Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Garuda | Sahasranama Stotram Lyrics in English

Garudasahasranama Stotram Lyrics in English:

॥ srigarudasahasranamastotram ॥

srikrsnabhattacaryapranitam ।

sarvavedabrhannidasamarudhaya saksine ।
samavedasvarupaya garudaya namo namah ॥

asya sri garudasahasranamastotra mahamantrasya vasistha rsih,
matraschandamsi, sarvabhistapradayi bhagavanpaksirajo garudo devata ।
var moksarajo garudo devata
halo bijani, svarassaktayah, bindavah kilakani,
garudarupimahavisnuprityarthe jape viniyogah ।
garudatmane angusthabhyam namah ।
vainateyaya tarjanibhyam namah ।
tarksyaya madhyamabhyam namah ।
khagottamaya anamikabhyam namah ।
kapilaksaya kanisthikabhyam namah ।
nagabharanalankrtasariraya karatalakaraprsthabhyam namah ।
evam hrdayadinyasah ॥ Om̃ bhurbhuvassuvaromiti digbandhah ॥

dhyanam ॥

svarnabhajanum himatulyasakthimakantharaktam parinilakesam ।
nilagranasam haritambaradhyam suparnamide’mrtakumbhahastam ॥

atha stotram ।
sumukhah suvahah sukhakrtsumukhabhidhapannagedbhusah ।
surasanghasevitanghrih sutadayi patu nah surih ॥ 1 ॥

sujanaparitrata nah sucaritasevyah suparno’vyat ।
pannagabhusah patagah pata pranadhipah paksi ॥ 2 ॥

padmadinagavairi padmapriyadasyakrt payat ।
patagendrah parabhedi parihrtapakaridarpakuto nah ॥ 3 ॥

nagarirnagatulyo nakaukasstuyamanacarito’vyat ।
narakadakarmanihanta narapujyo nasitahivisakutah ॥ 4 ॥

nataraksi nikhiledyo nirvanatma nirastaduritaughah ।
siddhadhyeyah sakalah suksmo’vyat suryakoti sankasah ॥ 5 ॥

sukharupi svarnanibhah stamberamabhojanah sudhahari ।
sumanah sukirtinatho garudo gambhiraghoso’vyat ॥ 6 ॥

galavamitram geyo gitijnah patu gatimatam sresthah ।
gandharvarcyo guhyo gunasindhurgotrabhinmanyah ॥ 7 ॥

ravisarathisahajo’vyadratnabharananvito rasajno nah ।
rudrakanto rukmojjalajanu rajatanibhasakthih ॥ 8 ॥

raktaprabhakantho’vyadrayiman raja rathangapanirathah ।
tarksyastatinnibho nastanumadhyastositatmajananikah ॥ 9 ॥

taratma mahaniyo matimanmukhyo munindredyah ।
madhavavaho rakset trivrdatmastomasirso nah ॥ 10 ॥

trinayanapujyastriyugastrisavanamajjanmahatmahrnnidah ।
trasarenvadimanikhilajnata payattrivargaphaladayi ॥ 11 ॥

tryaksastrasitadaityastrayyantedyastrayirupah ।
vrtrarimanahari vrsadayi disatu bhadram nah ॥ 12 ॥

vrsnivaraddhyusitamso vrscikalutadivisadahi ।
vrkadamsajanyarogadhvamsi nah patu vihagaradvirah ॥ 13 ॥

visahrdvinatatanujo viryadhyah patu tejasam rasih ।
turyasramijapyamanustrptastrsnavihino nah ॥ 14 ॥

tulanahinastarkyastaksakavairi tatidgaurah ।
taradimapancarnaratandrirahito dhanam dadyat ॥ 15 ॥

sitanasagrah santah satamakhavairiprabhanjanah sasta ।
satravaviruddatram samitaghaughah saranyo’vyat ॥ 16 ॥

satadasalocanasahajah payacchakunah sakuntagryah ।
ratnalankrtamurti rasiko rajivacarucaranayugah ॥ 17 ॥

rangesacarumitram rocismanpatu rajadurupaksah ।
rucinirjitakanakadri raghupatyahipasabandhavicchetta ॥ 18 ॥

ranjitakhaganivaho’vyadramyakaro gatakrodhah ।
gispatinuto garutmangirvaneso giram nathah ॥ 19 ॥

guptasvabhaktanivaho gunjakso gopriyo gudhah ।
ganaprivo yatatma yaminamyo yaksasevyo’vyat ॥ 20 ॥

yajnapriyo yasasvi yajnatma yuthapo yogi ।
yantraradhyo yagaprabhavo bhadram sada kuryat ॥ 21 ॥

trijagannathastrasyatpannagabrndastrilokapariraksi ।
trsitacyutatrsnapahatatinijanako bhrsam rakset ॥ 22 ॥

trivaliranjitajatharastriyugagunadhyastrimurtisamatejah ।
tapanadhutimakuto’vyattaravaribhrajamanakatidesah ॥ 23 ॥

tamrasyascakradharascirambaramanasavasah ।
curnitapulindabrndascarugatiscorabhayaha’vyat ॥ 24 ॥

cancuputabhinnahiscarvitakamathascalaccelah ।
citritapaksah payaccampakamalavirajaduruvaksah ॥ 25 ॥

ksubhyanniradhivegah ksantih ksirabdhivasanirato’vyat ।
ksudragrahamardi nah ksatriyapujyah ksayadirogaharah ॥ 26 ॥

ksiprasubhotkaradayi ksinaratih ksitiksamasali ।
ksititalavasi ksemam somapriyadarsano disatu ॥ 27 ॥

sarvesassahajabalassarvatma sarvadrk patu ।
tarjitaraksassanghastaradhisadyutistustah ॥ 28 ॥

tapaniyakantiravyattatvajnanapradah satatam ।
manyo manjulabhasi mahitatma martyadharmarahito nah ॥ 29 ॥

mocitavinatadasyo muktatma muktaye bhavatu ।
mahadancitacaranabjo muniputro mauktikojjaladdharah ॥ 30 ॥

mangalakaryanando hyatma”tmakrida atmaratiravyat ।
akanthakunkumabhah akesantatsitetarascaryah ॥ 31 ॥

ahrtapiyuso’vyadasakrccasugamano nah ।
akasagatistarunastarkajneyastamohanta ॥ 32 ॥

timiradirogahari turnagatimantrakrt payat ।
mantri mantraradhyo maniharo mandaradrinibhamurtih ॥ 33 ॥

sarvatitah sarvah sarvadharah sanatanah svangah ।
subhagah sulabhah subalah sundarabahuh sukham dadyat ॥ 34 ॥

samatma makharaksi makhipujyo maulilagnamakuto’vyat ।
manjirojjvalacarano maryadakrnmahatejah ॥ 35 ॥

mayatito mani mangalarupi mahatma’vyat ।
tejodhikkrtamihirastatvatma tatvanisnatah ॥ 36 ॥

tapasahitakari nastapadhvamsi taporupah ।
tatapaksastathyavacastarukotaravasa nirato’vyat ॥ 37 ॥

tilakojjvala nitilo nastungo’vyattridasabhitiparimosi ।
tapinchaharitavasastaladhvajasodaro jvalatketuh ॥ 38 ॥

tanujitarukmastarastaradhvanastrnikrtaratih ।
tigmanakhah sankuryattantrisvano nrdeva subhadayi ॥ 39 ॥

nigamoditavibhavo’vyannidastho nirjaro nityah ।
ninadahatasubhanivaho nirmata niskalo nayopetah ॥ 40 ॥

nutanavidrumakantho visnusamo viryajitalokah ।
viraja vitatasukirtirvidyanatho visam dahedvisah ॥ 41 ॥

vijnanatma vijayo varado vasadhikaravidhipujyah ।
madhuroktirmrdubhasi mallidamojjalattanuh payat ॥ 42 ॥

mahilajanasubhakrnno mrtyuharo malayavasimunipujyah ।
mrganabhiliptanitilo marakatamayakinkiniko’vyat ॥ 43 ॥

mandetaragatiravyanmedhavi dinajanagopta ।
diptagranasikasyo daridryadhvamsano dayasindhuh ॥ 44 ॥

dantapriyakrddanto damanakadhari bhrsam dayatam ।
danditasadhuvipakso dainyaharo danadharmanirato nah ॥ 45 ॥

vandarubrndasubhakrdvalmikauko’bhayankaro vinutah ।
vihito vajranakhagro yatatamistaprado yanta ॥ 46 ॥

yugabahuryavanaso yavanariryatanam nudatu ।
bahmanyo brahmarato brahmatma brahmagupto nah ॥ 47 ॥

brahmanapujitamurtirbrahmadhyayi brhatpaksah ।
brahmasamo brahmamso brahmajno haritavarnacelo’vyat ॥ 48 ॥

harikainkaryarato’vyaddharidaso harikathasaktah ।
haripujananiyatatma haribhaktadhyatadivyasubharupah ॥ 49 ॥

haripadanyastatmatmiyabharo harikrpapatram ।
haripadavahanasakto harimandiracihnamurtiravatannah ॥ 50 ॥

damitapavigarvakuto daranasi daradharo daksah ।
danavadarpaharo no radanadyutiranjitaso’vyat ॥ 51 ॥

ritijno ripuhanta rogadhvamsi rujahinah ।
dharmistho dharmatma dharmajnah patu dharmijanasevyah ॥ 52 ॥

dharmaradhyo dhanado dhiman dhiro dhavo dhiyam dadyat ।
dhikkrtasurasurastrastretahomaprabhavasanjatah ॥ 53 ॥

tatinitiranirvasi tanayarthyarcyastanutranah ।
tusyajjanardano’vyat turiyapurusarthadastapasvindrah ॥ 54 ॥

taralastoyacararisturagamukhapritikrt patu ।
ranasuro rayasali ratiman rajaviharabhrdrasadah ॥ 55 ॥

raksassangavinasi rathikavararcyo’vatadranadbhusah ।
rabhasagati rahitartih putah punyah puratanah purnah ॥ 56 ॥

padmarcyah pavanagatih patitatranah paratparah payat ।
pinamsah prthukirtih ksatajaksah ksmadharah ksanah ksanadah ॥ 57 ॥

ksepisthah ksayarahitah ksunnaksmabhrt ksurantanaso’vyat ।
ksipavarnaghatitamantrah ksitisuranamyo yayatidyah ॥ 58 ॥

yajyo yukto yogo yuktaharo yamarcito yugakrt ।
yacitaphalapradayi yatnarcyah patu yatanahanta ॥ 59 ॥

jnani jnaptisariro jnata’vyat jnanado jneyah ।
jnanadimagunapurno jnaptihatavidyako jnamanih ॥ 60 ॥

jnatyahimardanadakso jnanipriyakrdyasorosih ।
yuvatijanepsitado no yuvapujyo’vyadyuva ca yuthasthah ॥ 61 ॥

yamaradhyo yamabhayahari yuddhapriyo yoddha ।
yogajnajnato’yat jnatrjneyatmako jnaptih ॥ 62 ॥

jnanahatasubhanivaho jnanaghano jnananidhiravyat ।
jnatijabhayahari no jnanapratibandhakarmavicchedi ॥ 63 ॥

jnanenahatajnanadhvanto jnanisavandyacarano’vyat ।
yajvapriyakrdyajakasevyo yajanadisatkaniratarcyah ॥ 64 ॥

yayavarasubhakrnnastanutam bhadram yasodayi ।
yamayutayogipreksyo yadavahitakrdyatisvarapranayi ॥ 65 ॥

yojanasahasragami yatatam no mangale yatharthajnah ।
positabhaktah prarthyah prthutarabahuh puranavitprajnah ॥ 66 ॥

paisacabhayanihanta prabalah prathitah prasannavadanayutah ।
patraratho nah payacchayanasyadbhujangaughah ॥ 67 ॥

charditavipraschinnaratischandomayah satatam ।
chandovicchandongaschandassastrarthavit patu ॥ 68 ॥

chandasasubhankaro’vyacchandogadhyatasubhamurtih ।
chalamukhadosavihinaradhyaschunayatojjaladbahuh ॥ 69 ॥

chandonirataschatrotkarasevyaschatrabhrnmahitah ।
chandovedyaschandah pratipaditaibhavah payat ॥ 70 ॥

chagavapahutitrptaschayaputrodbhavartivicchedi ।
chavinirjitakharjuraschadita divisat prabhavo’vyat ॥ 71 ॥

duhsvapnanasano no damano devagranirdata ।
durdharso duskrtahah diptasyah patu dussaho devah ॥ 72 ॥

diksitavaradah sarasah sarvedyah samsayacchetta ।
sarvajnah satyo’vyadyogacaryo yatharthavitpriyakrt ॥ 73 ॥

yogapramanavetta yunjano yogaphaladayi ।
ganasakto gahano raksedgrahacarapidanadhvamsi ॥ 74 ॥

grahabhayaha gadahari gurupakso gorasadi nah ।
gavyapriyo gakaradimanama patu geyavarakirtih ॥ 75 ॥

nitijno niravadyo nirmalacitto narapriyo namyah ।
naradageyo nandistutakirtirnirnayatmako rakset ॥ 76 ॥

nirlepo nirdvandvo dhidhisnyo dhikkrtaratih ।
dhrsto dhananjayarcissamano’vyaddhanyado dhanikah ॥ 77 ॥

dhanyidyo dhanadarcyo dhutartiprapako dhurino nah ।
sanmukhanutacaritovyadsadgunapurnah sadardhanayanasamah ॥ 78 ॥

nadatma nirdoso navanidhisevyo niranjano navyah ।
yatimuktirupaphalado yatipujyo hapayedduritam ॥ 79 ॥

satamurtih sisiratma sastrajnah patu sasakrt srilah ।
sasadharakirtih sasvatpriyado nah sasvatah samidhyatah ॥ 80 ॥

subhakrtphalgunasevyah phaladah phalojjvalatpundrah ।
phalarupi phanikatakah phanikatisutrah phalodvahah patu ॥ 81 ॥

phalabhuk phalamulasi dhyeyah phaniyajnasutradhari nah ।
yosidabhipsitaphalado yutarudro’vyadyajurnama ॥ 82 ॥

yajurupapaditamahima yutaratikeliryuvagraniryamanah ।
yagacitagnisamano yajneso yojitapadariravyat ॥ 83 ॥

jitasurasandho jaitro jyotirupo jitamitrah ।
javanirjita pavano’vyajjayado jivotkarastutyah ॥ 84 ॥

janidhanyakasyapo no jagadatma jadimavidhyamsi ।
sidganarcyah sandikrtasuratejah sadadhvanirato’vyat ॥ 85 ॥

satkarmaniratahitadah sodasavidhavigraharadhyah ।
sastikacarupriyo’vyat sadurmyasamsprstadivyatma ॥ 86 ॥

sodasiyagasutrptah sannavatisraddhakrddhitakrt ।
sadvargagandharahito narayananityavahano’vyat ॥ 87 ॥

namarcakavaradayi nanavidhatapavidhvamsi ।
navaniradakeso’vyannanarthaprapako nataradhyah ॥ 88 ॥

nayavinnavagraharcyo nakhayodhi patu niscalatma nah ।
malayajalipto madaha mallisunarcito mahavirah ॥ 89 ॥

marudarcito mahiyanmanjudhvano’vatanmuraryamsah ।
mayakutavinasi muditatma sukhitanijabhaktah ॥ 90 ॥

sakalapradah samarthah sarvaradhyah savapriyah sarah ।
sakalesah samarahitah sukrti nah patu suditaratih ॥ 91 ॥

paridhrtaharitasuvasah paniprodyatsudhakumbhah ।
pravarah pavakakantih patuninadah patu panjaravasi ॥ 92 ॥

panditapujyah pinah payatpatalapatitavasuraksi ।
pankeruharcitanghrih netranando nutipriyo neyah ॥ 93 ॥

navacampakamalabhrnnakauka nakihitakrnnah ।
nistirnasamvidavyanniskamo nirmamo nirudvegah ॥ 94 ॥

siddhih siddhapriyakrtsadhyaradhyah sukhodvahah svami ।
sagaratiravihari saumyah payatsukhi sadhuh ॥ 95 ॥

svaduphalasi girijaradhyo girisannibho gamayet ।
gatradyutijitarukmo gunyo guhavandito gopta ॥ 96 ॥

gaganabho gatidayi girnahirgonasaratih ।
ramanakanilayo rupi rasavidraksakaro rakset ॥ 97 ॥

ruciro ragavihino rakto ramo ratipriyo ravakrt ।
tatvapriyastanutralankrtamurtisturangagatiravyat ॥ 98 ॥

tulitaharirnastumburugeyo mali mahardhimanmauni ।
mrganathavikramo’vyanmusitartirdinabhaktajanaraksi ॥ 99 ॥

dodhuyamanabhuvano dosavihino dinesvararadhyah ।
duritavinasi dayito dayatam dasikrtatridasah ॥ 100 ॥

dantadyutijitakundo dandadharo durgatidhvamsi ।
vandipriyo varenyo viryodrikto vadanyavarado’vyat ॥ 101 ॥

valmikigeyakirtirvardhisnurvaritaghakuto nah ।
vasudo vasupriyo’vyadvasupujyo garbhavasavicchedi ॥ 102 ॥

godananiratasukhakrdgokularaksi gavam nathah ।
govardhano gabhiro golesah patu gautamaradhyah ॥ 103 ॥

gatimangarganuto nascaritadimapujanadhvagapriyakrt ।
camikarapradayi carupado’vyaccaracarasvami ॥ 104 ॥

candanacarcitadehascandanarasasitalapangah ।
caritapavitritabhuvanascaduktih patu coravidhvamsi ॥ 105 ॥

cancadgunanikaro nah subharah suksmambarah subhadro’vyat ।
suditakhalah subhanuh sundaramurtih sukhaspadah sumatih ॥ 106 ॥

sunayah somarasadipriyakrtpayadviraktedyah ।
vaidikakarmasutrpto vaikhanasapujito viyaccari ॥ 107 ॥

vyakto vrsapriyo’vyadvrsado vidyanidhivirad viditah ।
paripalitavihagakulah pustah purnasayah puranedyah ॥ 108 ॥

piradhrtapannagaselah parthivavandyah padahrtadviradah ।
parinisthitakaryo’vyatparardhyaharah paratma nah ॥ 109 ॥

tanvidyastungamsastyagi turyadivadyasantustah ।
taptadrutakanakangadadhari dadyaddhanam trptih ॥ 110 ॥

trsnapasacchedi tribhuvanamahitastrayidharastarkah ।
trigunatitastamasagunanasi tarkyatam tapassindhuh ॥ 111 ॥

tirthastrisamayapujyastuhinorustirthakrttatastho nah ।
turagapatisevito’vyattripurarislaghitah pramsuh ॥ 112 ॥

pasandatuladahanah premarasardrah parakrami purvah ।
prenkhatkundalagandah pracaladdharah prakrstamatiravyat ॥ 113 ॥

pracurayasah prabhunamyo rasado rupadharikrtasvarnah ।
rasananrtyadvidyo rambhadistutyacarucarito’vyat ॥ 114 ॥

ramhassamuharupi rosaharo riktasadhudhanadayi ।
rajadratnasubhuso rahitaghaugho riramsuravyannah ॥ 115 ॥

satkalapujaniyah sadgunaratnakarah sadangajnah ।
sadrasavedi sandavedyah saddarsanipradah payat ॥ 116 ॥

sadvimsati tatvajnah sadrasabhoji sadangavitpujyah ।
sadjadisvaravedi yugavedi yajnabhugyogyah ॥ 117 ॥

yatrodyuktasubham yuryuktijno yauvanasvasampujyah ।
yuyudhano yuddhajno yuktaradhyo yasodhanah payat ॥ 118 ॥

vidyunnibho vivrddho vakta vandyo vayahprado vacyah ।
varcasvi visveso vidhikrt payadvidhanajnah ॥ 119 ॥

didhitimaladhari dasadiggami drdhojjvalatpaksah ।
damstraruciramukho’vyaddavanaso’smanmahodayo muditah ॥ 120 ॥

muditakasayo mrgyo manojavo hetibhrdvandyah ।
haiyangavinabhokta hayamedhapritamanasah payat ॥ 121 ॥

hemabjaharadhari heli hetisvarapranayi ।
hathayogakrtsusevyo haribhaktah patu haripurahsthayi ॥ 122 ॥

hitadah suprstharajaddhariravyatsaumyavrtto nah ।
svatyudbhavah suramyah saudhibhutasrutih suhrdvandyah ॥ 123 ॥

sagarasyalah satpathacari santanavrddhikrtsuyasah ।
vijayi vidvatpravaro varnyo’vyadvitaragabhavanasi ॥ 124 ॥

vaikunthalokavasi vaisvanarasannibho vidagdho nah ।
vinaganasurakto vaidikapujyo visuddho’vyat ॥ 125 ॥

narmapriyo natedyo nirbhiko nandano niratankah ।
nandanavanacaryavyannagagranilayo namaskaryah ॥ 126 ॥

nirupadravo niyanta prayatah parnasibhavitah patu ।
punyapradah pavitrah punyaslokah priyamvadah prajnah ॥ 127 ॥

parayantratantrabhedi paranunnagrahabhavartivicchedi ।
paranunnagrahadahi ksamaksobhapranasanah payat ॥ 128 ॥

ksemiksemakaro nah ksaudrarasasi ksamabhusah ।
ksantasritaparadhah ksudhitajanannapradah payat ॥ 129 ॥

ksaumambarasali nah ksavathuharah ksirabhukpatu ।
yantrasthitasca yagodyuktasvarnaprado yutanandah ॥ 130 ॥

yativanditacaranabjo yatisamsrtidahako yugesanah ।
yacakajanahitakari yugadiravyadyuyutsurnah ॥ 131 ॥

yagaphalarupavetta dhrtimana dhairyodadhirdhyeyah ।
dhidhikkrtakumato’vyaddharmodyuktapriyo dharagrasthah ॥ 132 ॥

dhinirjitadhisano’smandhimatpravararthito dharah patu ।
dhrtavaikunthesano matimad dhyeyo mahakulodbhutah ॥ 133 ॥

mandalagatirmanojno mandaraprasavadhari nah ।
marjaradamsanodbhavarogadhvamsi mahodyamah patu ॥ 134 ॥

musikavisadahi no mata meyo hitodyuktah ।
hirojjvalabhuso’vyaddhrdrogaprasamano hadyah ॥ 135 ॥

hatpundarikanilayo horasasrarthaviddhota ।
homapriyo hatartirhutavahajayavasanamantro’vyat ॥ 136 ॥

tantri tantraradhyastantrikajanasevitastatvam ।
tatvaprakasako’vyat tapaniyabhrajamanapakso nah ॥ 137 ॥

tvagbhavarogavimardi tapatrayaha tvaranyitah patu ।
talatadananihatarirnivarannapriyo nitih ॥ 138 ॥

nirandhro nisnato nirogo nirjvaro neta ।
nirdharyo nirmoho naiyayikasaukhyadayyavyat ॥ 139 ॥

gauravabhrdganapujyo garvisthahiprabhanjanasca guruh ।
gurubhakto gulmaharo gurudayi gutsabhrtpatu ॥ 140 ॥

ganyo garisthamurti rajoharo rankavastaranah ।
rasanaranjitamadhyo rogaharah patu rukmasunarcyah ॥ 141 ॥

rallakasamvyano’vyadrocisnu rocanagranilayo nah ।
rangedyo rayasacivo dolayitanigamasayi ca ॥ 142 ॥

dhakkanadasutrpto dimbhapriyakrcca dundubharatih ।
dahurasamisrannadi dindimaravatrptamanasah payat ॥ 143 ॥

dambhadidosahino damaraharo damarunadasantustah ।
dakinyadi ksrudragrahamardi pancaratrapujyo’vyat ॥ 144 ॥

pradyumnah pravaragunah prasaratkirtih pracandadordandah ।
patri panitagunaughah praptabhistah parah prasiddho’vyat ॥ 145 ॥

cidrupi cittajnascetanapujyasca codanarthajnah ।
cikuradhrtahallako’vyaccirajivi ciddhanascitrah ॥ 146 ॥

citrakarascinnilayo dvijavaryo daritetiravyannah ।
dipto dasyupranapraharo duskrtyanasakrddivyah ॥ 147 ॥

durbodhaharo danditadurjanasangho duratmadurasthah ।
danapriyo yamiso yantrarcakakamyadah patu ॥ 148 ॥

yogaparo yutahetiryogaradhyo yugavartah ।
yajnango yajvedyo yajnodbhuto yathartho’vyat ॥ 149 ॥

srimannitantaraksi vanisasamo disetsadhuh ।
yajnasvami manjurgarudo lamboruharabhut kusalam ॥ 150 ॥

pancasaduttarasataslokaryastutiriyam khagendrasya ।
srikrsnabhattaracita pathatam kuryadabhipsitam sakalam ॥ 151 ॥

suparnosityadisrutighatakavarnaih khagapate
tathagayatryarnairghatitamukhavarna stutiriyam ।
catustantra srimadvibudhavarakrsnaryaracita
sahasradhya namnam jagati vihagendrasya jayatu ॥ 152 ॥

॥ iti srigarudasahasranamastotram sampurnam ॥

(suparno’si-tai।sam। 4-42 gayatri tai। a। 10।1)

(srivasudevabhattacaryakarunasamvardhitatmatattvavabodhasya
srikrsnabhattacaryasya krtih ।)

Also Read 1000 Names of Garuda :

1000 Names of Sri Garuda | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Garuda | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top