Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Mallari | Sahasranama Stotram Lyrics in English

Shri Mallari Sahasranamastotram Lyrics in English:

॥ srimallarisahasranamastotram ॥
sriganesaya namah ।
srisarasvatyai namah ।
sthitam kailasanilaye pranesam lokasankaram ।
uvaca sankaram gauri jagaddhitacikirsaya ॥ 1 ॥

parvatyuvaca ।
devadeva mahadeva bhaktanandavivardhana ।
prcchami tvamaham caikam duhkhadaridryanasanam ॥ 2 ॥

kathayasva prasadena sarvajnosi jagatprabho ।
stotram danam tapo vapi sadyah kamaphalapradam ॥ 3 ॥

isvara uvaca ।
martando bhairavo devo mallarirahameva hi ।
tasya namasahasram te vadami srnu bhaktitah ॥ 4 ॥

sarvalokartisamanam sarvasampatpradayakam ।
putrapautradi phaladam apavargapradam sivam ॥ 5 ॥

isvarosya rsih proktah chando’nustup prakirtitah ।
mallarirmhalasayukto devastratra samiritah ॥ 6 ॥

sarvapapaksayadvara mallaripritaye tatha ।
samastapurusarthasya siddhaye viniyojitah ॥ 7 ॥

mallarirmhalasanatho meghanatho mahipatih ।
mairalah khadgarajascetyamibhirnamamantrakaih ॥ 8 ॥

etairnamontairomadyai karayosca hrdadisu ।
nyasasatkam pura krtva namavalim patheta ॥ 9 ॥

asya srimallarisahasranamastotramantrasya isvara rsih ।
mhalasayukta mallarirdevata । anustupchandah ।
sarvapapaksayadvara srimallaripritaye
sakalapurusarthasiddhyarthe jape viniyogah ।
Om hram hrammriyamananandamahalaksmanenama iti ।
athanyasah ।
mallaraye namah angusthabhyam namah ।
mhalasanathaya namah tarjanibhyam namah ।
meghanathaya namah madhyamabhyam namah ।
mahipataye namah anamikabhyam namah ।
mairalayanamah kanisthikabhyam namah ।
khadgarajaya namah karatalakaraprsthabhyam namah ।
Om malharaye namah hrdayaya namah ।
Om mhalasanathaya namah sirase svaha ।
Om meghanathaya namah sikhayai vasat ।
Om mahipataye namah kavavaya hum ।
Om mairalaya namah netratrayaya vausat ।
Om khadgarajaya namah astraya phat ।
atha dhyanam ।
dhyayenmallaridevam kanakagirinibham mhalasabhūsitankam
svetasvam khadgahastam vibudhabudhaganaih sevyamanam krtarthaih ।
yuktaghrim daityamūrghnidamaruvilasitam naisacūrnabhiramam
nityam bhaktesutustam svaganaparivrtam viramonkaragamyam ॥ 1 ॥

mūlamantrah ।
Om hrim krūm tkrūm strūm hrūm hram mriyamananandamahalaksmane namah ।
iti alobhah uccarya ।
athanamavalijapah ।
Om pranavo brahma udgitha Omkarartho mahesvarah ।
manimallamahadaityasamharta bhuvanesvarah ॥ 1 ॥

devadhideva Omkarah santaptamaratapaha ।
ganakotiyutah kanto bhaktarcitamanih prabhu ॥ 2 ॥

pritatma prathitah prana ūrjitah satyasevakah ।
martandabhairavo devo gangahmalasikapriyah ॥ 3 ॥

gunagramanvitah sriman jayavan pramathagranih ।
dinanathapratikasah svayambhūrajaramarah ॥ 4 ॥

akhanditapritamana mallaha satyasangarah ।
anandarūpaparamaparamascaryakrdguruh ॥ 5 ॥

ajitovisvasanjeta samaranganadurjayah ।
khanditakhilavighnaughah paramarthapratapavan ॥ 6 ॥

amoghavidyah sarvajnah saranyah sarvadaivatam ।
anangavijayi jyayan janatrata bhayapaha ॥ 7 ॥

mahahivalayo dhata candramartandkundalah ।
haro damarudankari trisūli khadgapatravan ॥ 8 ॥

maniyuddhamaha hrstomundamalavirajitah ।
khandendusekharastryakso mahamukutamanditah ॥ 9 ॥

vasantakelidurdharsah sikhipicchasikhamanih ।
gangamhalasikankasca gangamhalasikapatih ॥ 10 ॥

turangamasamarūdho lingadvayakrtakrtih ।
rsidevaganakirnah pisacabalipalakah ॥ 11 ॥

sūryakotipratikasascandrakotisamaprabhah ।
astasiddhisamayuktah surasresthah sukharnavah ॥ 12 ॥

mahabaloduraradhyodaksasiddhipradayakah ।
varadovitaragascakalipramathanah svarat ॥ 13 ॥

dustahadanavaratirutkrstaphaladayakah ।
bhavah krpalurvisvatmadharmaputrarsibhitiha ॥ 14 ॥

rudro vivijnah srikanthah pancavaktrah sudhaikabhūh ।
prajapalo visesajnascaturvaktrah prajapatih ॥ 15 ॥

khadgarajah krpasindhurmallasainyavinasanah ।
advaitah pavanah pata pararthaikaprayojanam ॥ 16 ॥

jnanasadhyomallaharah parsvasthamanikasurah ।
astadha bhajanaprito bhargomrnmayacetanah ॥ 17 ॥

mahimayamahamūrtirmahimalayasattanuh ।
ullolakhadgo maniha manidaityakrtastutih ॥ 18 ॥

saptakotiganadhiso meghanatho mahipatih ।
mahitanuh khadgarajo mallastotravarapradah ॥ 19 ॥

pratapi durjayah sevyah kalavanvisvaranjakah ।
svarnavarnodbhutakarah kartikeyo manojavah ॥ 20 ॥

devakrtyakarahpūrnomanistotravarapradah ।
indrah surarcito raja sankarobhūtanayakah ॥ 21 ॥

sitah sasvata isanah pavitrah punyapūrusah ।
agnipustipradah pūjyo dipyamanasudhakarah ॥ 22 ॥

bhavi sumangalah sreyanpunyamūrtiryamo manuh ।
jagatksatiharo harasaranagatabhitiha ॥ 23 ॥

malladvesta manidesta khandarad mhalasapatih ।
adhiha vyadhiha vyali vayuh premapurapriyah ॥ 24 ॥

sadatusto nidhisagryah sudhanascintitapradah ।
isanah sujayo jayyobhajatkamapradah parah ॥ 25 ॥

anarghyah sambhurartighno mairalah surapalakah ।
gangapriyo jagattrata khadgarannayakovidah ॥ 26 ॥

aganyovarado vedha jagannathah suragranih ।
gangadharo’dbhutakarah kamaha kamadomrtam ॥ 27 ॥

trinetrah kamadamano manimalladayardrahrt ।
malladurmatinasanghrirmallasurakrta stutih ॥ 28 ॥

tripurarirganadhyakso vinitomunivarnitah ।
udvegaha harirbhimo devarajo budho’parah ॥ 29 ॥

susilah sattvasampannah sudhiro’dhikabhūtiman ।
andhakarirmahadevah sadhupalo yasaskarah ॥ 30 ॥

simhasanasthah svanando dharmistho rudra atmabhūh ।
yogisvaro visvabharta niyanta saccaritrakrt ॥ 31 ॥

anantakosah sadvesah sudesah sarvato jayi ।
bhūribhagyo jnanadipo maniprotasano dhruvah ॥ 32 ॥

akhandita srih pritatma mahamahatmyabhūsitah ।
nirantarasukhijeta svargadah svargabhūsanah ॥ 33 ॥

aksayah sugrahah kamah sarvavidyavisaradah ।
bhaktyastakapriyojyayanananto’nantasaukhyadah ॥ 34 ॥

aparo raksita nadirnityatmaksayavarjitah ।
mahadosaharo gauro brahmandapratipadakah ॥ 35 ॥

mhalaseso mahakirtih karmapasaharo bhavah ।
nilakantho mrdo dakso mrtyunjaya udaradhih ॥ 36 ॥

kapardi kasikavasah kailasanilayo’mahan ।
krttivasah sūladharo girijeso jatadharah ॥ 37 ॥

virabhadro jagadvandyah saranagatavatsalah ।
ajanubahurvisvesah samastabhayabhanjakah ॥ 38 ॥

sthanuh krtarthah kalpesah stavaniyamahodayah ।
smrtamatrakhilabhijno vandaniyo manoramah ॥ 39 ॥

akalamrtyuharano bhavapapaharo mrduh ।
trinetro munihrdvasah pranatakhiladuhkhaha ॥ 40 ॥

udaracarito dhyeyah kalapasavimocakah ।
nagnah pisacavesasca sarvabhūtanivasakrt ॥ 41 ॥

mandaradrikrtavasah kalipramathano virat ।
pinaki manasotsahi sumukho makharaksitah ॥ 42 ॥ var sukharaksitah

devamukhyahsambhuradyah khalaha khyatiman kavih ।
karpūragaurah krtadhih karyakarta krtadhvarah ॥ 43 ॥

tustipradastamohanta nadalubdhah svayam vibhuh । var pustiprada
simhanatho yoganatho mantroddharo guhapriyah ॥ 44 ॥

bhramaha bhagavanbhavyah sastradhrk ksalitasubhah ।
asvarūdho vrsaskandho dhrtiman vrsabhadhvajah ॥ 45 ॥

avadhūtasadacarah sadatustah sadamunih ।
vadanyo mhalasanathah khandesah samavanpatih ॥ 46 ॥

alekhaniyah samsari sarasvatyabhipūjitah ।
sarvasastrarthanipunah sarvamayanvito rathi ॥ 47 ॥

haricandanaliptangah kastūrisobhitastanuh ।
kunkumagaruliptangah sindūrankitasattanuh ॥ 48 ॥

amoghavaradah sesah sivanama jagaddhitah ।
bhasmangaragah sukrti sarparajottariyavan ॥ 49 ॥

bijaksarammantrarajo mrtyudrstinivaranah ।
priyamvado maharavo yuva vruddho’tibalakah ॥ 50 ॥

naranatho mahaprajno jayavansurapungavah ।
dhanaratksobhahrddaksah susainyo hemamalakah ॥ 51 ॥

atmaramo vrstikarta naro narayanahpriyah ।
ranastho jayasannado vyomastho meghavanprabhuh ॥ 52 ॥

susravyasabdah satsevyastirthavasi supunyadah ।
bhairavo gaganakarah sarameyasamakulah ॥ 53 ॥

mayarnavamahadhairyo dasahastodbhutankarah ॥ 54 ॥

gurvarthadah satam natho dasavaktravarapradah ।
satksetravasah sadvastrobhūrido bhayabhanjanah ॥ 55 ॥

kalpaniharito kalpah sajjikrtadhanurdharah ।
ksirarnavamahakridah sadasagarasadgatih ॥ 56 ॥

sadalokah sadavasah sadapatalavasakrt ।
pralayagni jatotyugrah sivastribhuvanesvarah ॥ 57 ॥

udayacalasardvipah punyaslokasikhamanih ।
mahotsavah sugandharvah samalokyah susantadhih ॥ 58 ॥

meruvasah sugandhadhyah sighralabhaprado’vyayah ।
anivaryah sudhairyarthi sadarthitaphalapradah ॥ 59 ॥

gunasindhuh simhanado meghagarjitasabdavan ।
bhandarasundaratanurharidracūrna manditah ॥ 60 ॥

gadadharakrtapraiso rajanicūrnaranjitah ।
ghrtamari samutthanam krtapremapurasthitih ॥ 61 ॥

bahuratnankito bhaktah kotilabhaprado’naghah ।
mallastotraprahrstatma sadadvipapuraprabhuh ॥ 62 ॥

manikasuravidvesta nanasthanavatarakrt ।
mallamastakadattamghrirmallanamadinamavan ॥ 63 ॥

saturangamanipraudharūpasannidhibhūsitah ।
dharmavan harsavanvagmi krodhavanmadarūpavan ॥ 64 ॥

dambharūpi viryarūpi dharmarūpi sadasivah ।
ahankari sattvarūpi sauryarūpi ranotkatah ॥ 65 ॥

atmarūpi jnanarūpi sakalagamakrcchivah ।
vidyarūpi saktirūpi karunamūrtiratmadhih ॥ 66 ॥

mallajanyaparitoso manidaityapriyankarah ।
manikasuramūrddhamghrirmanidaityastutipriyah ॥ 67 ॥

mallastutimahaharso mallakhyapūrvanamabhak ।
dhrtamari bhavakrodho manimallahiteratah ॥ 68 ॥

kapalamalitorasko manidaityavarapradah ।
kapalamali pratyakso manidaityasironghridah ॥ 69 ॥

dhrtamari bhavaktrebho manidaityahiteratah ।
manistotraprahrstatma mallasuragatipradah ॥ 70 ॥

manicūladrinilayo mairalaprakarastrigah ।
malladehasirah padatala ekadasakrtih ॥ 71 ॥

manimallamahagarvaharastryaksara isvarah ।
gangamhalasikadevo malladeha sirontakah ॥ 72 ॥

manimallavadhodrikto dharmaputrapriyankarah ।
manikasurasamharta visnudaityaniyojakah ॥ 73 ॥

aksaromatrkarūpah pisacagunamanditah ।
camundanavakotisah pradhanam matrkapatih ॥ 74 ॥

trimūrtirmatrkacaryah sankhyayogastabhairavah ।
manimallasamudbhūtavisvapidanivaranah ॥ 75 ॥

humphadvausatvasatkaro yoginicakrapalakah ।
trayimūrtih suraramastriguno matrkamayah ॥ 76 ॥

cinmatro nirguno visnurvaisnavarcyo gunanvitah ।
khadgodyatatanuh sohamhamsarūpascaturmukhah ॥ 77 ॥ aptayattatanu

padmodbhavo matrkartho yoginicakrapalakah ।
janmamrtyujarahino yoginicakranamakah ॥ 78 ॥

adityaagamacaryo yoginicakravallabhah ।
sargasthityantakrcchridaekadasasariravan ॥ 79 ॥

aharavan harirdhata sivalingarcanapriyah ।
pramsuh pasupatarcyamghrirhutabhugyajnapūrusah ॥ 80 ॥

brahmanyadevo gitajno yogamayapravartakah ।
apaduddharano dhundi gangamauli puranakrt ॥ 81 ॥

vyapi virodhaharano bharahari narottamah ।
brahmadivarnito hasah surasanghamanoharah ॥ 82 ॥

visampatirdisannatho vayuvego gavampatih ।
arūpi prthivirūpastejorūpo’nilo narah ॥ 83 ॥

akasarūpi nadajno ragajnah sarvagah khagah ।
agadho dharmasastrajna ekarat nirmalovibhuh ॥ 84 ॥

dhūtapapo girnaviso jagadyonirnidhanavan ।
jagatpita jagadbandhurjagaddhata janasrayah ॥ 85 ॥

agadho bodhavanboddha kamadhenurhatasurah ।
anurmahankrsasthūlo vasi vidvandhrtadhvarah ॥ 86 ॥

abodhabodhakrdvittadayakrjjivasamjnitah ।
aditeyo bhaktiparo bhaktadhino’dvayadvayah ॥ 87 ॥

bhaktaparadhasamano dvayadvayavivarjitah ।
sasyam viratah saranam saranyam ganaradganah ॥ 88 ॥

mantrayantraprabhavajno mantrayantrasvarūpavan ।
iti dosaharah sreyan bhaktacintamanih subhah ॥ 89 ॥

ujhjhitamangalo dharmyo mangalayatanam kavih ।
anarthajnorthadah sresthah srautadharmapravartakah ॥ 90 ॥

mantrabijam mantrarajo bijamantrasariravan ।
sabdajalavivekajnah sarasandhanakrtkrti ॥ 91 ॥

kalakalah kriyatitastarkatitah sutarkakrt ।
samastatattvavittattvam kalajnah kalitasurah ॥ 92 ॥

adhiradhairyakrtkalo vinanadamanorathah ।
hiranyareta adityasturasadsaradaguruh ॥ 93 ॥

pūrvah kalakalatitah prapancakalanaparah ।
prapancakalanagrasta satyasandhah sivapatih ॥ 94 ॥

mantrayantradhipomantro mantri mantrarthavigrahah ।
narayano vidhih sasta sarvalaksananasanah ॥ 95 ॥

pradhanam prakrtih sūksmolaghurvikatavigrahah ।
kathinah karunanamrah karunamitavigrahah ॥ 96 ॥

akaravannirakarah karabandhavimocanah ।
dinanathah suraksakrtsunirnitavidhinkarah ॥ 97 ॥

mahabhagyodadhirvaidyah karunopattavigrahah ।
nagavasi ganadharo bhaktasamrajyadayakah ॥ 98 ॥

sarvabhaumo niradharah sadasadvyaktikaranam ।
vedavidvedakrdvaidyah savita caturananah ॥ 99 ॥

hiranyagarbhastritanurvisvasaksivibhavasuh ।
sakalopanisadgamyah sakalopanisadgatih ॥ 100 ॥

visvapadvisvatascaksurvisvato bahuracyutah ।
visvatomukha adharastripaddikpatiravyayah ॥ 101 ॥

vyaso vyasaguruh siddhih siddhida siddhinayakah ।
jagadatma jagatprano jaganmitro jagatpriyah ॥ 102 ॥

devabhūrvedabhūrvisvam sargasthityantakhelakrt ।
siddhacaranagandharvayaksavidyadhararcitah ॥ 103 ॥

nilakantho haladharo gadapanirnirankusah ।
sahasrakso nagoddharah suranika jayavahah ॥ 104 ॥

caturvargah krsnavartma kalanūpuratodarah ।
ūrdhvareta vakpatiso naradadimunistutah ॥ 105 ॥

cidanandacaturyajnastapasvi karunarnavah । cidanandattanu
pancagniryagasamsthakrdanantagunanamabhrt ॥ 106 ॥

trivargasūditaratih suraratnantrayitanuh ।
yayajūkasciranjivi nararatnam sahasrapat ॥ 107 ॥

bhalacandrascitavasah sūryamandalamadhyagah । ciravasah
anantasirsa tretagnihprasannesunisevitah ॥ 108 ॥

saccittapadmamartando niratankah parayanah ।
purabhavo nirvikarah pūrnarthah punyabhairavah ॥ 109 ॥

nirasrayah samigarbho naranarayanatmakah ।
vedadhyayanasantustascitaramo narottamah ॥ 110 ॥

aparadhisanah sevyastrivrttirgunasagarah ।
nirvikarah kriyadharah suramitram surestakrt ॥ 111 ॥

akhuvahascidanandah sakalaprapitamahah ।
manobhistastaponistho manimallavimardanah ॥ 112 ॥

udayacala asvattho avagrahanivaranah ।
srota vakta sistapalah svastidah saliladhipah ॥ 113 ॥

varnasramavisesajnah parjanya sakalartibhit । sakalartijit
visvesvarastapoyuktah kalidosavimocanah ॥ 114 ॥

varnavanvarnarahito vamacaranisedhakrt ।
sarvavedantatatparyastapahsiddhipradayakah ॥ 115 ॥

visvasamhararasiko japayajnadilokadah ।
nahamvadi suradhyakso naisacūrnah susobhitah ॥ 116 ॥

ahorajastamonasovidhivaktraharonnadah ।
janastapo mahah satyambhūrbhuvahsvahsvarūpavan ॥ 117 ॥

mainakatranakaranah sumūrdha bhrkuticarah ।
vaikhanasapatirvaisyascaksuradiprayojakah ॥ 118 ॥

dattatreyah samadhisthonavanagasvarūpavan ।
janmamrtyujarahino daityabhettetihasavit ॥ 119 ॥

varnatito vartamanah prajnadastapitasurah ।
candahasah karalasyah kalpatitascitadhipah ॥ 120 ॥

sargakrtsthitikrddharta aksarastrigunapriyah ।
dvadasatma gunatitastrigunastrijagatpatih ॥ 121 ॥

jvalano varuno vindhyah samano nirrtih prthuh ।
krsanureta daityaristirtharūpo kulacalah ॥ 122 ॥

desakalaparicchedyo visvagrasavilasakrt ।
jatharo visvasamharta visvadigananayakah ॥ 123 ॥

srutijno brahmajijnasuraharaparinamakrt ।
atmajnanaparah svanto’vyakto’vyaktavibhagavan ॥ 124 ॥

samadhigururavyaktobhaktajnananivaranah ।
krtavarnasamacarah parivradadhipo grhi ॥ 125 ॥

mahakalah khagapativarnavarnavibhagakrt ।
krtantah kilitendrarih ksanakasthadirūpavan ॥ 126 ॥

visvajittattvajijnasurbrahmano brahmacaryavan ।
sarvavarnasramaparo varnasramabahisthitih ॥ 127 ॥

daityarirbrahmajijnasurvarnasramanisevitah ।
brahmandodarabhrtksetram svaravarnasvarūpakah ॥ 128 ॥

vedantavacanatito varnasramaparayanah ।
drgdrsyobhayarūpaikomenapatisamarcitah ॥ 129 ॥

sattvasthah sakaladrasta krtavarnasramasthitah ।
varnasramaparitrata sakha sūdradivarnavan ॥ 130 ॥

vasudhoddharakaranah kalopadhih sadagatih ।
daiteyasūdanotitasmrtijno vadavanalah ॥ 131 ॥

samudramathanacaryo vanasthoyajnadaivatam ।
drstadrstakriyatito hemadrirharicandanah ॥ 132 ॥

nisiddhanastikamatiryajnabhukparijatakah ।
sahasrabhujahasantah papariksirasagarah ॥ 133 ॥

rajadhirajasantanah kalpavrksastanūnapat ।
dhanvantarirvedavakta citabhasmangaragavan ॥ 134 ॥

kasisvarah sronibhadro banasuravarapradah ।
rajasthah khandhitadharma abhicaranivaranah ॥ 135 ॥

mandaro yagaphaladastamastho damavansami ।
varnasramah nandaparo drstadrstaphalapradah ॥ 136 ॥

kapilastrigunanandah sahasraphanasevitah ।
kubero himavanchatram trayidharmapravartakah ।
aditeyo yajnaphalam saktitrayaparayanah ।
durvasah pitrlokesovirasimhapuranavit ॥ 138 ॥

agnimiḷesphuranmūrtih santarjyotih svarūpakah ।
sakalopanisatkarta khambaro rnamocakah ॥ 139 ॥

tattvajyotih sahasramsurisetvorjalasattanuh ।
yogajnanamaharajah sarvavedantakaranam ॥ 140 ॥

yogajnanasadanandah agnaayahirūpavan ।
jyotirindriyasamvedyah svadhisthanavijrmbhakah ॥ 141 ॥

akhandabrahmakhandasrih sannodevisvarūpavan ।
yogajnanamahabodho rahasyam ksetragopakah ॥ 142 ॥

bhrūmadhyaveksyo garali yogajnana sadasivah ।
candacandabrhadbhanunaryanastvaritapatih ॥ 143 ॥

jnanamahayogi tattvajyotih sudharakah ।
phanibaddhajatajūto bindunadakalatmakah ॥ 144 ॥

yogajnanamahaseno lambikormyabhisincitah ।
antarjyotirmūladevo’nahatah susumasrayah ॥ 145 ॥

bhūtantavidbrahmabhūtiryogajnanamahesvarah ।
suklajyotih svarūpah sriyogajnanamaharnavah ॥ 146 ॥

pūrnavijnanabharitah sattvavidyavabodhakah ।
yogajnanamahadevascandrikadravasudravah ॥ 147 ॥

svabhavayantrasancarah sahasradalamadhyagah ॥ 148 ॥

isvara uvaca ।
sahasranamamallareridam divyam prakasitam ।
lokanam krpaya devipritya tava varanane ॥ 149 ॥

ya idam pathate nityam pathayecchrnuyadapi ।
bhaktito va prasangadva sakalam bhadramasnute ॥ 150 ॥

pustakam likhitam gehe pūjitam yatra tisthati ।
tatra sarvasamrddhinamadhisthanam na samsayah ॥ 151 ॥

sutarthi dhanadararthividyarthi vyadhinasakrt ।
yasorthi vijayarthica trivaram pratyaham pathet ॥ 152 ॥

mahapapopapapanam prayascittarthamadarat ।
pratasnayi pathedetat sanmasat siddhimapnuyat ॥ 153 ॥

rahasyanam ca papanam pathanadeva nasanam ।
sarvaristaprasamanam duhsvapnaphalasantidam ॥ 154 ॥

sūtikabalasaukhyarthi sūtikayatane pathet ।
susūtim labhate nityam garbhini srnuyadapi ॥ 155 ॥

yacanaripatadgarbhadrdhagarbhabhavetdhruvam ।
sutasutaparivaramandita modate ciram ॥ 156 ॥

ayusyasantatim nūnam yabhavenmrtavatsaka ।
vandhyapi labhate bhistasantatim natra samsayah ॥ 157 ॥

bhartuh priyatvamapnoti saubhagyam ca surūpatam ।
nasapatnimapilabhedvaidhavyam napnuyatkvacit ॥ 158 ॥

labhetpritimudasina patisusrūsanerata ।
sarvadhikam varam kanyaviraham na kadacana ॥ 159 ॥

jatismaratvamapnoti pathanacchravanadapi ।
skhaladgih saralamvanim kavitvam kavitapriyah ॥ 160 ॥

prajnatisayamapnoti pathatam granthadharane ।
nirvighnam siddhimapnoti yah pathedbrahmacaryavan ॥ 161 ॥

sarvaraksakaram srestham dustagrahanivaranam ।
sarvotpataprasamanam balagrahavinasanam ॥ 162 ॥

kusthapasmararogadiharanam punyavardhanam ।
ayurvrddhikaram caiva pustidam tosavardhanam ॥ 163 ॥

visame pathi coradisanghate kalahagame ।
ripūnam sannidhane ca samyame na pathedidam ॥ 164 ॥

manah ksobhavisade ca harsotkarse tathaivaca ।
istarambhasamapto ca pathitavya prayatnatah ॥ 165 ॥

samudratarane potalanghane girirohane ।
karsane gajasimhadyaih savadhane pathedidam ॥ 166 ॥

avarsane mahotpate duratyayabhavettatha ।
satavaram pathedetatsarvadustopasantaye ॥ 167 ॥

sanivarerkavare ca sasthyam ca niyatah pathet ।
mallarim pūjayedvipranbhojayedbhaktipūrvakam ॥ 168 ॥

upavasothava naktamekabhaktamayacitam ।
yathasakti prakurvita japetsampūjayeddhunet ॥ 169 ॥

agravrddhya pathedetaddhomapūja tathaiva ca ।
bhojayedagravrddhanambrahmanasca suvasinih ॥ 170 ॥

nanajatibhavanbhaktanbhojayedanivaritam ।
nanaparimalairdgavyaih pallavaih kusumairapi ॥ 171 ॥

damanosirapakyaditattatkalodbhavaih subhaih ।
naisabhandaracūrnena nanaranjitatandulaih ॥ 172 ॥

pūjayenmhalasayuktam mallarim devabhūsitam ।
mallaripūjanam homah svabhūsabhaktapūjanam ॥ 173 ॥

pritidanopayancadi naisacūrnena siddhidam ।
yathasramam yathakalam yathakulacikirsitam ॥ 174 ॥

naivedyam pūjanam homam kuryatsarvarthasiddhaye ।
subham bhajanamadaya bhaktya bhomanditah svayam ॥ 175 ॥

yathavarnakulacaram prasadam yacayenmuhuh ।
mallariksetramuddisya yatram kvapi prakalpayet ॥ 176 ॥

vittavyayasramo natra mairalastena siddhidah ।
margasirse visesena pratipatsasthikantare ॥ 177 ॥

pūjadyanusthitam saktya tadaksayamasamsayam ।
yadyatpūjadikam bhaktya sarvakalamanusthitam ॥ 178 ॥

anantaphaladam tatsyanmargasirse sakrtkrtam ।
dhanadhanyadidhenvadi dasadasigrhadikam ॥ 179 ॥

mallaripritaye deyam visesanmargasirsake ।
campasasthyam skandasasthyam tatha sarvesu parvasu ॥ 180 ॥

caitrasravanapausesu prito mallarirarcitah ।
yadyatpriyatamam yasya lokasya sukhakaranam ॥ 181 ॥

vittasathyam parityajya mallaripritaye pathet ।
prasangadvapi balyadva kapatyaddambhatopi va ॥ 182 ॥

yah pathecchrunuyadvapi sarvankamanavapnuyat ।
ativasyo bhavedraja labhate kaminiganam ॥ 183 ॥

yadasadhyam bhavelloke tatsarvam vasamanayet ।
sastranyutpalasarani bhavedvahni susitalah ॥ 184 ॥

mitravadvairivargah syadvisam syatpustivardhanam ।
andhopilabhate drstim badhiropi sruti labhet ॥ 185 ॥

mūkopi saralam vanim pathanvapathayannapi ।
dharmamartham ca kamam ca bahudha kalpitam muda ॥ 186 ॥

pathansrnvannavapnoti patham yo matimanavah ।
aihikam sakalam bhuktva sese svargamavapnuyat ॥ 187 ॥

mumuksurlabhate moksam pathannidamanuttamam ।
sarvakartuh phalam tasya sarvatirthaphalam tatha ॥ 188 ॥

sarvadanaphalam tasya mallariryena pūjitah ।
mallaririti namaikam purusarthapradam dhruvam ॥ 189 ॥

sahasranamavidyayah kah phalam vettitattvatah ।
vedasyadhyayane punyam yogabhyase’pi yatphalam ॥ 190 ॥

sakalam samavapnoti mallaribhajanatpriye ।
tava prityai mayakhyatam lokopakrtakaranat ॥ 191 ॥

sahasranamamallareh kimanyacchrotumicchasi ।
guhyadguhyam param punyam na deyam bhaktivarjite ॥ 192 ॥

iti sripadmapurane sivopakhyane mallariprastave sivaparvatisamvade
sivaproktam mallarisahasranamastotram sampūrnam ।
srisambasadasivarpanamastu ॥

॥ subhambhavatu ॥

malhari sahastranamastotram

Also Read 1000 Names of Shri Mallari:

1000 Names of Sri Mallari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Mallari | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top