Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Garuda | Sahasranama Stotram Lyrics in Hindi

Garudasahasranama Stotram Lyrics in Hindi:

॥ श्रीगरुडसहस्रनामस्तोत्रम् ॥

श्रीकृष्णभट्टाचार्यप्रणीतम् ।

सर्ववेदबृहन्नीडसमारूढाय साक्षिणे ।
सामवेदस्वरूपाय गरुडाय नमो नमः ॥

अस्य श्री गरुडसहस्रनामस्तोत्र महामन्त्रस्य वासिष्ठ ऋषिः,
मात्राश्छन्दांसि, सर्वाभीष्टप्रदायी भगवान्पक्षिराजो गरुडो देवता ।
var मोक्षराजो गरुडो देवता
हलो बीजानि, स्वराश्शक्तयः, बिन्दवः कीलकानि,
गरूडरूपिमहाविष्णुप्रीत्यर्थे जपे विनियोगः ।
गरुडात्मने अङ्गुष्ठाभ्यां नमः ।
वैनतेयाय तर्जनीभ्यां नमः ।
तार्क्ष्याय मध्यमाभ्यां नमः ।
खगोत्तमाय अनामिकाभ्यां नमः ।
कपिलाक्षाय कनिष्ठिकाभ्यां नमः ।
नागाभरणालङ्कृतशरीराय करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ॥ ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ॥

स्वर्णाभजानुं हिमतुल्यसक्थिमाकण्ठरक्तं परिनीलकेशं ।
नीलाग्रनासं हरिताम्बराढ्यं सुपर्णमीडेऽमृतकुम्भहस्तम् ॥

अथ स्तोत्रम् ।
सुमुखः सुवहः सुखकृत्सुमुखाभिधपन्नगेड्भूषः ।
सुरसङ्घसेविताङ्घ्रिः सुतदायी पातु नः सूरिः ॥ १ ॥

सुजनपरित्राता नः सुचरितसेव्यः सुपर्णोऽव्यात् ।
पन्नगभूषः पतगः पाता प्राणाधिपः पक्षी ॥ २ ॥

पद्मादिनागवैरी पद्माप्रियदास्यकृत् पायात् ।
पतगेन्द्रः परभेदी परिहृतपाकारिदर्पकूटो नः ॥ ३ ॥

नागारिर्नगतुल्यो नाकौकस्स्तूयमानचरितोऽव्यात् ।
नरकदकर्मनिहन्ता नरपूज्यो नाशिताहिविषकूटः ॥ ४ ॥

नतरक्षी निखिलेड्यो निर्वाणात्मा निरस्तदुरितौघः ।
सिद्धध्येयः सकलः सूक्ष्मोऽव्यात् सूर्यकोटि सङ्काशः ॥ ५ ॥

सुखरूपी स्वर्णनिभः स्तम्बेरमभोजनः सुधाहारी ।
सुमनाः सुकीर्तिनाथो गरुडो गम्भीरघोषोऽव्यात् ॥ ६ ॥

गालवमित्रं गेयो गीतिज्ञः पातु गतिमतां श्रेष्ठः ।
गन्धर्वार्च्यो गुह्यो गुणसिन्धुर्गोत्रभिन्मान्यः ॥ ७ ॥

रविसारथिसहजोऽव्याद्रत्नाभरणान्वितो रसज्ञो नः ।
रुद्राकान्तो रुक्मोज्जलजानू रजतनिभसक्थिः ॥ ८ ॥

रक्तप्रभकण्ठोऽव्याद्रयिमान् राजा रथाङ्गपाणिरथः ।
तार्क्ष्यस्तटिन्निभो नस्तनुमध्यस्तोषितात्मजननीकः ॥ ९ ॥

तारात्मा महनीयो मतिमान्मुख्यो मुनीन्द्रेड्यः ।
माधववाहो रक्षेत् त्रिवृदात्मस्तोमशीर्षो नः ॥ १० ॥

त्रिनयनपूज्यस्त्रियुगस्त्रिषवणमज्जन्महात्महृन्नीडः ।
त्रसरेण्वादिमनिखिलज्ञाता पायात्त्रिवर्गफलदायी ॥ ११ ॥

त्र्यक्षस्त्रासितदैत्यस्त्रय्यन्तेड्यस्त्रयीरूपः ।
वृत्रारिमानहारी वृषदायी दिशतु भद्रं नः ॥ १२ ॥

वृष्णिवराद्ध्युषितांसो वृश्चिकलूतादिविषदाही ।
वृकदंशजन्यरोगध्वंसी नः पातु विहगराड्वीरः ॥ १३ ॥

विषहृद्विनतातनुजो वीर्याढ्यः पातु तेजसां राशिः ।
तुर्याश्रमिजप्यमनुस्तृप्तस्तृष्णाविहीनो नः ॥ १४ ॥

तुलनाहीनस्तर्क्यस्तक्षकवैरी तटिद्गौरः ।
तारादिमपञ्चार्णरतन्द्रीरहितो धनं दद्यात् ॥ १५ ॥

शितनासाग्रः शान्तः शतमखवैरिप्रभञ्जनः शास्ता ।
शात्रववीरुद्दात्रं शमिताघौघः शरण्योऽव्यात् ॥ १६ ॥

शतदशलोचनसहजः पायाच्छकुनः शकुन्ताग्र्यः ।
रत्नालङ्कृतमूर्ती रसिको राजीवचारुचरणयुगः ॥ १७ ॥

रङ्गेशचारुमित्रं रोचिष्मान्पातु राजदुरुपक्षः ।
रुचिनिर्जितकनकाद्री रघुपत्यहिपाशबन्धविच्छेत्ता ॥ १८ ॥

रञ्जितखगनिवहोऽव्याद्रम्याकारो गतक्रोधः ।
गीष्पतिनुतो गरुत्मान्गीर्वाणेशो गिरां नाथः ॥ १९ ॥

गुप्तस्वभक्तनिवहो गुञ्जाक्षो गोप्रियो गूढः ।
गानप्रिवो यतात्मा यमिनम्यो यक्षसेव्योऽव्यात् ॥ २० ॥

यज्ञप्रियो यशस्वी यज्ञात्मा यूथपो योगी ।
यन्त्राराध्यो यागप्रभवो भद्रं सदा कुर्यात् ॥ २१ ॥

त्रिजगन्नाथस्त्रस्यत्पन्नगबृन्दस्त्रिलोकपरिरक्षी ।
तृषिताच्युततृष्णापहतटिनीजनको भृशं रक्षेत् ॥ २२ ॥

त्रिवलीरञ्जितजठरस्त्रियुगगुणाढ्यस्त्रिमूर्तिसमतेजाः ।
तपनधुतिमकुटोऽव्यात्तरवारिभ्राजमानकटिदेशः ॥ २३ ॥

ताम्रास्यश्चक्रधरश्चीराम्बरमानसावासः ।
चूर्णितपुलिन्दबृन्दश्चारुगतिश्चोरभयहाऽव्यात् ॥ २४ ॥

चञ्चूपुटभिन्नाहिश्चर्वितकमठश्चलच्चेलः ।
चित्रितपक्षः पायाच्चम्पकमालाविराजदुरुवक्षाः ॥ २५ ॥

क्षुभ्यन्नीरधिवेगः क्षान्तिः क्षीराब्धिवासनिरतोऽव्यात् ।
क्षुद्रग्रहमर्दी नः क्षत्रियपूज्यः क्षयादिरोगहरः ॥ २६ ॥

क्षिप्रशुभोत्करदायी क्षीणारातिः क्षितिक्षमाशाली ।
क्षितितलवासी क्षेमं सोमप्रियदर्शनो दिशतु ॥ २७ ॥

सर्वेशस्सहजबलस्सर्वात्मा सर्वदृक् पातु ।
तर्जितरक्षस्सङ्घस्ताराधीशद्युतिस्तुष्टः ॥ २८ ॥

तपनीयकान्तिरव्यात्तत्वज्ञानप्रदः सततम् ।
मान्यो मञ्जुलभाषी महितात्मा मर्त्यधर्मरहितो नः ॥ २९ ॥

मोचितविनतादास्यो मुक्तात्मा मुक्तये भवतु ।
महदञ्चितचरणाब्जो मुनिपुत्रो मौक्तिकोज्जलद्धारः ॥ ३० ॥

मङ्गलकार्यानन्दो ह्यात्माऽऽत्मक्रीड आत्मरतिरव्यात् ।
आकण्ठकुङ्कुमाभः आकेशान्तात्सितेतरश्चार्यः ॥ ३१ ॥

आहृतपीयूषोऽव्यादाशाकृच्चाशुगमनो नः ।
आकाशगतिस्तरुणस्तर्कज्ञेयस्तमोहन्ता ॥ ३२ ॥

तिमिरादिरोगहारी तूर्णगतिमन्त्रकृत् पायात् ।
मन्त्री मन्त्राराध्यो मणिहारो मन्दराद्रिनिभमूर्तिः ॥ ३३ ॥

सर्वातीतः सर्वः सर्वाधारः सनातनः स्वङ्गः ।
सुभगः सुलभः सुबलः सुन्दरबाहुः सुखं दद्यात् ॥ ३४ ॥

सामात्मा मखरक्षी मखिपूज्यो मौलिलग्नमकुटोऽव्यात् ।
मञ्जीरोज्ज्वलचरणो मर्यादाकृन्महातेजाः ॥ ३५ ॥

मायातीतो मानी मङ्गलरूपी महात्माऽव्यात् ।
तेजोधिक्कृतमिहिरस्तत्वात्मा तत्वनिष्णातः ॥ ३६ ॥

तापसहितकारी नस्तापध्वंसी तपोरूपः ।
ततपक्षस्तथ्यवचास्तरुकोटरवास निरतोऽव्यात् ॥ ३७ ॥

तिलकोज्ज्वल निटिलो नस्तुङ्गोऽव्यात्त्रिदशभीतिपरिमोषी ।
तापिञ्छहरितवासास्तालध्वजसोदरो ज्वलत्केतुः ॥ ३८ ॥

तनुजितरुक्मस्तारस्तारध्वानस्तृणीकृतारातिः ।
तिग्मनखः शङ्कुर्यात्तन्त्रीस्वानो नृदेव शुभदायी ॥ ३९ ॥

निगमोदितविभवोऽव्यान्नीडस्थो निर्जरो नित्यः ।
निनदहताशुभनिवहो निर्माता निष्कलो नयोपेतः ॥ ४० ॥

नूतनविद्रुमकण्ठो विष्णुसमो वीर्यजितलोकः ।
विरजा विततसुकीर्तिर्विद्यानाथो विषं दहेद्वीशः ॥ ४१ ॥

विज्ञानात्मा विजयो वरदो वासाधिकारविधिपूज्यः ।
मधुरोक्तिर्मृदुभाषी मल्लीदामोज्जलत्तनुः पायात् ॥ ४२ ॥

महिलाजनशुभकृन्नो मृत्युहरो मलयवासिमुनिपूज्यः ।
मृगनाभिलिप्तनिटिलो मरकतमयकिङ्किणीकोऽव्यात् ॥ ४३ ॥

मन्देतरगतिरव्यान्मेधावी दीनजनगोप्ता ।
दीप्ताग्रनासिकास्यो दारिद्र्यध्वंसनो दयासिन्धुः ॥ ४४ ॥

दान्तप्रियकृद्दान्तो दमनकधारी भृशं दयताम् ।
दण्डितसाधुविपक्षो दैन्यहरो दानधर्मनिरतो नः ॥ ४५ ॥

वन्दारुबृन्दशुभकृद्वल्मीकौकोऽभयङ्करो विनुतः ।
विहितो वज्रनखाग्रो यततामिष्टप्रदो यन्ता ॥ ४६ ॥

युगबाहुर्यवनासो यवनारिर्यातनां नुदतु ।
बह्मण्यो ब्रह्मरतो ब्रह्मात्मा ब्रह्मगुप्तो नः ॥ ४७ ॥

ब्राह्मणपूजितमूर्तिर्ब्रह्मध्यायी बृहत्पक्षः ।
ब्रह्मसमो ब्रह्मांशो ब्रह्मज्ञो हरितवर्णचेलोऽव्यात् ॥ ४८ ॥

हरिकैङ्कर्यरतोऽव्याद्धरिदासो हरिकथासक्तः ।
हरिपूजननियतात्मा हरिभक्तध्यातदिव्यशुभरूपः ॥ ४९ ॥

हरिपादन्यस्तात्मात्मीयभरो हरिकृपापात्रम् ।
हरिपादवहनसक्तो हरिमन्दिरचिह्नमूर्तिरवतान्नः ॥ ५० ॥

दमितपविगर्वकूटो दरनाशी दरधरो दक्षः ।
दानवदर्पहरो नो रदनद्युतिरञ्जिताशोऽव्यात् ॥ ५१ ॥

रीतिज्ञो रिपुहन्ता रोगध्वंसी रुजाहीनः ।
धर्मिष्ठो धर्मात्मा धर्मज्ञः पातु धर्मिजनसेव्यः ॥ ५२ ॥

धर्माराध्यो धनदो धीमान् धीरो धवो धियं दद्यात् ।
धिक्कृतसुरासुरास्त्रस्त्रेताहोमप्रभावसञ्जातः ॥ ५३ ॥

तटिनीतीरनिर्वासी तनयार्थ्यर्च्यस्तनुत्राणः ।
तुष्यज्जनार्दनोऽव्यात् तुरीयपुरुषार्थदस्तपस्वीन्द्रः ॥ ५४ ॥

तरलस्तोयचरारिस्तुरगमुखप्रीतिकृत् पातु ।
रणशूरो रयशाली रतिमान् राजविहारभृद्रसदः ॥ ५५ ॥

रक्षस्सङ्गविनाशी रथिकवरार्च्योऽवताद्रणद्भूषः ।
रभसगती रहितार्तिः पूतः पुण्यः पुरातनः पूर्णः ॥ ५६ ॥

पद्मार्च्यः पवनगतिः पतितत्राणः परात्परः पायात् ।
पीनांसः पृथुकीर्तिः क्षतजाक्षः क्ष्माधरः क्षणः क्षणदः ॥ ५७ ॥

क्षेपिष्ठः क्षयरहितः क्षुण्णक्ष्माभृत् क्षुरान्तनासोऽव्यात् ।
क्षिपवर्णघटितमन्त्रः क्षितिसुरनम्यो ययातीड्यः ॥ ५८ ॥

याज्यो युक्तो योगो युक्ताहारो यमार्चितो युगकृत् ।
याचितफलप्रदायी यत्नार्च्यः पातु यातनाहन्ता ॥ ५९ ॥

ज्ञानी ज्ञप्तिशरीरो ज्ञाताऽव्यात् ज्ञानदो ज्ञेयः ।
ज्ञानादिमगुणपूर्णो ज्ञप्तिहताविद्यको ज्ञमणिः ॥ ६० ॥

ज्ञात्यहिमर्दनदक्षो ज्ञानिप्रियकृद्यशोरोशिः ।
युवतिजनेप्सितदो नो युवपूज्योऽव्याद्युवा च यूथस्थः ॥ ६१ ॥

यामाराध्यो यमभयहारी युद्धप्रियो योद्धा ।
योगज्ञज्ञातोऽयात् ज्ञातृज्ञेयात्मको ज्ञप्तिः ॥ ६२ ॥

ज्ञानहताशुभनिवहो ज्ञानघनो ज्ञाननिधिरव्यात् ।
ज्ञातिजभयहारी नो ज्ञानप्रतिबन्धकर्मविच्छेदी ॥ ६३ ॥

ज्ञानेनहताज्ञानध्वान्तो ज्ञानीशवन्द्यचरणोऽव्यात् ।
यज्वप्रियकृद्याजकसेव्यो यजनादिषट्कनिरतार्च्यः ॥ ६४ ॥

यायावरशुभकृन्नस्तनुतां भद्रं यशोदायी ।
यमयुतयोगिप्रेक्ष्यो यादवहितकृद्यतीश्वरप्रणयी ॥ ६५ ॥

योजनसहस्रगामी यततां नो मङ्गले यथार्थज्ञः ।
पोषितभक्तः प्रार्थ्यः पृथुतरबाहुः पुराणवित्प्राज्ञः ॥ ६६ ॥

पैशाचभयनिहन्ता प्रबलः प्रथितः प्रसन्नवदनयुतः ।
पत्ररथो नः पायाच्छायानश्यद्भुजङ्गौघः ॥ ६७ ॥

छर्दितविप्रश्छिन्नारातिश्छन्दोमयः सततम् ।
छन्दोविच्छन्दोङ्गश्छन्दश्शास्त्रार्थवित् पातु ॥ ६८ ॥

छान्दसशुभङ्करोऽव्याच्छन्दोगध्यातशुभमूर्तिः ।
छलमुखदोषविहीनाराध्यश्छूनायतोज्जलद्बाहुः ॥ ६९ ॥

छन्दोनिरतश्छात्रोत्करसेव्यश्छत्रभृन्महितः ।
छन्दोवेद्यश्छन्दः प्रतिपादितैभवः पायात् ॥ ७० ॥

छागवपाहुतितृप्तश्छायापुत्रोद्भवार्तिविच्छेदी ।
छविनिर्जितखर्जूरश्छादित दिविषत् प्रभावोऽव्यात् ॥ ७१ ॥

दुःस्वप्ननाशनो नो दमनो देवाग्रणीर्दाता ।
दुर्धर्षो दुष्कृतहः दीप्तास्यः पातु दुस्सहो देवः ॥ ७२ ॥

दीक्षितवरदः सरसः सर्वेड्यः संशयच्छेत्ता ।
सर्वज्ञः सत्योऽव्याद्योगाचार्यो यथार्थवित्प्रियकृत् ॥ ७३ ॥

योगप्रमाणवेत्ता युञ्जानो योगफलदायी ।
गानासक्तो गहनो रक्षेद्ग्रहचारपीडनध्वंसी ॥ ७४ ॥

ग्रहभयहा गदहारी गुरुपक्षो गोरसादी नः ।
गव्यप्रियो गकारादिमनामा पातु गेयवरकीर्तिः ॥ ७५ ॥

नीतिज्ञो निरवद्यो निर्मलचित्तो नरप्रियो नम्यः ।
नारदगेयो नन्दिस्तुतकीर्तिर्निर्णयात्मको रक्षेत् ॥ ७६ ॥

निर्लेपो निर्द्वन्द्वो धीधिष्ण्यो धिक्कृतारातिः ।
धृष्टो धनञ्जयार्चिश्शमनोऽव्याद्धान्यदो धनिकः ॥ ७७ ॥

धन्यीड्यो धनदार्च्यो धूतार्तिप्रापको धुरीणो नः ।
षण्मुखनुतचरितोव्याद्षड्गुणपूर्णः षडर्धनयनसमः ॥ ७८ ॥

नादात्मा निर्दोषो नवनिधिसेव्यो निरञ्जनो नव्यः ।
यतिमुक्तिरूपफलदो यतिपूज्यो हापयेद्दुरितम् ॥ ७९ ॥

शतमूर्तिः शिशिरात्मा शास्त्रज्ञः पातु शासकृत् श्रीलः ।
शशधरकीर्तिः शश्वत्प्रियदो नः शाश्वतः शमिध्यातः ॥ ८० ॥

शुभकृत्फल्गुनसेव्यः फलदः फालोज्ज्वलत्पुण्ड्रः ।
फलरूपी फणिकटकः फणिकटिसूत्रः फलोद्वहः पातु ॥ ८१ ॥

फलभुक् फलमूलाशि ध्येयः फणियज्ञसूत्रधारी नः ।
योषिदभीप्सितफलदो युतरुद्रोऽव्याद्यजुर्नामा ॥ ८२ ॥

यजुरुपपादितमहिमा युतरतिकेलिर्युवाग्रणीर्यमनः ।
यागचिताग्निसमानो यज्ञेशो योजितापदरिरव्यात् ॥ ८३ ॥

जितसुरसन्धो जैत्रो ज्योतीरूपो जितामित्रः ।
जवनिर्जित पवनोऽव्याज्जयदो जीवोत्करस्तुत्यः ॥ ८४ ॥

जनिधन्यकश्यपो नो जगदात्मा जडिमविध्यंसी ।
षिद्गानर्च्यः षण्डीकृतसुरतेजाः षडध्वनिरतोऽव्यात् ॥ ८५ ॥

षट्कर्मनिरतहितदः षोडशविधविग्रहाराध्यः ।
षाष्टिकचरुप्रियोऽव्यात् षडूर्म्यसंस्पृष्टदिव्यात्मा ॥ ८६ ॥

षोडशियागसुतृप्तः षण्णवतिश्राद्धकृद्धितकृत् ।
षड्वर्गगन्धरहितो नारायणनित्यवहनोऽव्यात् ॥ ८७ ॥

नामार्चकवरदायी नानाविधतापविध्वंसी ।
नवनीरदकेशोऽव्यान्नानार्थप्रापको नताराध्यः ॥ ८८ ॥

नयविन्नवग्रहार्च्यो नखयोधी पातु निश्चलात्मा नः ।
मलयजलिप्तो मदहा मल्लीसूनार्चितो महावीरः ॥ ८९ ॥

मरुदर्चितो महीयान्मञ्जुध्वानोऽवतान्मुरार्यंशः ।
मायाकूटविनाशी मुदितात्मा सुखितनिजभक्तः ॥ ९० ॥

सकलप्रदः समर्थः सर्वाराध्यः सवप्रियः सारः ।
सकलेशः समरहितः सुकृती नः पातु सूदितारातिः ॥ ९१ ॥

परिधृतहरितसुवासाः पाणिप्रोद्यत्सुधाकुम्भः ।
प्रवरः पावककान्तिः पटुनिनदः पातु पञ्जरावासी ॥ ९२ ॥

पण्डितपूज्यः पीनः पायात्पातालपतितवसुरक्षी ।
पङ्केरुहार्चिताङ्घ्रिः नेत्रानन्दो नुतिप्रियो नेयः ॥ ९३ ॥

नवचम्पकमालाभृन्नाकौका नाकिहितकृन्नः ।
निस्तीर्णसंविदव्यान्निष्कामो निर्ममो निरुद्वेगः ॥ ९४ ॥

सिद्धिः सिद्धप्रियकृत्साध्याराध्यः सुखोद्वहः स्वामी ।
सागरतीरविहारी सौम्यः पायात्सुखी साधुः ॥ ९५ ॥

स्वादुफलाशी गिरिजाराध्यो गिरिसन्निभो गमयेत् ।
गात्रद्युतिजितरुक्मो गुण्यो गुहवन्दितो गोप्ता ॥ ९६ ॥

गगनाभो गतिदायी गीर्णाहिर्गोनसारातिः ।
रमणकनिलयो रूपी रसविद्रक्षाकरो रक्षेत् ॥ ९७ ॥

रुचिरो रागविहीनो रक्तो रामो रतिप्रियो रवकृत् ।
तत्वप्रियस्तनुत्रालङ्कृतमूर्तिस्तुरङ्गगतिरव्यात् ॥ ९८ ॥

तुलितहरिर्नस्तुम्बुरुगेयो माली महर्धिमान्मौनी ।
मृगनाथविक्रमोऽव्यान्मुषितार्तिर्दीनभक्तजनरक्षी ॥ ९९ ॥

दोधूयमानभुवनो दोषविहीनो दिनेश्वराराध्यः ।
दुरितविनाशी दयितो दयतां दासीकृतत्रिदशः ॥ १०० ॥

दन्तद्युतिजितकुन्दो दण्डधरो दुर्गतिध्वंसी ।
वन्दिप्रियो वरेण्यो वीर्योद्रिक्तो वदान्यवरदोऽव्यात् ॥ १०१ ॥

वाल्मीकिगेयकीर्तिर्वर्धिष्णुर्वारिताघकूटो नः ।
वसुदो वसुप्रियोऽव्याद्वसुपूज्यो गर्भवासविच्छेदी ॥ १०२ ॥

गोदाननिरतसुखकृद्गोकुलरक्षी गवां नाथः ।
गोवर्धनो गभीरो गोलेशः पातु गौतमाराध्यः ॥ १०३ ॥

गतिमान्गर्गनुतो नश्चरितादिमपूजनाध्वगप्रियकृत् ।
चामीकरप्रदायी चारुपदोऽव्याच्चराचरस्वामी ॥ १०४ ॥

चन्दनचर्चितदेहश्चन्दनरसशीतलापाङ्गः ।
चरितपवित्रितभुवनश्चादूक्तिः पातु चोरविध्वंसी ॥ १०५ ॥

चञ्चद्गुणनिकरो नः सुभरः सूक्ष्माम्बरः सुभद्रोऽव्यात् ।
सूदितखलः सुभानुः सुन्दरमूर्तिः सुखास्पदः सुमतिः ॥ १०६ ॥

सुनयः सोमरसादिप्रियकृत्पायाद्विरक्तेड्यः ।
वैदिककर्मसुतृप्तो वैखानसपूजितो वियच्चारी ॥ १०७ ॥

व्यक्तो वृषप्रियोऽव्याद्वृषदो विद्यानिधिविराड् विदितः ।
परिपालितविहगकुलः पुष्टः पूर्णाशयः पुराणेड्यः ॥ १०८ ॥

पीरधृतपन्नगशेलः पार्थिववन्द्यः पदाहृतद्विरदः ।
परिनिष्ठितकार्योऽव्यात्परार्ध्यहारः परात्मा नः ॥ १०९ ॥

तन्वीड्यस्तुङ्गांसस्त्यागी तूर्यादिवाद्यसन्तुष्टः ।
तप्तद्रुतकनकाङ्गदधारी दद्याद्धनं तृप्तिः ॥ ११० ॥

तृष्णापाशच्छेदी त्रिभुवनमहितस्त्रयीधरस्तर्कः ।
त्रिगुणातीतस्तामसगुणनाशी तर्क्यतां तपस्सिन्धुः ॥ १११ ॥

तीर्थस्त्रिसमयपूज्यस्तुहिनोरुस्तीर्थकृत्तटस्थो नः ।
तुरगपतिसेवितोऽव्यात्त्रिपुरारिश्लाघितः प्रांशुः ॥ ११२ ॥

पाषाण्डतूलदहनः प्रेमरसार्द्रः पराक्रमी पूर्वः ।
प्रेङ्खत्कुण्डलगण्डः प्रचलद्धारः प्रकृष्टमतिरव्यात् ॥ ११३ ॥

प्रचुरयशाः प्रभुनम्यो रसदो रूपाधरीकृतस्वर्णः ।
रसनानृत्यद्विद्यो रम्भादिस्तुत्यचारुचरितोऽव्यात् ॥ ११४ ॥

रंहस्समूहरूपी रोषहरो रिक्तसाधुधनदायी ।
राजद्रत्नसुभूषो रहिताघौघो रिरंसुरव्यान्नः ॥ ११५ ॥

षट्कालपूजनीयः षड्गुणरत्नाकरः षडङ्गज्ञः ।
षड्रसवेदी षण्डावेद्यः षड्दर्शनीप्रदः पायात् ॥ ११६ ॥

षड्विंशति तत्वज्ञः षड्रसभोजी षडङ्गवित्पूज्यः ।
षड्जादिस्वरवेदी युगवेदी यज्ञभुग्योग्यः ॥ ११७ ॥

यात्रोद्युक्तशुभं युर्युक्तिज्ञो यौवनाश्वसम्पूज्यः ।
युयुधानो युद्धज्ञो युक्ताराध्यो यशोधनः पायात् ॥ ११८ ॥

विद्युन्निभो विवृद्धो वक्ता वन्द्यो वयःप्रदो वाच्यः ।
वर्चस्वी विश्वेशो विधिकृत् पायाद्विधानज्ञः ॥ ११९ ॥

दीधितिमालाधारी दशदिग्गामि दृढोज्ज्वलत्पक्षः ।
दंष्ट्रारुचिरमुखोऽव्याद्दवनाशोऽस्मान्महोदयो मुदितः ॥ १२० ॥

मूदितकषायो मृग्यो मनोजवो हेतिभृद्वन्द्यः ।
हैयङ्गवीनभोक्ता हयमेधप्रीतमानसः पायात् ॥ १२१ ॥

हेमाब्जहारधारी हेली हेतीश्वरप्रणयी ।
हठयोगकृत्सुसेव्यो हरिभक्तः पातु हरिपुरःस्थायी ॥ १२२ ॥

हितदः सुपृष्ठराजद्धरिरव्यात्सौम्यवृत्तो नः ।
स्वात्युद्भवः सुरम्यः सौधीभूतश्रुतिः सुहृद्वन्द्यः ॥ १२३ ॥

सगरस्यालः सत्पथचारी सन्तानवृद्धिकृत्सुयशाः ।
विजयी विद्वत्प्रवरो वर्ण्योऽव्याद्वीतरागभवनाशी ॥ १२४ ॥

वैकुण्ठलोकवासी वैश्वानरसन्निभो विदग्धो नः ।
वीणागानसुरक्तो वैदिकपूज्यो विशुद्धोऽव्यात् ॥ १२५ ॥

नर्मप्रियो नतेड्यो निर्भीको नन्दनो निरातङ्कः ।
नन्दनवनचार्यव्यान्नगाग्रनिलयो नमस्कार्यः ॥ १२६ ॥

निरुपद्रवो नियन्ता प्रयतः पर्णाशिभावितः पातु ।
पुण्यप्रदः पवित्रः पुण्यश्लोकः प्रियंवदः प्राज्ञः ॥ १२७ ॥

परयन्त्रतन्त्रभेदी परनुन्नग्रहभवार्तिविच्छेदी ।
परनुन्नग्रहदाही क्षामक्षोभप्रणाशनः पायात् ॥ १२८ ॥

क्षेमीक्षेमकरो नः क्षौद्ररसाशी क्षमाभूषः ।
क्षान्ताश्रितापराधः क्षुधितजनान्नप्रदः पायात् ॥ १२९ ॥

क्षौमाम्बरशाली नः क्षवथुहरः क्षीरभुक्पातु ।
यन्त्रस्थितश्च यागोद्युक्तस्वर्णप्रदो युतानन्दः ॥ १३० ॥

यतिवन्दितचरणाब्जो यतिसंसृतिदाहको युगेशानः ।
याचकजनहितकारी युगादिरव्याद्युयुत्सुर्नः ॥ १३१ ॥

यागफलरूपवेत्ता धृतिमान धैर्योदधिर्ध्येयः ।
धीधिक्कृतकुमतोऽव्याद्धर्मोद्युक्तप्रियो धराग्रस्थः ॥ १३२ ॥

धीनिर्जितधिषणोऽस्मान्धीमत्प्रवरार्थितो धरः पातु ।
धृतवैकुण्ठेशानो मतिमद् ध्येयो महाकुलोद्भूतः ॥ १३३ ॥

मण्डलगतिर्मनोज्ञो मन्दारप्रसवधारी नः ।
मार्जारदंशनोद्भवरोगध्वंसी महोद्यमः पातु ॥ १३४ ॥

मूषिकविषदाही नो माता मेयो हितोद्युक्तः ।
हीरोज्ज्वलभूषोऽव्याद्धृद्रोगप्रशमनो हद्यः ॥ १३५ ॥

हत्पुण्डरीकनिलयो होराशास्रार्थविद्धोता ।
होमप्रियो हतार्तिर्हुतवहजायावसानमन्त्रोऽव्यात् ॥ १३६ ॥

तन्त्री तन्त्राराध्यस्तान्त्रिकजनसेवितस्तत्वम् ।
तत्वप्रकाशकोऽव्यात् तपनीयभ्राजमानपक्षो नः ॥ १३७ ॥

त्वग्भवरोगविमर्दी तापत्रयहा त्वरान्यितः पातु ।
तलताडननिहतारिर्नीवारान्नप्रियो नीतिः ॥ १३८ ॥

नीरन्ध्रो निष्णातो नीरोगो निर्ज्वरो नेता ।
निर्धार्यो निर्मोहो नैयायिकसौख्यदाय्यव्यात् ॥ १३९ ॥

गौरवभृद्गणपूज्यो गर्विष्ठाहिप्रभञ्जनश्च गुरुः ।
गुरुभक्तो गुल्महरो गुरुदायी गुत्सभृत्पातु ॥ १४० ॥

गण्यो गरिष्ठमूर्ती रजोहरो राङ्कवास्तरणः ।
रशनारञ्जितमध्यो रोगहरः पातु रुक्मसूनार्च्यः ॥ १४१ ॥

रल्लकसंव्यानोऽव्याद्रोचिष्णू रोचनाग्रनिलयो नः ।
रङ्गेड्यो रयसचिवो डोलायितनिगमशायी च ॥ १४२ ॥

ढक्कानादसुतृप्तो डिम्भप्रियकृच्च डुण्डुभारातिः ।
डहुरसमिश्रान्नादी डिण्डिमरवतृप्तमानसः पायात् ॥ १४३ ॥

डम्भादिदोषहीनो डमरहरो डमरुनादसन्तुष्टः ।
डाकिन्यादि क्ष्रुद्रग्रहमर्दी पाञ्चरात्रपूज्योऽव्यात् ॥ १४४ ॥

प्रद्युम्नः प्रवरगुणः प्रसरत्कीर्तिः प्रचण्डदोर्दण्डः ।
पत्री पणितगुणौघः प्राप्ताभीष्टः परः प्रसिद्धोऽव्यात् ॥ १४५ ॥

चिद्रूपी चित्तज्ञश्चेतनपूज्यश्च चोदनार्थज्ञः ।
चिकुरधृतहल्लकोऽव्याच्चिरजीवी चिद्धनश्चित्रः ॥ १४६ ॥

चित्रकरश्चिन्निलयो द्विजवर्यो दारितेतिरव्यान्नः ।
दीप्तो दस्युप्राणप्रहरो दुष्कृत्यनाशकृद्दिव्यः ॥ १४७ ॥

दुर्बोधहरो दण्डितदुर्जनसङ्घो दुरात्मदूरस्थः ।
दानप्रियो यमीशो यन्त्रार्चककाम्यदः पातु ॥ १४८ ॥

योगपरो युतहेतिर्योगाराध्यो युगावर्तः ।
यज्ञाङ्गो यज्वेड्यो यज्ञोद्भूतो यथार्थोऽव्यात् ॥ १४९ ॥

श्रीमान्नितान्तरक्षी वाणीशसमो दिशेत्साधुः ।
यज्ञस्वामी मञ्जुर्गरुडो लम्बोरुहारभूत् कुशलम् ॥ १५० ॥

पञ्चाशदुत्तरशतश्लोकार्यास्तुतिरियं खगेन्द्रस्य ।
श्रीकृष्णभट्टरचिता पठतां कुर्यादभीप्सितं सकलम् ॥ १५१ ॥

सुपर्णोसीत्यादिश्रुतिघटकवर्णैः खगपते
तथागायत्र्यर्णैर्घटितमुखवर्णा स्तुतिरियम् ।
चतुस्तन्त्र श्रीमद्विबुधवरकृष्णार्यरचिता
सहस्रढ्या नाम्नां जगति विहगेन्द्रस्य जयतु ॥ १५२ ॥

॥ इति श्रीगरुडसहस्रनामस्तोत्रं सम्पूर्णम् ॥

(सुपर्णोऽसि-तै।सं। ४-४२ गायत्री तै। आ। १०।१)

(श्रीवासुदेवभट्टाचार्यकरुणासंवर्धितात्मतत्त्वावबोधस्य
श्रीकृष्णभट्टाचार्यस्य कृतिः ।)

Also Read 1000 Names of Garuda :

1000 Names of Sri Garuda | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Garuda | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top