveritamraparnisvaro jati ॥ 116 ॥

saridrupa nadatma ca samudrah saridisvarah ।
hradinisah pavaniso nalinisah sucaksuman ॥ 117 ॥

sitanadipatih sindhureveso muralipatih ।
lavaneksuh ksiranidhih surabdhih sarpirambudhih ॥ 118 ॥

dayabdhisuddhajaladhistatvaropo dhanadhipah ।
bhupalamadhuragajno malatiragakovidah ॥ 119 ॥
paunḍrakriyajnah srirago nanaragarnavantakah ।
vedadirupo hrirupo klamrupah klimvikarakah ॥ 120 ॥

vrummayah klimmayah prakhyo hummayah krommayo bhatah ।
dhrimayo lungmayo gango ghammayo khammayo khagah ॥ 121 ॥

khammayo jnammayascango bijango bijajammayah ।
jhamnkarastankarahstango ḍankari thankaro’nukah ॥ 122 ॥

tankrarasthankarastungo drammudrarupakah sudah ।
dakso danḍi danavaghno apratidvandvavamadah ॥ 123 ॥

dhamrupo namsvarupasca pankajaksasca phammayah ।
mahendro madhubhokta ca mandaretastu bhammayah ॥ 124 ॥

rammayo rinkaro rango lankarah vammayah sarah ।
ram, lam, vam
sankarahsanmukho hamsah sankarah sankaro ksayah ॥ 125 ॥

sankaro’ksayah
omityekaksaratma ca sarvabijasvarupakah ।
srikarah sripadah srisah srinidhih sriniketanah ॥ 126 ॥

purusottamah sukhi yogi dattatreyo hrdipriyah ।
tatsamyutah sadayogi dhiratantrasusadhakah ॥ 127 ॥

purusottamo yatisrestho dattatreyah sakhitvavan ।
vasisthavamadevabhyam dattah purusah iritah ॥ 128 ॥

yavattisthate hyasmin tavattisthati tatsukhi ।
ya idam srnuyannityam brahmasayujyatam vrajet ॥ 129 ॥

bhuktimuktikaram tasya natrakarya vicarana ।
ayusmatputrapautramsca dattatreyah pradarsayet ॥ 130 ॥

dhanyam yasasyamayusyam putrabhagyavivardhanam ।
karoti lekhanadeva parartham va na samsayah ॥ 131 ॥

yah karotyupadesam ca namadattasahasrakam ।
sa ca yati ca sayujyam sriman sriman na samsayah ॥ 132 ॥

pathanacchravanadvapi sarvankamanavapnuyat ।
khecaratvam karyasiddhim yogasiddhimavapnuyat ॥ 136 ॥

vrahmaraksasavetalaih pisacaih kaminimukhaih ।
piḍakaraih sukhakarairgrahairdustairna badhyate ॥ 134 ॥

devaih pisacairmucyeta sakrduccaranena tu ।
yasmindese sthitam caitatpustakam dattanamakam ॥ 135 ॥

pancayojanavistaram raksanam natra samsayah ।
sarvabijasamayuktam stotram namasahasrakam ॥ 136 ॥

sarvamantrasvarupam ca dattatreyasvarupakam ।
ekavaram pathitva tu tamrapatre jalam sprset ॥ 137 ॥

pitva cetsarvarogaisca mucyate natra samsayah ।
strivasyam purusavasyam rajavasyam jayavaham ॥ 138 ॥

sampatpradam moksakaram pathennityamatandritah ।
liyate’sminprapancarthan vairisokadikaritah ॥ 139 ॥

pathanattu prasanno’ham sankaracarya buddhiman ।
bhavisyasi na sandehah pathitah pratareva mam ॥ 140 ॥

upadeksye sarvayogan lambikadibahunvaran ।
dattatreyastu cetyuktva svapne cantaradhiyata ॥ 141 ॥

svapnadutthaya cacaryah sankaro vismayam gatah ।
svapnopadesitam stotram dattatreyena yogina ॥ 142 ॥

sahasranamakam divyam pathitva yogavanbhavet ।
jnanayogayatitvam ca parakayapravesanam ॥ 143 ॥

bahuvidyakhecaratvam dirghayustatprasadatah ।
tadarabhya bhuvi sresthah prasiddhascabhavadyati ॥ 144 ॥

iti srisankaracaryasvapnavasthayam dattatreyopadesitam
sakalapuranavedoktaprapancarthasaravatstotram sampurnam ॥

Also Read 1000 Names of Shri Dattatreya 3:

1000 Names of Sri Dattatreya | Sahasranama Stotram 3 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Dattatreya | Sahasranama Stotram 3 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top