Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Lakshmi | Sahasranamavali Stotram Lyrics in Hindi

Shri Lakshmi Sahasranamavali Lyrics in Hindi:

॥ श्रीलक्ष्मीसहस्रनामावलिः ॥

ॐ श्रियै नमः । वासुदेवमहिष्यै । पुम्प्रधानेश्वरेश्वर्यै ।
अचिन्त्यानन्तविभवायै । भावाभावविभाविन्य । अहम्भावात्मिकायै ।
पद्मायै । शान्तानन्तचिदात्मिकायै । ब्रह्मभावं गतायै ।
त्यक्तभेदायै । सर्वजगन्मय्यै । शान्तानन्तचिदात्मिकायै ।
ब्रह्मभावं गतायै । त्यक्तभेदायै । सर्वजगन्मय्यै ।
षाड्गुण्यपूर्णायै । त्रय्यन्तरूपायै । आत्मानपगामिन्यै । एकयोग्यायै ।
अशून्यभावाकृत्यै । तेजःप्रभाविन्यै । भाव्यभावकभावायै ।
आत्मभाव्यायै । कामदुहे नमः ॥ २० ॥

ॐ आत्मभुवे नमः । भावाभावमय्यै । दिव्यायै । भेद्यभेदकभावन्यै ।
जगत्कुटुम्बिन्यै । अखिलाधारायै । कामविजृम्भिण्यै ।
पञ्चकृत्यकर्यै । पञ्चशक्तिमय्यै । आत्मवल्लभायै ।
भावाभावानुगायै । सर्वसम्मतायै । आत्मोपगूहिन्यै । अपृथक्चारिण्यै ।
सौम्यायै । सौम्यरूपव्यवस्थितायै । आद्यन्तरहितायै । देव्यै ।
भवभाव्यस्वरूपिण्यै । महाविभूत्यै नमः ॥ ४० ॥

ॐ समतां गतायै नमः । ज्योतिर्गणेश्वर्यै । सर्वकार्यकर्यै ।
धर्मस्वभावात्मने । अग्रतः स्थितायै । आज्ञासमविभक्ताङ्ग्यै ।
ज्ञानानन्दक्रियामय्यै । स्वातन्त्र्यरूपायै । देवोरःस्थितायै ।
तद्धर्मधर्मिण्यै । सर्वभूतेश्वर्यै । सर्वभूतमात्रे ।
आत्ममोहिन्यै । सर्वाङ्गसुन्दर्यै । सर्वव्यापिन्यै ।
प्राप्तयोगिन्यै । विमुक्तिदायिन्य । भक्तिगम्यायै । संसारतारिण्यै ।
धर्मार्थसाधिन्यै नमः ॥ ६० ॥

ॐ व्योमनिलयायै नमः । व्योमविग्रहायै । पञ्चव्योमपद्यै ।
रक्षव्यावृत्यै । प्राप्यपूरिण्यै । आनन्दरूपायै । सर्वाप्तिशालिन्यै ।
शक्तिनायिकायै । हिरण्यवर्णायै । हैरण्यप्राकारायै ।
हैममालिन्यै । प्रत्नरत्नायै । भद्रपीठायै । वेशिन्यै ।
रजतस्रजायै । स्वाज्ञाकार्यमरायै । नित्यायै । सुरभ्यै ।
व्योमचारिण्यै । योगक्षेमवहायै नमः ॥ ८० ॥

ॐ सर्वसुलभायै नमः । इच्छाक्रियात्मिकायै । करुणाग्रानतमुख्यै ।
कमलक्ष्यै । शशिप्रभायै । कल्याणदायिन्यै । कल्यायै ।
कलिकल्मषनाशिन्यै । प्रज्ञापरिमितायै । आत्मानुरूपायै ।
सत्योपयाचितायै । मनोज्ञेयायै । ज्ञानगम्यायै ।
नित्यमुक्तात्मसेविन्यै । कर्तृशक्त्यै । सुगहनायै ।
भोक्तृशक्त्यै । गुणप्रियायै । ज्ञानशक्त्यै ।
अनौपम्यायै नमः ॥ १० ॥० ॥

ॐ निर्विकल्पायै नमः । निरामयायै । अकलङ्कायै । अमृताधारायै ।
महाशक्त्यै । विकासिन्यै । महामायायै । महानन्दायै । निःसङ्कल्पायै ।
निरामयायै । एकस्वरूपायै । त्रिविधायै । सङ्ख्यातीतायै ।
निरञ्जनायै । आत्मसत्तायै । नित्यशुचये । पराशक्त्यै ।
सुखोचितायै । नित्यशान्तायै । निस्तरङ्गायै नमः ॥ १२० ॥

ॐ निर्भिन्नायै नमः । सर्वभेदिन्यै । असङ्कीर्णायै । अविथेयात्मने ।
निषेव्यायै । सर्वपालिन्यै । निष्कामनायै । सर्वरसायै । अभेद्यायै ।
सर्वार्थसाधिन्यै । अनिर्देश्यायै । अपरिमितायै । निर्विकारायै ।
त्रिलक्षणायै । भयङ्कर्यै । सिद्धिरूपायै । अव्यक्तायै ।
सदसदाकृत्यै । अप्रतर्क्यायै । अप्रतिहतायै नमः ॥ १४० ॥

ॐ नियन्त्र्यै नमः । यन्त्रवाहिन्यै । हार्दमूर्त्यै । महामूर्त्यै ।
अव्यक्तायै । विश्वगोपिन्यै । वर्धमानायै । अनवद्याङ्ग्यै ।
निरवद्यायै । त्रिवर्गदायै । अप्रमेयायै । अक्रियायै । सूक्ष्मायै ।
परिनिर्वाणदायिन्यै । अविगीतायै । तन्त्रसिद्धायै । योगसिद्धायै ।
अमरेश्वर्यै । विश्वसूत्यै । तर्पयन्त्यै नमः ॥ १६० ॥

ॐ नित्यतृप्तायै नमः । महौषध्यै । शब्दाह्वयायै । शब्दसहायै ।
कृतज्ञायै । कृतलक्षणायै । त्रिवर्तिन्यै । त्रिलोकस्थायै ।
भूर्भुवःस्वरयोनिजायै । अग्राह्यायै । अग्राहिकायै । अनन्ताह्वयायै ।
सर्वातिशायिन्यै । व्योमपद्मायै । कृतधुरायै । पूर्णकामायै ।
महेश्वर्यै । सुवाच्यायै । वाचिकायै । सत्यकथनायै नमः ॥ १८० ॥

ॐ सर्वपालिन्यै नमः । लक्ष्यमाणायै । लक्ष्यन्त्यै । जगज्ज्येष्ठायै ।
शुभावहायै । जगत्प्रतिष्ठायै । भुवनभर्त्र्यै ।
गूढप्रभावत्यै । क्रियायोगात्मिकायै । मूर्त्यै । हृदब्जस्थायै ।
महाक्रमायै । परमदिवे । प्रथमजायै । परमाप्तायै । जगन्निधये ।
आत्मानपायिन्यै । तुल्यस्वरूपायै । समलक्षणायै ।
तुल्यवृत्तायै नमः ॥ २० ॥० ॥

ॐ समवयसे नमः । मोदमानायै । खगध्वजायै । प्रियचेष्टायै ।
तुल्यशीलायै । वरदायै । कामरूपिण्यै । समग्रलक्षणायै ।
अनन्तायै । तुल्यभूर्त्यै । सनातन्यै । महर्द्ध्यै ।
सत्यसङ्कल्पायै । बह्वृचायै । परमेश्वर्यै । जगन्मात्रे ।
सूत्रवत्यै । भूतधात्र्यै । यशस्विन्यै । महाभिलाषायै नमः ॥ २२० ॥

ॐ सावित्र्यै नमः । प्रधानायै । सर्वभासिन्यै । नानावपुषे ।
बहुभिदायै । सर्वज्ञायै । पुण्यकीर्तनायै । भूताश्रयायै ।
हृषीकेश्वर्यै । अशोकायै । वाजिवाहिकायै । ब्रह्मात्मिकायै ।
पुण्यजन्यै । सत्यकामायै । समाधिभुवे । हिरण्यगर्भायै । गम्भीरायै ।
गोधूल्यै । कमलासनायै । जितक्रोधायै नमः ॥ २४० ॥

ॐ कुमुदिन्यै नमः । वैजयन्त्यै । मनोजवायै । धनलक्ष्म्यै ।
स्वस्तिकर्यै । राज्यलक्ष्म्यै । महासत्यै । जयलक्ष्म्यै । महागोष्ठ्यै ।
मघोन्यै । माधवप्रियायै । पद्मगर्भायै । वेदवत्यै । विविक्तायै ।
परमेष्ठिन्यै । सुवर्णबिन्दवे । महत्यै । महायोगिप्रियायै ।
अनघायै । पद्मेस्थितायै नमः ॥ २६० ॥

ॐ वेदमय्यै नमः । कुमुदायै । जयवाहिन्यै । संहत्यै । निर्मितायै ।
ज्योतिषे । नियत्यै । विविधोत्सवायै । रुद्रवन्द्यायै । सिन्धुमत्यै ।
वेदमात्रे । मधुव्रतायै । विश्वम्भरायै । हैमवत्यै । समुद्रायै ।
इच्छाविहारिण्यै । अनुकूलायै । यज्ञवत्यै । शतकोट्यै ।
सुपेशलायै नमः ॥ २८० ॥

ॐ धर्मोदयायै नमः । धर्मसेव्यायै । सुकुमार्यै । सभावत्यै ।
भीमायै । ब्रह्मस्तुतायै । मध्यप्रभायै । देवर्षिवन्दितायै ।
देवभोग्यायै । महाभागायै । प्रतिज्ञायै । पूर्णशेवध्यै ।
सुवर्णरुचिरप्रख्यायै । भोगिन्यै । भोगदायिन्यै । वसुप्रदायै ।
उत्तमवध्वे । गायत्र्यै । कमलोद्भवायै । विद्वत्प्रियायै नमः ॥ ३० ॥० ॥

ॐ पद्मचिह्नायै नमः । वरिष्ठायै । कमलेक्षणायै । पद्मप्रियायै ।
सुप्रसन्नायै । प्रमोदायै । प्रियपार्श्वगायै । विश्वभूषायै ।
कान्तिमय्यै । कृष्णायै । वीणारवोत्सुकायै । रोचिष्कर्यै ।
स्वप्रकाशायै । शोभमानविहङ्गमायै । देवाङ्कस्थायै । परिणत्यै ।
कामवत्सायै । महामत्यै । इल्वलायै । उत्पलनाभायै नमः ॥ ३२० ॥

ॐ आधिशमन्यै नमः । वरवर्णिन्यै । स्वनिष्ठायै । पद्मनिलयायै ।
सद्गत्यै । पद्मगन्धिन्यै । पद्मवर्णायै । कामयोन्यै । चण्डिकायै ।
चारुकोपनायै । रतिस्नुषायै । पद्मधरायै । पूज्यायै ।
त्रैलोक्यमोहिन्यै । नित्यकन्यायै । बिन्दुमालिन्यै । अक्षयायै ।
सर्वमातृकायै । गन्धात्मिकायै । सुरसिकायै नमः ॥ ३४० ॥

ॐ दीप्तमूर्त्यै नमः । सुमध्यमायै । पृथुश्रोण्यै । सौम्यमुख्यै ।
सुभगायै । विष्टरश्रुत्यै । स्मिताननायै । चारुदत्यै ।
निम्ननाभ्यै । महास्तन्यै । स्निग्धवेण्यै । भगवत्यै । सुकान्तायै ।
वामलोचनायै । पल्लवाङ्घ्र्यै । पद्ममनसे । पद्मबोधायै ।
महाप्सरसे । विद्वत्प्रियायै । चारुहासायै नमः ॥ ३६० ॥

ॐ शुभदृष्ट्यै नमः । ककुद्मिन्यै । कम्बुग्रीवायै । सुजघनायै ।
रक्तपाण्यै । मनोरमायै । पद्मिन्यै । मन्दगमनायै । चतुर्दंष्ट्रायै ।
चतुर्भुजायै । शुभरेखायै । विलासभ्रुवे । शुकवाण्यै ।
कलावत्यै । ऋजुनासायै । कलरवायै । वरारोहायै । तलोदर्यै ।
सन्ध्यायै । बिम्बाधरायै नमः ॥ ३८० ॥

ॐ पुर्वभाषिण्यै नमः । स्त्रीसमाह्वयायै । इक्षुचापायै । सुमशरायै ।
दिव्यभूषायै । मनोहरायै । वासव्यै । पण्डरच्छत्रायै ।
करभोरवे । तिलोत्तमायै । सीमन्तिन्यै । प्राणशक्त्यै । विभीषिण्यै ।
असुधारिण्यै । भद्रायै । जयावहायै । चन्द्रवदनायै । कुटिलालकायै ।
चित्राम्बरायै । चित्रगन्धायै नमः ॥ ४० ॥० ॥

ॐ रत्नमौलिसमुज्ज्वलायै नमः । दिव्यायुधायै । दिव्यमाल्यायै ।
विशाखायै । चित्रवाहनायै । अम्बिकायै । सिन्धुतनयायै । सुश्रेण्यै ।
सुमहासनायै । सामप्रियायै । नम्रिताङ्ग्यै । सर्वसेव्यायै ।
वराङ्गनायै । गन्धद्वारायै । दुराधर्षायै । नित्यपुष्टायै ।
करीषिण्यै । देवजुष्टायै । आदित्यवर्णायै ।
दिव्यगन्धायै नमः ॥ ४२० ॥

ॐ सुहृत्तमायै । अनन्तरूपायै । अनन्तस्थायै ।
सर्वदानन्तसङ्गमायै । यज्ञाशिन्यै । महावृष्ट्यै । सर्वपूज्यायै ।
वषट्क्रियायै । योगप्रियायै । वियन्नाभ्यै । अनन्तश्रियै ।
अतीन्द्रियायै । योगिसेव्यायै । सत्यरतायै । योगमायायै । पुरातन्यै ।
सर्वेश्वर्यै । सुतरण्यै । शरण्यायै । धर्मदेवतायै नमः ॥ ४४० ॥

ॐ सुतरायै नमः । संवृतज्योतिषे । योगिन्यै । योगसिद्धिदायै ।
सृष्टिशक्त्यै । द्योतमानायै । भूतायै । मङ्गलदेवतायै ।
संहारशक्त्यै । प्रबलायै । निरुपाधये । परावरायै । उत्तारिण्यै ।
तारयन्त्यै । शाश्वत्यै । समितिञ्जयायै । महाश्रियै । अजहत्कीर्त्यै ।
योगश्रियै । सिद्धिसाधिन्यै नमः ॥ ४६० ॥

ॐ पुण्यश्रियै नमः । पुण्यनिलयायै । ब्रह्मश्रियै ।
ब्राह्मणप्रियायै । राजश्रियै । राजकलितायै । फलश्रियै ।
स्वर्गदायिन्यै । देवश्रियै । अद्भुतकथायै । वेदश्रियै ।
श्रुतिमार्गिण्यै । तमोऽपहायै । अव्ययनिधये । लक्षणायै ।
हृदयङ्गमायै । मृतसञ्जीविन्यै । शुभ्रायै । चन्द्रिकायै ।
सर्वतोमुख्यै नमः ॥ ४८० ॥

ॐ सर्वोत्तमायै नमः । मित्रविन्दायै । मैथिल्यै । प्रियदर्शनायै ।
सत्यभामायै । वेदवेद्यायै । सीतायै । प्रणतपोषिण्यै ।
मूलप्रकृत्यै । ईशानायै । शिवदायै । दीप्रदीपिन्यै । अभिप्रियायै ।
स्वैरवृत्त्यै । रुक्मिण्यै । सर्वसाक्षिण्यै । गान्धारिण्यै ।
परगत्यै । तत्त्वगर्भाय । भवाभवायै नमः ॥ ५० ॥० ॥

ॐ अन्तर्वृत्त्यै नमः । महारुद्रायै । विष्णुदुर्गायै । महाबलायै ।
मदयन्त्यै । लोकधारिण्यै । अदृश्यायै । सर्वनिष्कृत्यै ।
देवसेनायै । आत्मबलदायै । वसुधायै । मुख्यमातृकायै ।
क्षीरधारायै । घृतमय्यै । जुह्वत्यै । यज्ञदक्षिणायै ।
योगनिद्रायै । योगरतायै । ब्रह्मचर्यायै । दुरत्ययायै नमः ॥ ५२० ॥

ॐ सिंहपिञ्छायै नमः । महादुर्गायै । जयन्त्यै । खङ्गधारिण्यै ।
सर्वार्तिनाशिन्यै । हृष्टायै । सर्वेच्छापरिपूरिकायै । आर्यायै ।
यशोदायै । वसुदायै । धर्मकामार्थमोक्षदायै । त्रिशूलिन्यै ।
पद्मचिह्वायै । महाकाल्यै । इन्दुमालिन्यै । एकवीरायै । भद्रकाल्यै ।
स्वानन्दिन्यै । उल्लसद्गदायै । नारायण्यै नमः ॥ ५४० ॥

ॐ जगत्पूरण्यै नमः । उर्वरायै । द्रुहिणप्रसवे । यज्ञकामायै ।
लोलिहानायै । तीर्थकर्यै । उग्रविक्रमायै । गरुत्मदुदयायै ।
अत्युग्रायै । वाराह्यै । मातृभाषिण्यै । अश्वक्रान्तायै । रथक्रान्तायै ।
विष्णुक्रान्तायै । उरुचारिण्यै । वैरोचन्यै । नारसिंह्यै । जीमूतायै ।
शुभदेक्षणायै । दीक्षाविदायै नमः ॥ ५६० ॥

ॐ विश्वशक्त्यै नमः । निजशक्त्यै । सुदर्शिन्यै । प्रतीयायै ।
जगत्यै । वन्यधारिण्यै । कलिनाशिन्यै । अयोध्यायै ।
अच्छिन्नसन्तानायै । महारत्नायै । सुखावहायै । राजवत्यै ।
अप्रतिभयायै । विनयित्र्यै । महाशनायै । अमृतस्यन्दिन्यै ।
सीमायै । यज्ञगर्भायै । समेक्षणायै । आकूत्यै नमः ॥ ५८० ॥

ॐ ऋग्यजुःसामघोषायै नमः । आरामवनोत्सुकायै । सोमपायै ।
माधव्यै । नित्यकल्याण्यै । कमलार्चितायै । योगारूढायै ।
स्वार्थजुष्टायै । वह्निवर्णायै । जितासुरायै । यज्ञविद्यायै ।
गुह्यविद्यायै । अध्यात्मविद्यायै । कृतागमायै । आप्यायन्यै ।
कलातीतायै । सुमित्रायै । परभक्तिदायै । काङ्क्षमाणायै ।
महामायायै नमः ॥ ६० ॥० ॥

ॐ कोलकामायै नमः । अमरावत्यै । सुवीर्यायै । दुःस्वप्नहरायै ।
देवक्यै । वसुदेवतायै । सौदामिन्यै । मेघरथायै ।
दैत्यदानवमर्दिन्यै । श्रेयस्कर्यै । चित्रलीलायै । एकाकिन्यै ।
रत्नपादुकायै । मनस्यमानायै । तुलस्यै । रोगनाशिन्यै । उरुप्रदायै ।
तेजस्विन्यै । सुखज्वालायै । मन्दरेखायै नमः ॥ ६२० ॥

ॐ अमृताशिन्यै नमः । ब्रह्मिष्ठायै । वह्निशमन्यै ।
जुषमाणायै । गुणात्ययायै । कादम्बर्यै । ब्रह्मरतायै । विधात्र्यै ।
उज्ज्वलहस्तिकायै । अक्षोभ्यायै । सर्वतोभद्रायै । वयस्यायै ।
स्वस्तिदक्षिणायै । सहस्रास्यायै । ज्ञानमात्रे । वैश्वानर्यै ।
अक्षवर्तिन्यै । प्रत्यग्वरायै । वारणवत्यै । अनसूयायै नमः ॥ ६४० ॥

ॐ दुरासदायै नमः । अरुन्धत्यै । कुण्डलिन्यै । भव्यायै ।
दुर्गतिनाशिन्यै । मृत्युञ्जयायै । त्रासहर्यै । निर्भयायै ।
शत्रुसूदिन्यै । एकाक्षरायै । सत्पुरन्घ्र्यै । सुरपक्षायै ।
सुरातुलायै । सकृद्विभातायै । सर्वार्तिसमुद्रपरिशोषिण्यै ।
बिल्वप्रियायै । अवन्यै । चक्रहृदयायै । कम्बुतीर्थगायै ।
सर्वमन्त्रात्मिकायै नमः ॥ ६६० ॥

ॐ विद्युते नमः । सुवर्णायै । सर्वरञ्जन्यै ।
ध्वजच्छत्राश्रयायै । भूत्यै । वैष्णव्यै । सद्गुणोज्ज्वलायै ।
सुषेणायै । लोकविदितायै । कामसुवे । जगदादिभुवे । वेदान्तयोन्यै ।
जिज्ञासायै । मनीषायै । समदर्शिन्यै । सहस्रशक्त्यै । आवृत्त्यै ।
सुस्थिरायै । श्रेयसां निधये । रोहिण्यै नमः ॥ ६८० ॥

ॐ रेवत्यै नमः । चन्द्रसोदर्यै । भद्रमोहिन्यै । सूर्यायै ।
कन्याप्रियायै । विश्वभाविन्यै । सुविभाविन्यै । सुप्रदृश्यायै ।
कामचारिण्यै । अप्रमात्तायै । ललन्तिकायै । मोक्षलक्ष्म्यै ।
जगद्योन्यै । व्योमलक्ष्म्यै । सुदुर्लभायै । भास्कर्यै ।
पुण्यगेहस्थायै । मनोज्ञायै । विभवप्रदायै ।
लोकस्वामिन्यै नमः ॥ ७० ॥० ॥

ॐ अच्युतार्थायै नमः । पुष्कलायै । जगदाकृत्यै । विचित्रहारिण्यै ।
कान्तायै । वाहिन्यै । भूतवासिन्यै । प्राणिन्यै । प्राणदायै ।
विश्वायै । विश्वब्रह्माण्डवासिन्यै । सम्पूर्णायै । परमोत्साहायै ।
श्रीमत्यै । श्रीपत्यै । श्रुत्यै । श्रयन्त्यै । श्रीयमाणायै ।
क्ष्मायै । विश्वरूपायै नमः ॥ ७२० ॥

ॐ प्रसादिन्यै नमः । हर्षिण्यै । प्रथमायै । शर्वायै । विशालायै ।
कामवर्षिण्यै । सुप्रतीकायै । पृश्निमत्यै । निवृत्त्यै । विविधायै ।
परायै । सुयज्ञायै । मधुरायै । श्रीदायै । देवरात्यै । महामनसे ।
स्थूलायै । सर्वाकृत्यै । स्थेमायै । निम्नगर्भायै नमः ॥ ७४० ॥

तमोनुदायै नमः । तुष्ट्यै । वागीश्वर्यै । पुष्ट्यै । सर्वादये ।
सर्वशोषिण्यै । शक्त्यात्मिकायै । शब्दशक्त्यै । विशिष्टायै ।
वायुमत्यै । उमायै । आन्वीक्षिक्यै । त्रय्यै । वार्तायै । दण्डनीत्यै ।
नयात्मिकायै । व्याल्यै । सङ्कर्षिण्यै । द्योतायै ।
महादेव्यै नमः ॥ ७६० ॥

ॐ अपराजितायै नमः । कपिलायै । पिङ्गलायै । स्वस्थायै । बलाक्यै ।
घोषनन्दिन्यै । अजितायै । कर्षिण्यै । नीत्यै । गरुडायै ।
गरुडासनायै । ह्लादिन्यै । अनुग्रहायै । नित्यायै । ब्रह्मविद्यायै ।
हिरण्मय्यै । मह्यै । शुद्धविधायै । पृथ्व्यै ।
सन्तानिन्यै नमः ॥ ७८० ॥

ॐ अंशुमालिन्यै नमः । यज्ञाश्रयायै । ख्यातिपरायै । स्तव्यायै ।
वृष्ट्यै । त्रिकालगायै । सम्बोधिन्यै । शब्दपूर्णायै । विजयायै ।
अंशुमत्यै । कलायै । शिवायै । स्तुतिप्रियायै । ख्यात्यै ।
जीवयन्त्यै । पुनर्वसवे । दीक्षायै । भक्तार्तिहायै । रक्षायै ।
परीक्षायै नमः ॥ ८० ॥० ॥

ॐ यज्ञसम्भवायै नमः । आर्द्रायै । पुष्करिण्यै । पुण्यायै ।
गण्यायै । दारिद्र्यभञ्जिन्यै । धन्यायै । मान्यायै । पद्मनेम्यै ।
भार्गव्यै । वंशवर्धन्यै । तीक्ष्णप्रवृत्त्त्यै । सत्कीर्त्यै ।
निषेव्यायै । अघविनाशिन्यै । संज्ञायै । निःसंशयायै । पूर्वायै ।
वनमालायै । वसुन्धरायै नमः ॥ ८२० ॥

ॐ पृथवे नमः । महोत्कटायै । अहल्यायै । मण्डलायै ।
आश्रितमानदायै । सर्वायै । नित्योदितायै । उदारायै । जृम्भमाणायै ।
महोदयायै । चन्द्रकान्तोदितायै । चन्द्रायै । चतुरश्रायै ।
मनोजवायै । बालायै । कुमार्यै । युवत्यै । करुणायै ।
भक्तवत्सलायै । मेदिन्यै नमः ॥ ८४० ॥

ॐ उपनिषन्मिश्रायै नमः । सुमवीरवे । धनेश्वर्यै । दुर्मर्षण्यै ।
सुचरितायै । बोधायै । शोभायै । सुवर्चलायै । यमुनायै ।
अक्षौहिण्यै । गङ्गायै । मन्दाकिन्यै । अमरालयायै । गोदायै ।
गोदावर्यै । चन्द्रभागायै । कावेर्यै । उदन्वत्यै । सिनीवाल्यै ।
कुहवे नमः ॥ ८६० ॥

ॐ राकायै नमः । वारणायै । सिन्धुमत्यै । अमायै । वृद्ध्यै ।
स्थित्यै । ध्रुवायै । बुद्ध्यै । त्रिगुणायै । गुणगह्वरायै ।
पूर्तये । मायात्मिकायै । स्फूर्तये । व्याख्यायै । सूत्रायै । प्रजावत्यै ।
विभूत्यै । निष्कलायै । रम्भायै । रक्षायै नमः ॥ ८८० ॥

ॐ सुविमलायै नमः । क्षमायै । प्राप्त्यै । वासन्तिकालेखायै ।
भूरिबीजायै । महागदायै । अमोघायै । शान्तिदायै । स्तुत्यायै ।
ज्ञानदायै । उत्कर्षिण्यै । शिखायै । प्रकृत्यै । गोमत्यै । लोलायै ।
कमलायै । कामदुहे । विध्यै । प्रज्ञायै । रामायै नमः ॥ ९० ॥० ॥

ॐ परायै नमः । सन्ध्यायै । सुभद्रायै । सर्वमङ्गलायै ।
नन्दायै । भद्रायै । जयायै । रिक्तायै । तिथिपूर्णायै ।
अमृतम्भरायै । काष्ठायै । कामेश्वर्यै । निष्ठायै । काम्यायै ।
रम्यायै । वरायै । स्मृत्यै । शङ्खिण्यै । श्यामायै नमः ॥ ९२० ॥

ॐ समायै नमः । गोत्रायै । रमायै । दित्यै । शान्त्यै । दान्त्यै ।
स्तुत्यै । सिद्ध्यै । विरजायै । अत्युज्ज्वलायै । अव्ययायै । वाण्यै ।
गौर्यै । इन्दिरायै । लक्ष्म्यै । मेधायै । श्रद्धायै । सरस्वत्यै ।
स्वधायै । स्वाहायै नमः ॥ ९४० ॥

ॐ रत्यै नमः । उषायै । वसुविद्यायै । धृत्यै । सहायै ।
शिष्टेष्टायै । शुच्यै । धात्र्यै । सुधायै । रक्षोध्न्यै । अजायै ।
अमृतायै । रत्नावल्यै । भारत्यै । इडायै । धीरधियै । केवलायै ।
आत्मदायै । यस्यै । तस्यै नमः ॥ ९६० ॥

ॐ शुद्ध्यै नमः । सस्मितायै । कस्यै । नीलायै । राधायै ।
अमृतोद्भवायै । परधुर्यास्पदायै । ह्रियै । भुवे । कामिन्यै ।
शोकनाशिन्यै । मायाकृत्यै । रसघनायै । नर्मदायै ।
गोकुलाश्रयायै । अर्कप्रभायै । रथेभाश्वनिलयायै । इन्दुप्रभायै ।
अद्भुतायै । श्रियै नमः ॥ ९८० ॥

ॐ कृशानुप्रभायै नमः । वज्रलम्भनायै । सर्वभूमिदायै ।
भोगप्रियायै । भोगवत्यै । भोगीन्द्रशयनासनायै । अश्वपूर्वायै ।
रथमध्यायै । हस्तिनादप्रबोधिन्यै । सर्वलक्षणलक्षण्यायै ।
सर्वलोकप्रियङ्कर्यै । सर्वोत्कृष्टायै । सर्वमय्यै ।
भवभङ्गापहारिण्यै । वेदान्तस्थायै । ब्रह्मनीत्यै । ज्योतिष्मत्यै ।
अमृतावहायै । भूताश्रयायै । निराधारायै नमः ॥ १००० ॥

ॐ संहितायै नमः । सुगुणोत्तरायै । सर्वातिशायिन्यै । प्रीत्यै ।
सर्वभूतस्थितायै । द्विजायै । सर्वमङ्गलमाङ्गल्यायै ।
दष्टादृष्टफलप्रदायै नमः ॥ १००८॥
श्रीरस्तु ।

इति श्रीलक्ष्मीसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Shri Laxmi:

1000 Names of Sri Lakshmi | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Lakshmi | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top