Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Maharajni Sri Rajarajeshwari | Sahasranamavali Stotram Lyrics in Hindi

Shri Maharajni Shri Rajarajeshwari Sahasranamavali Lyrics in Hindi:

॥ श्रीमहाराज्ञी श्रीराजराजेश्वरी सहस्रनामावलिः ॥
पार्वत्युवाच –
भगवन् वेदतत्त्वज्ञ मन्त्रतन्त्रविचक्षण ।
शरण्य सर्वलोकेश शरणागतवत्सल ॥ १ ॥

कथं श्रियमवाप्नोति लोके दारिद्र्यदुःखभाक् ।
मान्त्रिको भैरवेशान तन्मे गदितुमर्हसि ॥ २ ॥

श्रीशिव उवाच –
या देवी निष्कला राज्ञी भगवत्यमलेश्वरी ।
सा सृजत्यवति व्यक्तं संहरिष्यति तामसी ॥ ३ ॥

तस्या नामसहस्रं ते वक्ष्ये स्नेहेन पार्वति ।
अवाच्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥ ४ ॥

परमार्थप्रदं नित्यं परमैश्वर्यकारणम् ।
सर्वागमरहस्याढ्यं सकलार्थप्रदीपकम् ॥ ५ ॥

समस्तशोकशमनं महापातकनाशनम् ।
सर्वमन्त्रमयं दिव्यं राज्ञीनामसहस्रकम् ॥ ६ ॥

ॐ अस्य श्रीमहाराज्ञी राजराजेश्वरी नामसहस्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः । सर्वभूतेश्वरी महाराज्ञी देवता । ह्रीं बीजं ।
सौः शक्तिः । क्लीं कीलकं । श्रीमहाराज्ञीसहस्रनामजपे विनियोगः ।
ॐ ह्रां ह्रीं इत्यादिना कर-हृदयादि न्यासः ।

ब्रह्मऋषये नमः शिरसि । गायत्रीच्छन्दसे नमः मुखे ।
श्रीभूतेश्वरीमह्राराज्ञीदेवतायै नमः हृदि ।
ह्रींबीजाय नमः नाभौ । सौः शक्तये नमः गुह्ये ।
क्लीं कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु ।
ॐह्रामित्यादिना करषडङ्गन्यासं विधाय ध्यानं कुर्यात् ।

॥ ध्यानम् ॥

या द्वादशार्कपरिमण्डितमूर्तिरेका
सिंहासनस्थितिमती ह्युरगैर्वृतां च ।
देवीमनन्यगतिरीश्वरतां प्रपन्नां var देवीमनक्षगतिमीश्वरतां
तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥ १ ॥

चतुर्भुजां चन्द्रकलार्धशेखरां सिंहासनस्थामुरगोपवीतिनीम् ।
var सिंहासनस्थां भुजगोपवीतिनीम् पाशाङ्कुशाम्भोरुहखड्गधारिणीं
राज्ञीं भजे चेतसि राज्यदायिनीम् ॥ २ ॥

ॐ ह्रीं श्रीं रां महाराज्ञी क्लीं सौः पञ्चदशाक्षरी ।

अथ सहस्रनामावलिः ।
ॐ भास्वत्यै । भद्रिकायै । भीमायै । भर्गरूपायै । मनस्विन्यै ।
माननीयायै । मनीषायै । मनोजायै । मनोजवायै । मानदायै ।
मन्त्रविद्यायै । महाविद्यायै । षडक्षर्यै । षट्कूटायै । त्रिकूटायै ।
त्रय्यै । वेदत्रय्यै । शिवायै । शिवाकारायै । विरूपाक्ष्यै नमः । २०

ॐ शशिखण्डावतंसिन्यै नमः । महालक्ष्म्यै । महोरस्कायै ।
महौजस्कायै । महोदयायै । मातङ्ग्यै । मोदकाहारायै ।
मदिरारुणलोचनायै । साध्व्यै । शीलवत्यै । शालायै ।
सुधाकलशधारिण्यै । खड्गिन्यै । पद्मिन्यै । पद्मायै ।
पद्मकिञ्जल्करञ्जितायै । हृत्पद्मवासिन्यै । हृद्यायै ।
पानपात्रधरायै । परायै नमः । ४०

ॐ धराधरेन्द्रतनयायै नमः । दक्षिणायै । दक्षजायै । दयायै ।
दयावत्यै । महामेधायै । मोदिन्यै । सदा बोधिन्यै । गदाधरार्चितायै ।
गोधायै । गङ्गायै । गोदावर्यै । गयायै । महाप्रभावसहितायै ।
महोरगविभूषणायै । महामुनिकृतातिथ्यायै । माध्व्यै । मानवत्यै ।
मघायै । बालायै नमः । ६०

ॐ सरस्वत्यै नमः । लक्ष्म्यै । दुर्गायै । दुर्गतिनाशिन्यै ।
शार्यै । शरीरमध्यस्थायै । वैखर्यै । खेचरेश्वर्यै ।
शिवदायै । शिववक्षःस्थायै । कालिकायै । त्रिपुरेश्वर्यै ।
पुरारिकुक्षिमध्यस्थायै । मुरारिहृदयेश्वर्यै । बलारिराज्यदायै ।
चण्ड्यै । चामुण्डायै । मुण्डधारिण्यै । मुण्डमालाञ्चितायै ।
मुद्रायै नमः । ८०

ॐ क्षोभणाकर्षणक्षमायै नमः । ब्राह्म्यै । नारायण्यै । देव्यै ।
कौमार्यै । अपराजितायै । रुद्राण्यै । शच्यै । इन्द्राण्यै । वाराह्यै ।
वीरसुन्दर्यै । नारसिंह्यै । भैरवेश्यै । भैरवाकारभीषणायै ।
नागालङ्कारशोभाढ्यायै । नागयज्ञोपवीतिन्यै । नागकङ्कणकेयूरायै ।
नागहारायै । सुरेश्वर्यै । सुरारिघातिन्यै नमः । १०० ।

ॐ पूतायै नमः । पूतनायै । डाकिन्यै । क्रियायै । कूर्मायै । क्रियावत्यै ।
कृत्यायै । डाकिन्यै । लाकिन्यै । लयायै । लीलावत्यै । रसाकीर्णायै ।
नागकन्यायै । मनोहरायै । हारकङ्कणशोभाढ्यायै । सदानन्दायै ।
शुभङ्कर्यै । महासिन्यै । मधुमत्यै । सरस्यै नमः । १२०

ॐ स्मरमोहिन्यै नमः । महोग्रवपुष्यै । वार्तायै । वामाचारप्रियायै ।
सिरायै । सुधामय्यै । वेणुकरायै । वैरघ्न्यै । वीरसुन्दर्यै ।
वारिमध्यस्थितायै । वामायै । वामनेत्रायै । शशिप्रभायै ।
शङ्कर्यै । शर्मदायै । सीतायै । रवीन्दुशिखिलोचनायै । मदिरायै ।
वारुण्यै । वीणागीतिज्ञायै नमः । १४०

ॐ मदिरावत्यै नमः । वटस्थायै । वारुणीशक्त्यै । वटजायै ।
वटवासिन्यै । वटुक्यै । वीरसुवे । वन्द्यायै । स्तम्भिन्यै ।
मोहिन्यै । चमवे । मुद्गराङ्कुशहस्तायै । वराभयकरायै । कुट्यै ।
पाटीरद्रुमवल्ल्यै । वटुकायै । वटुकेश्वर्यै । इष्टदायै । कृषिभुवे ।
कीर्यै नमः । १६०

ॐ रेवत्यै नमः । रमणप्रियायै । रोहिण्यै । रेवत्यै । रम्यायै ।
रमणायै । रोमहर्षिण्यै । रसोल्लासायै । रसासारायै । सारिण्यै ।
तारिण्यै । तडिते । तर्यै । तरित्रहस्तायै । तोतुलायै । तरणिप्रभायै ।
रत्नाकरप्रियायै । रम्भायै । रत्नालङ्कारशोभितायै ।
रुक्माङ्गदायै नमः । १८०

ॐ गदाहस्तायै नमः । गदाधरवरप्रदायै । षड्रसायै । द्विरसायै ।
मालायै । मालाभरणभूषितायै । मालत्यै । मल्लिकामोदायै ।
मोदकाहारवल्लभायै । वल्लभ्यै । मधुरायै । मायायै । काश्यै ।
काञ्च्यै । ललन्तिकायै । हसन्तिकायै । हसन्त्यै । भ्रमन्त्यै ।
वसन्तिकायै । क्षेमायै नमः । २०० ।

ॐ क्षेमङ्कर्यै नमः । क्षामायै । क्षौमवस्त्रायै । क्षणेश्वर्यै ।
क्षणदायै । क्षेमदायै । सीरायै । सीरपाणिसमर्चितायै । क्रीतायै ।
क्रीतातपायै । क्रूरायै । कमनीयायै । कुलेश्वर्यै । कूर्चबीजायै ।
कुठाराढ्यायै । कूर्मिर्ण्यै । कूर्मसुन्दर्यै । कारुण्यार्द्रायै । काश्मीर्यै ।
दूत्यै नमः । २२०

ॐ द्वारवत्यै नमः । ध्रुवायै । ध्रुवस्तुतायै । ध्रुवगत्यै ।
पीठेश्यै । बगलामुख्यै । सुमुख्यै । शोभनायै । नीत्यै ।
रत्नज्वालामुख्यै । नत्यै । अलकायै । उज्जयिन्यै । भोग्यायै । भङ्ग्यै ।
भोगावत्यै । बलायै । धर्मराजपुर्यै । पूतायै । पूर्णमालायै नमः । २४०

ॐ अमरावत्यै नमः । अयोध्यायै । बोधनीयायै । युगमात्रे । यक्षिण्यै ।
यज्ञेश्वर्यै । योगगम्यायै । योगिध्येयायै । यशस्विन्यै । यशोवत्यै ।
चार्वङ्ग्यै । चारुहासायै । चलाचलायै । हरीश्वर्यै । हरेर्मायायै ।
भामिन्यै । वायुवेगिन्यै । अम्बालिकायै । अम्बायै । भर्गेश्यै नमः । २६०

ॐ भृगुकूटायै नमः । महामत्यै । कोशेश्वर्यै । कमलायै ।
कीर्तिदायै । कीर्तिवर्धिन्यै । कठोरवाचे । कुहूमूर्त्यै ।
चन्द्रबिम्बसमाननायै । चन्द्रकुङ्कुमलिप्ताङ्ग्यै । कनकाचलवासिन्यै ।
मलयाचलसानुस्थायै । हिमाद्रितनयातन्वै । हिमाद्रिकुक्षिदेशस्थायै ।
कुब्जिकायै । कोसलेश्वर्यै । कारैकनिगलायै । गूढायै ।
गूढगुल्फायै । अतिवेगिन्यै नमः । २८०

ॐ तनुजायै नमः । तनुरूपायै । बाणचापधरायै । नुत्यै । धुरीणायै ।
धूम्रवाराह्यै । धूम्रकेशायै । अरुणाननायै । अरुणेश्यै । द्युत्यै ।
ख्यात्यै । गरिष्ठायै । गरीयस्यै । महानस्यै । महाकारायै ।
सुरासुरभयङ्कर्यै । अणुरूपायै । बृहज्ज्योतिषे । अनिरुद्धायै ।
सरस्वत्यै नमः । ३०० ।

ॐ श्यामायै नमः । श्याममुख्यै । शान्तायै । श्रान्तसन्तापहारिण्यै ।
गवे । गण्यायै । गोमय्यै । गुह्यायै । गोमत्यै । गरुवाचे ।
रसायै । गीतसन्तोषसंसक्तायै । गृहिण्यै । ग्राहिण्यै । गुहायै ।
गणप्रियायै । गजगत्यै । गान्धार्यै । गन्धमोदिन्यै गन्धमोहिन्यै ।
गन्धमादनसानुस्थायै नमः । ३२०

ॐ सह्याचलकृतालयायै नमः । गजाननप्रियायै । गम्यायै । ग्राहिकायै ।
ग्राहवाहनायै । गुहप्रसुवे । गुहावासायै । गृहमालाविभूषणायै ।
कौबेर्यै । कुहकायै । भ्रन्तये । तर्कविद्याप्रियङ्कर्यै । पीताम्बरायै ।
पटाकारायै । पताकायै । सृष्टिजायै । सुधायै । दाक्षायण्यै ।
दक्षसुतायै । दक्षयज्ञविनाशिन्यै नमः । ३४०

ॐ ताराचक्रस्थितायै नमः । तारायै । तुरीतुर्यायै । त्रुटये । तुलायै ।
सन्ध्यात्रय्यै । सन्धिजरायै । सन्ध्यायै । तारुण्यलालितायै । ललितायै ।
लोहितायै । लभ्यायै । चम्पायै । कम्पाकुलायै । सृण्यै । सृत्यै ।
सत्यवत्यै । स्वस्थायै । असमानायै । मानवर्धिन्यै नमः । ३६०

ॐ महोमय्यै नमः । मनस्तुष्ट्यै । कामधेनवे । सनातन्यै ।
सूक्ष्मरूपायै । सूक्ष्ममुख्यै । स्थूलरूपायै । कलावत्यै ।
तलातलाश्रयायै । सिन्धवे । त्र्यम्बिकायै । लम्पिकायै । जयायै ।
सौदामिन्यै । सुधादेव्यै । सनकदिसमर्चितायै । मन्दाकिन्यै ।
यमुनायै । विपाशायै । नर्मदानद्यै नमः । ३८०

ॐ गण्डक्यै नमः । ऐरावत्यै । सिप्रायै । वितस्तायै । सरस्वत्यै ।
रेवायै । इक्षुमत्यै । वेगवत्यै । सागरवासिन्यै । देवक्यै । देवमात्रे ।
देवेश्यै । देवसुन्दर्यै । दैत्येश्यै । दमन्यै । दात्र्यै । दितये ।
दतिजसुन्दर्यै । विद्याधर्यै । विद्येश्यै नमः । ४०० ।

ॐ विद्याधरजसुन्दर्यै नमः । मेनकायै । चित्रलेखायै । चित्रिण्यै ।
तिलोत्तमायै । उर्वश्यै । मोहिन्यै । रम्भायै । अप्सरोगणसुन्दर्यै ।
यक्षिण्यै । यक्षलोकेश्यै । यक्षनायकसुन्दर्यै यक्षेन्द्रतनयायै
योग्यायै । गन्धवत्यर्चितायै । गन्धायै । सुगन्धायै । गीततत्परायै ।
गन्धर्वतनयायै । नम्रायै । गीत्यै । गन्धर्वसुन्दर्यै नमः । ४२०

ॐ मन्दोदर्यै नमः । करालाक्ष्यै । मेघनादवरप्रदायै ।
मेघवाहनसन्तुष्टायै । मेघमूर्त्यै । राक्षस्यै । रक्षोहर्त्र्यै ।
केकस्यै । रक्षोनायकसुन्दर्यै । किन्नर्यै । कम्बुकण्ठ्यै ।
कलकण्ठस्वनायै । अमृतायै । किम्मुख्यै । हयवक्त्रायै । खेलायै ।
किन्नरसुन्दर्यै । विपाश्यै । राजमातङ्ग्यै ।
उच्छिष्टपदसंस्थितायै नमः । ४४०

ॐ महापिशाचिन्यै नमः । चान्द्र्यै । पिशाचकुलसुन्दर्यै ।
गुह्येश्वर्यै । गुह्यरूपायै । गुर्व्यै । गुह्यकसुन्दर्यै । सिद्धिप्रदायै ।
सिद्धवध्वै । सिद्धेश्यै । सिद्धसुन्दर्यै । भूतेश्वर्यै ।
भूतलयायै । भूतधात्र्यै । भयापहायै । भूतभीतिहर्यै । भव्यायै ।
भूतजायै । भूतसुन्दर्यै । पृथ्व्यै नमः । ४६०

ॐ पार्थिवलोकेश्यै नमः । प्रथायै । विष्णुसमर्चितायै ।
वसुन्धरायै । वसुनतायै । पर्थिव्यै । भूमिसुन्दर्यै ।
अम्भोधितनयायै । अलुब्धायै । जलजाक्ष्यै । जलेश्वर्यै । अमूर्त्यै ।
अम्मय्यै । मार्यै । जलस्थायै । जलसुन्दर्यै । तेजस्विन्यै ।
महोधात्र्यै । तैजस्यै । सूर्यबिम्बगायै नमः । ४८०

ॐ सूर्यकान्त्यै नमः । सूर्यतेजसे । तेजोरूपैकसुन्दर्यै । वायुवाहायै ।
वायुमुख्यै । वायुलोकैकसुन्दर्यै । गगनस्थायै । खेचरेश्यै ।
शून्यरूपायै शूररूपायै । निराकृत्यै । निराभासायै । भासमानायै ।
धृत्यै द्युत्यै । आकाशसुन्दर्यै । क्षितिमूर्तिधरायै । अनन्तायै ।
क्षितिभृल्लोकसुन्दर्यै । अब्धियानायै । रत्नशोभायै ।
वरुणेश्यै नमः । ५०० ।

ॐ वरायुधायै नमः । पाशहस्तायै । पोषणायै । वरुणेश्वरसुन्दर्यै ।
अनलैकरुचये । ज्योत्यै । पञ्चानिलमतिस्थित्यै ।
प्राणापानसमानेच्छायै । चोदानव्यानरूपिण्यै । पञ्चवातगतये ।
नाडीरूपिण्यै । वातसुन्दर्यै । अग्निरूपायै । वह्निशिखायै ।
वडवानलसन्निम्नायै । हेतये । हविषे । हुतज्योतिषे । अग्निजायै ।
वह्निसुन्दर्यै नमः । ५२०

ॐ सोमेश्वर्यै नमः । सोमकलायै । सोमपानपरायणायै । सौम्याननायै ।
सौम्यरूपायै । सोमस्थायै । सोमसुन्दर्यै । सूर्यप्रभायै । सूर्यमुख्यै ।
सूर्यजायै । सूर्यसुन्दर्यै । याज्ञिक्यै । यज्ञभागेच्छायै ।
यजमानवरप्रदायै । याजक्यै । यज्ञविद्यायै । यजमानैकसुन्दर्यै ।
आकाशगामिन्यै । वन्द्यायै । शब्दजायै नमः । ५४०

ॐ आकाशसुन्दर्यै नमः । मीनास्यायै । मीननेत्रायै । मीनास्थायै ।
मीनसुन्दर्यै । कूर्मपृष्ठगतायै । कूर्म्यै । कूर्मजायै ।
कूर्मसुन्दर्यै । वाराह्यै । वीरसुवे । वन्द्यायै । वरारोहायै ।
मृगेक्षणायै । वराहमूर्तये । वाचालायै । वश्यायै । वराहसुन्दर्यै ।
नरसिंहाकृतये । देव्यै नमः । ५६०

ॐ दुष्टदैत्यनिषूदिन्यै नमः । प्रद्युम्नवरदायै । नार्यै ।
नरसिंहैकसुन्दर्यै । वामजायै । वामनाकारायै । नारायणपरायणायै ।
बलिदानवदर्पघ्न्यै । वाम्यायै । वामनसुन्दर्यै । रामप्रियायै ।
रामकलायै । रक्षोवंशक्षयभयङ्कर्यै । भृगुपुत्र्यै ।
राजकन्यायै । रामायै । परशुधारिण्यै । भार्गव्यै । भार्गवेष्टायै ।
जामदग्न्यवरप्रदायै नमः । ५८०

ॐ कुठारधारिण्यै नमः । रात्र्यै । जामदग्न्यैकसुन्दर्यै ।
सीतालक्ष्मणसेव्यायै । रक्षःकुलविनाशिन्यै । रामप्रियायै ।
शत्रुघ्न्यै । शत्रुघ्नभरतेष्टदायै । लावण्यामृतधाराढ्यायै ।
लवणासुरघातिन्यै । लोहितास्यायै । प्रसन्नास्यायै ।
स्वात्मारामैकसुन्दर्यै । कृष्णकेशायै । कृष्णमुख्यै ।
यादवान्तकर्यै । लयायै । यादोगणार्चितायै । योज्यायै । राधायै नमः । ६०० ।

ॐ श्रीकृष्णसुन्दर्यै नमः । सिद्धप्रसुवे । सिद्धदेव्यै ।
जिनमार्गपरायणायै । जितक्रोधायै । जितालस्यायै । जिनसेव्यायै ।
जितेन्द्रियायै । जिनवंशधरायै । उग्रायै । नीलान्तायै । बुद्धसुन्दर्यै ।
काल्यै । कोलाहलप्रीतायै । प्रेतवाहायै । सुरेश्वर्यै । कल्किप्रियायै ।
कम्बुधरायै । कलिकालैकसुन्दर्यै । विष्णुमायायै नमः । ६२०

ॐ ब्रह्ममायायै नमः । शाम्भव्यै । शिववाहनायै ।
इन्द्रावरजवक्षःस्थायै । स्थाणुपत्न्यै । पलालिन्यै । जृम्भिण्यै ।
जृम्भहर्त्र्यै । जृम्भमाणालकाकुलायै । कुलाकुलफलेशान्यै ।
पददानफलप्रदायै । कुलवागीश्वर्यै । कुल्यायै । कुलजायै ।
कुलसुन्दर्यै । पुरन्दरेड्यायै । तारुण्यालयायै । पुण्यजनेश्वर्यै ।
पुण्योत्साहायै । पापहन्त्र्यै नमः । ६४०

ॐ पाकशासनसुन्दर्यै नमः । सूयर्कोटिप्रतीकाशायै । सूर्यतेजोमय्यै ।
मत्यै । लेखिन्यै । भ्राजिन्यै । रज्जुरूपिण्यै । सूर्यसुन्दर्यै ।
चन्द्रिकायै । सुधाधारायै । ज्योत्स्नायै । शीतांशुसुन्दर्यै । लोलाक्ष्यै ।
शताक्ष्यै । सहस्राक्ष्यै । सहस्रपदे । सहस्रशीर्षायै । इन्द्राण्यै ।
सहस्रभुजवल्लिकायै । कोटिरत्नांशुशोभायै नमः । ६६०

ॐ शुभ्रवस्त्रायै नमः । शताननायै । शतानन्दायै । श्रुतिधरायै ।
पिङ्गलायै । उग्रनादिन्यै । सुषुम्नायै । हारकेयूरनूपुरारावसङ्कुलायै ।
घोरनादायै । अघोरमुख्यै । उन्मुख्यै । उल्मूकायुधायै । गोपीतायै ।
गूर्जर्यै । गोधायै । गायत्र्यै । वेदवल्लभायै । वल्लकीस्वननादायै ।
नादविद्यायै । नदीतट्यै नमः । ६८०

ॐ बिन्दुरूपायै नमः । चक्रयोनये । बिन्दुनादस्वरूपिण्यै ।
चक्रेश्वर्यै । भैरवेश्यै । महाभैरववल्लभायै ।
कालभैरवभार्यायै । कल्पान्ते रङ्गनर्तक्यै ।
प्रलयानलधूम्राभायै । योनिमध्यकृतालयायै । भूचर्यै ।
खेचरीमुद्रायै । नवमुद्राविलासिन्यै । वियोगिन्यै । श्मशानस्थायै ।
श्मशानार्चनतोषितायै । भास्वराङ्ग्यै । भर्गशिखायै ।
भर्गवामाङ्गवासिन्यै । भद्रकाल्यै नमः । ७०० ।

ॐ विश्वकाल्यै नमः । श्रीकाल्यै । मेघकालिकायै । नीरकाल्यै ।
कालरात्र्यै । काल्यै । कामेशकालिकायै । इन्द्रकाल्यै । पूर्वकाल्यै ।
पश्चिमाम्नायकालिकायै । श्मशानकालिकायै । शुभ्रकाल्यै ।
श्रीकृष्णकालिकायै । क्रीङ्कारोत्तरकाल्यै । श्रीं हुं ह्रीं
दक्षिणकालिकायै । सुन्दर्यै । त्रिपुरेशान्यै । त्रिकूटायै ।
त्रिपुरार्चितायै । त्रिनेत्रायै नमः । ७२०

ॐ त्रिपुराध्यक्षायै नमः । त्रिकूटायै । कूटभैरव्यै ।
त्रिलोकजनन्यै । नेत्र्यै । महात्रिपूरसुन्दर्यै । कामेश्वर्यै ।
कामकलायै । कालकामेशसुन्दर्यै । त्र्यक्षर्य्यै । एकाक्षरीदेव्यै ।
भावनायै । भुवनेश्वर्यै । एकाक्षर्यै । चतुष्कूटायै । त्रिकूटेश्यै ।
लयेश्वर्यै । चतुर्वर्णायै । वर्णेश्यै । वर्णाढ्यायै नमः । ७४०

ॐ चतुरक्षर्यै नमः । पञ्चाक्षर्यै । षड्वक्त्रायै । षट्कूटायै ।
षडक्षर्यै । सप्ताक्षर्यै । नवार्णेश्यै । परमाष्टाक्षरेश्वर्यै ।
नवम्यै । पञ्चम्यै । षष्ट्यै । नागेश्यै । नवनायिकायै ।
दशाक्षर्यै । दशास्येश्यै । देविकायै । एकादशाक्षर्यै ।
द्वादशादित्यसङ्काशायै । द्वादश्यै । द्वादशाक्षर्यै नमः । ७६०

ॐ त्रयोदश्यै नमः । वेदगर्भायै । वाद्यायै ब्राह्म्यै ।
त्रयोदशाक्षर्यै । चतुर्दशाक्षरीविद्यायै । पञ्चदशाक्षर्यै ।
श्रीषोडश्यै । सर्वविद्येश्यै । महाश्रीषोडशाक्षर्यै ।
महाश्रीषोडशीरूपायै । चिन्तामणिमनुप्रियायै । द्वाविंशत्यक्षर्यै ।
श्यामायै । महाकालकुटुम्बिन्यै । वज्रतारायै । कालतारायै । नारीतारायै ।
उग्रतारिण्यै । कामतारायै । स्पर्शतारायै नमः । ७८०

ॐ शब्दतारायै नमः । रसाश्रयायै । रूपतारायै । गन्धतारायै ।
महानीलसरस्वत्यै । कालज्वालायै । वह्निज्वालायै । ब्रह्मज्वालायै ।
जटाकुलायै । विष्णुज्वालायै । विष्णुशिखायै । भद्रज्वालायै ।
करालिन्यै । विकरालमुखीदेव्यै । कराल्यै । भूतिभूषणायै ।
चिताशयासनाचिन्त्यायै । चितामण्डलमध्यगायै । भूतभैरवसेव्यायै ।
भूतभैरवपालिन्यै नमः । ८०० ।

ॐ बन्धक्यै नमः । बद्धसन्मुद्रायै । भवबन्धविनाशिन्यै ।
भवान्यै । देवदेवेश्यै । दीक्षायै । दीक्षितपूजितायै । साधकेश्यै ।
सिद्धिदात्र्यै । साधकानन्दवर्धिन्यै । साधकाश्रयभूतायै ।
साधकेष्टफलप्रदायै । रजोवत्यै । राजस्यै । रजक्यै ।
रजस्वलायै । पुष्पप्रियायै । पुष्पपूर्णायै । स्वयम्भूपुष्पमालिकायै ।
स्वयम्भूपुष्पगन्धाढ्यायै नमः । ८२०

ॐ पुलस्त्यसुतनाशिन्यै नमः । पात्रहस्तायै । परायै । पौत्र्यै ।
पीतास्यायै । पीतभूषणायै । पिङ्गाननायै । पिङ्गकेश्यै ।
पिङ्गलायै । पिङ्गलेश्वर्यै । मङ्गलायै । मङ्गलेशान्यै ।
सर्वमङ्गलमङ्गलायै । पुरूरवेश्वर्यै । पाशधरायै । चापधरायै ।
अधुरायै । पुण्यधात्र्यै । पुण्यमय्यै । पुण्यलोकनिवासिन्यै नमः । ८४०

ॐ होतृसेव्यायै नमः । हकारस्थायै । सकारस्थायै । सुखावत्यै ।
सख्यै । शोभावत्यै । सत्यायै । सत्याचारपरायणायै । साध्व्यै ।
ईशानकशान्यै । वामदेवकलाश्रितायै । सद्योजातकलेशान्यै । शिवायै ।
अघोरकलाकृत्यै । शर्वर्यै । वीरसदृश्यै । क्षीरनीरविवेचिन्यै ।
वितर्कनिलयायै । नित्यायै । नित्यक्लिन्नायै नमः । ८६०

ॐ पराम्बिकायै नमः । पुरारिदयितायै । दीर्घायै । दीर्घनासायै ।
अल्पभाषिण्यै । काशिकायै । कौशिक्यै । कोश्यायै । कोशदायै ।
रूपवर्धिन्यै । तुष्ट्यै । पुष्ट्यै । प्रजाप्रीतायै । पूजितायै ।
पूजकप्रियायै । प्रजावत्यै । गर्भवत्यै । गर्भपोषणकारिण्यै ।
शुक्रवाससे । शुक्लरूपायै नमः । ८८०

ॐ शुचिवासायै नमः । जयावहायै । जानक्यै । जन्यजनकायै ।
जनतोषणतत्परायै । वादप्रियायै । वाद्यरतायै । वादिन्यै ।
वादसुन्दर्यै । वाक्स्तम्भिन्यै । कीरपाण्यै । धीराधीरायै ।
धुरन्धरायै । स्तनन्धय्यै । सामिधेन्यै । निरानन्दायै । निरञ्जनायै ।
समस्तसुखदायै । सारायै । वारान्निधिवरप्रदायै नमः । ९०० ।

ॐ वालुकायै नमः । वीरपानेष्टायै । वसुधात्र्यै । वसुप्रियायै ।
शुक्रानन्दायै । शुक्ररसायै । शुक्रपूज्यायै । शुकप्रियायै ।
शुच्यै । शुकहस्तायै । समस्तनरकान्तकायै । समस्ततत्त्वनिलयायै ।
भगरूपायै । भगेश्वर्यै । भगबिम्बायै । भगायै । हृद्यायै ।
भगलिङ्गस्वरूपिण्यै । भगलिङ्गेश्वर्यै । श्रीदायै नमः । ९२०

ॐ भगलिङ्गामृतस्रवायै नमः । क्षीराशनायै । क्षीररुच्यै ।
आज्यपानपरायणायै । मधुपानपरायै । प्रौढायै । पीवरांसायै ।
परावरायै । पिलम्पिलायै । पटोलेशायै । पाटलारुणलोचनायै ।
क्षीराम्बुधिप्रियायै । क्षिप्रायै । सरलायै । सरलायुधायै ।
सङ्ग्रामायै । सुनयायै । स्रस्तायै । संसृत्यै । सनकेश्वर्यै नमः । ९४०

ॐ कन्यायै नमः । कनकरेखायै । कान्यकुब्जनिवासिन्यै ।
काञ्चनोभतनवे । काष्ठायै । कुष्ठरोगनिवारिण्यै ।
कठोरमूर्धजायै । कुन्त्यै । कृन्तायुधधरायै । धृत्यै ।
चर्माम्बरायै । क्रूरनखायै । चकोराक्ष्यै । चतुर्भुजायै ।
चतुर्वेदप्रियायै । आद्यायै । चतुर्वर्गफलप्रदायै ।
ब्रह्माण्डचारिण्यै । स्फुर्त्यै । ब्रह्माण्यै नमः । ९६०

ॐ ब्रह्मसम्मतायै नमः । सत्कारकारिण्यै । सूत्यै । सूतिकायै ।
लतिकालयायै । कल्पवल्ल्यै । कृशाङ्ग्यै । कल्पपादपवासिन्यै ।
कल्पपाशायै । महाविद्यायै । विद्याराज्ञ्यै । सुखाश्रयायै ।
भूतिराज्ञ्यै । विश्वराज्ञ्यै । लोकराज्ञ्यै । शिवाश्रयायै ।
ब्रह्मराज्ञ्यै । विष्णुराज्ञ्यै । रुद्रराज्ञ्यै । जटाश्रयायै नमः । ९८०

ॐ नागराज्ञ्यै नमः । वंशराज्ञ्यै । वीरराज्ञ्यै । रजःप्रियायै ।
सत्त्वराज्ञ्यै । तमोराज्ञ्यै । गणराज्ञ्यै । चलाचलायै । वसुराज्ञ्यै ।
सत्यराज्ञ्यै । तपोराज्ञ्यै । जपप्रियायै । मन्त्रराज्ञ्यै ।
वेदराज्ञ्यै । तन्त्रराज्ञ्यै । श्रुतिप्रियायै । वेदराज्ञ्यै ।
मन्त्रिराज्ञ्यै । दैत्यराज्ञ्यै । दयाकरायै नमः । १००० ।

ॐ कालराज्ञ्यै नमः । प्रजाराज्ञ्यै । तेजोराज्ञ्यै । हराश्रयायै ।
पृथ्वीराज्ञ्यै । पयोराज्ञ्यै । वायुराज्ञ्यै । मदालसायै ।
सुधाराज्ञ्यै । सुराराज्ञ्यै । भीमराज्ञ्यै । भयोज्झितायै ।
तथ्यराज्ञ्यै । जयाराज्ञ्यै । महाराज्ञ्यै । महामत्त्यै । वामराज्ञ्यै ।
चीनराज्ञ्यै । हरिराज्ञ्यै । हरीश्वर्यै नमः । १०२०

ॐ पराराज्ञ्यै नमः । यक्षराज्ञ्यै । भूतराज्ञ्यै । शिवाश्रयायै ।
वटुराज्ञ्यै । प्रेतराज्ञ्यै । शेषराज्ञ्यै । शमप्रदायै ।
आकाशराज्ञ्यै । राजेश्यै । राजराज्ञ्यै । रतिप्रियायै । पातालराज्ञ्यै ।
भूराज्ञ्यै । प्रेतराज्ञ्यै । विषापहायै । सिद्धराज्ञ्यै । विभाराज्ञ्यै ।
तेजोराज्ञ्यै । विभामय्यै नमः । १०४०

ॐ भास्वद्राज्ञ्यै नमः । चन्द्रराज्ञ्यै । ताराराज्ञ्यै । सुवासिन्यै ।
गृहराज्ञ्यै । वृक्षराज्ञ्यै । लताराज्ञ्यै । मतिप्रदायै ।
वीरराज्ञ्यै । मनोराज्ञ्यै । मनुराज्ञ्यै । काश्यप्यै । मुनिराज्ञ्यै ।
रत्नराज्ञ्यै । मृगराज्ञ्यै । मणिप्रमायै । सिन्धुराज्ञ्यै ।
नदीराज्ञ्यै । नदराज्ञ्यै । दरीस्थितायै नमः । १०६०

ॐ नादराज्ञ्यै नमः । बिन्दुराज्ञ्यै । आत्मराज्ञ्यै । सद्गत्यै ।
पुत्रराज्ञ्यै । ध्यानराज्ञ्यै । लयराज्ञ्यै । सदेश्वर्यै ।
ईशानराज्ञ्यै । राजेश्यै । स्वाहाराज्ञ्यै । महत्तरायै । वह्निराज्ञ्यै ।
योगिराज्ञ्यै । यज्ञराज्ञ्यै । चिदाकृत्यै । जगद्राज्ञ्यै ।
तत्त्वराज्ञ्यै । वाग्राज्ञ्यै । विश्वरूपिण्यै । पञ्चदशाक्षरीराज्ञ्यै ।
ॐ ह्रीं भूतेश्वरेश्वर्यै नमः । १०८२

श्री महाराज्ञी षोडशेश्वरी श्रीराजराजजेश्वरी श्रीमात्रे नमो नमः ।

इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञी
श्रीराजराजेश्वरी सहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Sri Maharajni Sri Raja Rajeshwari :

1000 Names of Sri Maharajni Sri Rajarajeshwari| Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Maharajni Sri Rajarajeshwari | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top