Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sharika | Sahasranama Stotram Lyrics in English

Shri Sharika Sahasranamastotram Lyrics in English:

॥ srisarikasahasranamastotram॥

sribhairava uvaca –
ya sa devi purakhyata sarikarupadharini ।
jalandhararaksasaghni pradyumnasikhare sthita ॥ 1 ॥

tasya namasahasram te mantragarbham jayavaham ।
kathayami param vidyam sahasrakhyabhidham sive ॥ 2 ॥

silayah sarikakhyayah parasarvasvarupinim ।
vina nityakriyam devi vina nyasam vina’rcanam ॥ 3 ॥

vina puraskriyam japyam vina homam ca tarpanam ।
vina smasanagamanam vina samayapujanam ॥ 4 ॥

yaya labhet phalam sarvam tam vidya srnu parvati ।
ya devi cetana loke silarupasti sarika ॥

srjatyavati visvam tu samharisyati tamasi ।
saiva samsarinam devi paramaisvaryadayini ॥ 6 ॥

param padam pradapyante mahavidyatmika sila ।
tasya namasahasram te varnayami rahasyakam ॥ 7 ॥

rahasyam mama sarvasvam sakalacaravallabham ।
yo japet paramam vidyam pathedakhyasahasrakam ॥ 8 ॥

dharayet kavacam divyam patheta stotresvaram param ।
kim tasya durlabham loke napnuyad yadyadisvari ॥ 9 ॥

asya namnam sahasrasya mahadeva rsih smrtah ।
chando’nustup devata ca sarika parikirtita ॥ 10 ॥

sarma bijam rama saktih sindhurah kilakam smrtam ।
dharmarthakamamoksarthe viniyogah prakirtitah ॥ 11 ॥

dhyanamasyah pravaksyami srnu parvatanandini ।

॥ viniyogah ॥
asya srisarikabhagavatisahasranamastotrasya, srimahadeva rsih,
anustup chandah, srisarika bhagavati devata, sam bijam,
srim saktih, phram kilakam, dharmarthakamamoksarthe viniyogah

rsyadinyasam krtva, hramsramityadina karanganyasau ॥

॥ rsyadinyasah ॥
Om srimahadevarsaye namah sirasi ।
anustupchandase namah mukhe ।
srisarikabhagavati devatayai namah hrdaye ॥

sam bijaya namah daksastane ॥

srim saktaye namah vamastane ॥

phram kilakaya namah nabhau ॥

srisarikabhagavati prasadasiddhyarthe pathe viniyogaya namah padayoh ॥

॥ sadanganyasah ॥

॥ karanyasah ॥
hram sram angusthabhyam namah । hrim srim tarjanibhyam namah ।
hrum srum madhyamabhyam namah । haim sraim anamikabhyam namah ।
hraum sraum kanisthabhyam namah । hrah srah karatalakarapusthabhyam namah ।

॥ anganyasah ॥
hram sram hrdayaya namah । hrim srim sirase svaha ।
hrum srum sikhayai vasat । haim sraim kavacaya hum ।
hraum sraum netratrayaya vausat । hrah srah astraya phat ।

॥ dhyanam ॥
balarkakotisadrsiminducudam karambujaih ।
varacakrabhayasimsca dharayantim hasanmukhim ॥ 1 ॥

simharudham raktavastram raktabharanabhusitam ।
vamadevankanilaya hrtpadme sarikam bhaje ॥ 2 ॥

balarkakotidyutiminducudam varasicakrabhayabahumadyam ।
simhadhirudham sivavamadehalinam bhaje cetasi sarikesim ॥ 3 ॥

॥ stotram ॥
Om hrim srim hum phram am sam srisarika syamasundari ।
sila sari suki santa santamanasagocara ॥ 1 ॥

santistha santida santih syama syamapayodhara ।
devi sasankabimbabha sasankakrtasekhara ॥ 2 ॥

sasankasobhilavanya sasankamadhyavasini ।
sarduralavaha devesi sardulasthitiruttama ॥ 3 ॥

sadulacarmavasana saktih sardulavahana ।
gauri padmavati pina pinavaksojakutmala ॥ 4 ॥

pitambara raktadanta dadimikusumopama ।
sphuradratnamsukhacita ratnamandalavigraha ॥ 5 ॥

raktambaradhara devi ratnamalavibhusana ।
ratnasammurchitatma ca dipta diptasikha daya ॥ 6 ॥

dayavati kalpalata kalpantadahanopama ।
bhairavi bhimanada ca bhayanakamukhi bhaga ॥ 7 ॥

kara karunyarupa ca bhagamalavibhusana ।
bhagesvari bhagastha ca kurukulla krsodari ॥ 8 ॥

kadambari patotkrsta parama paramesvari ।
sati sarasvati satya satyasatyasvarupini ॥ 9 ॥

parampara patakara patala patalaprabha ।
padmini padmavadana padma padmakara siva ॥ 10 ॥

sivasraya saracchanta saci rambha vibhavari ।
dyumanistarana patha pithesi pivarakrtih ॥ 11 ॥

acintya musaladhara matangi madhurasvana ।
vinagitapriya gatha garudi garudadhvaja ॥ 12 ॥

ativa sundarakara sundari sundaralaka ।
alaka nakamadhyastha nakini nakipujita ॥ 13 ॥

patalesvarapujya ca patalatalacarini ।
ananta’nantarupa ca hyajnata (100) jnanavardhini ॥ 14 ॥

ameya hyaprameya ca hyanantadityarupini ।
dvadasadityasampujya sami syamakabijini ॥ 15 ॥

vibhasa bhasuravarna samastasuraghatini ।
sudhamayi sudhamurtih sudha sarvapriyankari ॥ 16 ॥

sukhada ca suresani krsanuvallabha havih ।
svaha svahesanetra ca hyagnivaktra’gnitarpita ॥ 17 ॥

somasuryagninetra ca bhurbhuvahsvahsvarupini ।
bhumirbhudevapujya ca svayambhuh svatmapujaka ॥ 18 ॥

svayambhu puspamaladhya svayambhu puspavallabha ।
anandakandali kanda skandamata silalaya ॥ 19 ॥

cetana cidbhavakara bhavapatni bhayapaha ।
vighnesvari ganesani vighnavidhvamsini nisa ॥ 20 ॥

vasya vasijanastutya stutih srutidhara srutih ।
sastravidhanavijna ca vedasastrarthakovida ॥ 21 ॥

vedya vidyamayi vidya vidhatrvarada vadhuh ।
vadhurupa vadhupujya vadhupanapratarpita ॥ 22 ॥

vadhupujanasantusta vadhumalavibhusana ।
vama vamesvari vamya kulakulavicarini ॥ 23 ॥

vitarkatarkanilaya pralayanalasannibha ।
yajnesvari yajnamukha yajaka yajnapatraka ॥ 24 ॥

yaksesvari yaksadhatri parvati parvatasraya ।
pilampila padasthana padada narakantaka ॥ 25 ॥

nari narmapriya srida sridasrida (200) sarayudha ।
kamesvari ratirhutirahutirhavyavahana ॥ 26 ॥

haresvari harivadhurhatakangadamandita ।
hapusa svargatirvaidya sumukha ca mahausadhih ॥ 27 ॥

sarvarogahara madhvi madhupanaparayana ।
madhusthita madhumayi madhudanavisarada ॥ 28 ॥

madhutrpta madhurupa madhukakusumaprabha ।
madhavi madhavivalli madhumatta madalasa ॥ 29 ॥

marapriya marapujya maradevapriyankari ।
maresi ca mrtyuhara harikanta manonmana ॥ 30 ॥

mahavaidyapriya vaidya vaidyacara surarcita ।
samanta pinavapusi guti gurvi gariyasi ॥ 31 ॥

kalantaka kalamukhi kathora karunamayi ।
nila nabhi ca vagisi durva nilasarasvati ॥ 32 ॥

apara paraga gamya gatih pritih payodhara ।
payodasadrsacchaya paradakrtilalasa ॥ 33 ॥

sarojanilaya nitih kirtih kirtikari katha ।
kasi kamya kapardisa kasapuspopama rama ॥ 34 ॥

rama ramapriya ramabhadradevasamarcita ।
ramasampujita ramasiddhida ramarajyada ॥ 35 ॥

ramabhadrarcita reva devaki devavatsala ।
devapujya devavandya devadavanacarcita ॥ 36 ॥

duti drutagatirdambha damini vijaya jaya ।
asesasurasampujya nihsesasurasudini ॥ 37 ॥

vatini vatamulastha lasyahasyaikavallabha ।
arupa nirguna satya sadasantosavardhini ॥ 38 ॥

somya yajurvaha yamya (300) yamuna yamini yami ।
daksi daya ca varada dalbhyasevya purandari ॥ 39 ॥

paurandari pulomesi paulomi pulakankura ।
purastha vanabhurvanya vanari vanacarini ॥ 40 ॥

samastavarnanilaya samastavarnapujita ।
samastavarnavarnadhya samastaguruvallabha ॥ 41 ॥

samastamundamaladhya malini madhupasvana ।
kosaprada kosavasa camatkrtiralambusa ॥ 42 ॥

hasada sadasadrupa sarvavarnamayi smrtih ।
sarvaksaramayi vidya mulavidyesvarisvari ॥ 43 ॥

akara sodasakara karabandhavimocini ।
kakaravyanjana kranta sarvamantraksaralaya ॥ 44 ॥

anurupa’pyamala ca traigunya’pyaparajita ।
ambika’mbalika camba anantagunamekhala ॥ 45 ॥

aparna parnasala ca sattahasa hasantika ।
adrikanya’pyattahasa’pyajara’sva’pyarundhati ॥ 46 ॥

abjaksi cabjini devi hyambujasanapujita ।
abjahasta hyabjapada cabjapujanatosita ॥ 47 ॥

akaramatrka devi sarvanandakari kala ।
anandasundari adya aghurnarunalocana ॥ 48 ॥

adidevantaka’krura adityakulabhusana ।
ambijamandana devi cakaramatrkavalih ॥ 49 ॥

industutendubimbasya inakotisamaprabha ।
indira mandurasala cetihasakathasmrtih ॥ 50 ॥

ila ceksurasasvada ikaraksarabhusita ।
indrastuta cendrapujya inabhadra inesvari ॥ 51 ॥

ibhagatiribhagitirikaraksaramatrka ।
isvari vaibhavaprakhya cesanisvaravallabha ॥ 52 ॥

isa kamakaladevi ikarasritamatrka 400 ।
ugraprabhogracitta ca ugravamangavasini ॥ 53 ॥

usa vaisnavapujya ca ugratarolmukanana ।
umesvarisvari srestha udakastha hyudesvari ॥ 54 ॥

udaka’cchodakada ca ukarodbhasamatrka ।
usma pyusa usana ca tathocitavaraprada ॥ 55 ॥

rnahartri rkaresi rḷvarna ḷvarnabhak ।
ḹkarabhrukutirbala baladityasamaprabha ॥ 56 ॥

enankamukuta caiha ekaraksarabijita ।
enapriya enamadhyavasini enavatsala ॥ 57 ॥

enankamadhyasamstha ca aikarodbhasakutini ।
onkarasekhara devi aucityapadamandita ॥ 58 ॥

ambhojanilayasthana ahsvarupa ca svargatih ।
sodasasvararupa ca sodasasvaragayini ॥ 59 ॥

sodasi sodasakara kamala kamalodbhava ।
kamesvari kalabhijna kumari kutilalaka ॥ 60 ॥

kutila kutilakara kutumbasamyuta siva ।
kula kulapadesani kulesi kubjika kala ॥ 61 ॥

kama kamapriya kira kamaniya kapardini ।
kalika bhadrakali ca kalakamantakarini ॥ 62 ॥

kapalini kapalesi karpuracayacarcita ।
kadamvari komalangi kasmiri kunkumadyutih ॥ 63 ॥

kunta kurcarnabijadhya kamaniya kula’kula ।
karalasya karalaksi vikaralasvarupini ॥ 64 ॥

kamyalaka kamadugha kamini kamapalini ।
kanthadhara krpakartri kakaraksaramatrka ॥ 65 ॥

khadgahasta kharparesi khecari khagagamini ।
khecarimudraya yukta khecaratvapradayini ॥ 66 ॥

khagasana khalolaksi khetesi khalanasini ।
khevatakayudhahasta (500) ca kharamsudyutisannibha ॥ 67 ॥

khanta khabijanilaya khakarollasamatrka ।
vaikhari bijanilaya khara khecaravallabha ॥ 68 ॥

gunya gajasyajanani ganesavarada gaya ।
godavari gadahasta gangadharavaraprada ॥ 69 ॥

godha govahanesani garalasanavallabha ।
gambhiryabhusana ganga gakararnavibhusana ॥ 70 ॥

ghrna ghonakarastutya ghurghura ghoranadini ।
ghatastha ghatajasevya ghanarupa ghunesvari ॥ 71 ॥

ghanavahanasevya ca ghakaraksaramatrka ।
nanta navarnanilaya nanurupa nanalaya ॥ 72 ॥

nesa nenta nanajapya navarnaksarabhusana ।
camikararuciscandri candrika candraragini ॥ 73 ॥

cala calancala cela candra candrakara cali ।
cancurikasvanalapa camatkarasvarupini ॥ 74 ॥

catuli catuki carvi campa campakasannibha ।
cinamsukadhara catvi cakararnavibhusana ॥ 75 ॥

chatri cchatradhara cchinna cchinnamasta chatacchavih ।
chayasutapriya cchaya chavarnamalamatrka ॥ 76 ॥

jagadamba jagajjyotirjyotirupa jatadhara ।
jayada jayakartri ca jayastha jayahasini ॥ 77 ॥

jagatpriya jagatpujya jagatkartri jaratura ।
jvaraghni jambhadamani jagatprana jayavaha ॥ 78 ॥

jambharavarada jaitri jivana jivavakprada ।
jagrati ca jagannidra jagadyonirjalandhara ॥ 79 ॥

jalandharadhara jaya jakaraksaramatrka ।
jhampa jhinjhesvari jhanta jhakaraksaramatrka ॥ 80 ॥

nanurupa ninavasa (600) nakoresi nanayudha ।
navargabijabhusadhya nakaraksaramatrka ॥ 81 ॥

tankayudha takaradhya totaksi tasukuntala ।
tankayudha talirupa takaraksaramatrka ॥ 82 ॥

thakkura thakkuresani thakaratritayesvari ।
thahsvarupa thavarnadhya thakaraksaramatrka ॥ 83 ॥

daka dakkesvari dimbha davarnaksaramatrka ।
dhini dheha dhillahasta dhakaraksaramatrka ॥ 84 ॥

nesa nanta navarganta nakaraksarabhusana ।
turi turya tularupa tripura tamasapriya ॥ 85 ॥

totula tarini tara saptavimsatirupini ।
tripura triguna dhyeya tryambakesi trilokadhrt ॥ 86 ॥

trivargesi trayi tryaksi tripada vedarupini ।
trilokajanani trata tripuresvarapujita ॥ 87 ॥

trikonastha trikonesi konatrayanivasini ।
trikonapujanatusta trikonapujanasrita ॥ 88 ॥

trikonadanasamlagna sarvakonasubharthada ।
vasukonasthita devi vasukonarthavadini ॥ 89 ॥

vasukonapujita ca satcakrakramavasini ।
nagapatrasthita sari trivrttapujanarthada ॥ 90 ॥

caturdvaragraga cakrabahyantaranivasini ।
tamasi tomaraprakhya tumburusvananadini ॥ 91 ॥

tulakotisvana tapi tapasam phalavardhini ।
taralaksi tamohartri tarakasuraghatini ॥ 92 ॥

tari taranirupa ca takaraksaramatrka ।
sthali sthavirarupa ca sthula sthali sthalabjini ॥

sthavaresa sthulamukhi thakaraksaramatrka ।
dutika sivaduti ca dandayudhadhara dyutih ॥ 94 ॥

daya dinanukampa ca dambholidharavallabha ।
desanucarini drekka dravidesi daviyasi ॥ 95 ॥

daksayani drumalata (700) devamata’dhidevata ।
dadhija durlabhadevi devata paramaksara ॥ 96 ॥

damodarasupujya ca damodaravaraprada ।
danuputrivinasa ca danuputrakularcita ॥ 97 ॥

dandahasta dandipujya damada ca damasthita ।
dasadhenusurupa ca dakaraksaramatrka ॥ 98 ॥

dharmya dharmaprasurdhanya dhanada dhanavardhini ।
dhrtirdhuti dhanyavadhurdhakaraksaramatrka ॥ 99 ॥

nalini nalika napya naracayudhadharini ।
nipopavanamadhyastha nagaresi narottama ॥ 100 ॥

naresvari nrparadhya nrpapujya nrparthada ।
nrpasevya nrpavandya naranarayanaprasuh ॥ 101 ॥

nartaki nirajaksi ca navarnaksarabhusana ।
padmesvari padmamukhi patrayana parapara ॥ 102 ॥

paravarasuta patha paravargavimardini ।
puh purarivadhuh pampa patni patrisavahana ॥ 103
pivaramsa patiprana pitalaksi pativrata ॥

pitha pithasthita’pitha pitalankarabhusana ॥ 104 ॥

pururavahstuta patri putrika putrada praja ।
puspottamsa puspavati puspamalavibhusana ॥ 105 ॥

puspamalatisobhadhya pakaraksaramatrka ।
phalada sphitavastra ca pheravaravabhisana ॥ 106 ॥

phalguni phalgutirthastha phavarnakrtamandala ।
balada balakhilya ca bala balaripupriya ॥ 107 ॥

balyavastha barbaresi bakarakrtimatrka ।
bhadrika bhimapatni ca bhima bhargasikha bhaya ॥ 108
bhayaghni bhimanada ca bhayanakamukheksana ।
bhillisvari bhitihara bhadrada bhadrakarini ॥ 109 ॥

bhadresvari bhadradhara bhadrakhya bhagyavardhini (800) ।
bhagamala bhagavasa bhavani bhavatarini ॥ 110 ॥

bhagayonirbhagakara bhagastha bhagarupini ।
bhagalingamrtaprita bhakaraksaramatrka ॥ 111 ॥

manya manaprada mina minaketanalalasa ।
madoddhata manonmanya mena mainakavatsala ॥ 112 ॥

madhumatta madhupujya madhuda madhu madhavi ।
mamsahara mamsaprita mamsabhaksya ca mamsada ॥ 113
mararta matsyarupa ca matsyadhata mahattara ।
merusrngagratungasya modakaharapujita ॥ 114 ॥

matangini madhumatta madamatta madesvari ।
manja mugdhanana mugdha makaraksarabhusana ॥ 115 ॥

yasasvini yatisani yatnakartri yajuhpriya ।
yajnadhatri yajnaphala yajurvedarcamphala ॥ 116 ॥

yasoda yatisevya ca yatra yatrikavatsala ।
yogesvari yogagamya yogendrajanavatsala ॥ 117 ॥

yaduputri yamaghni ca yakaraksaramatrka ।
ratnesvari ramanathasevya rathya rajasvala ॥ 118 ॥

rajyada rajarajesi rogahartri rajovati ।
ratnakarasuta ramya ratri ratripatiprabha ॥ 119 ॥

raksoghni raksasesani raksonathasamarcita ।
ratipriya ratimukhya rakarakrtisekhara ॥ 120 ॥

lambodari lalajjihva lasyatatparamanasa ।
lutatantuvitanasya laksmirlajja layalini ॥ 121 ॥

lokesvari lokadhatri latastha laksanakrtih ।
lamba lambakacollasa lakarakaravardhini ॥ 122 ॥

lingesvari lingalinga lingamala lasaddyutih ।
laksmirupa rasollasa rama reva rajasvala ॥ 123 ॥

layada laksana (900) lola lakaraksaramatrka ।
varahi varadatri ca virasurviradayini ॥ 124 ॥

viresvari virajanya viracarvanacarcita ।
varayudha varaka ca vamana vamanakrtih ॥ 124 ॥

vadhuta vadhaka vadhya vadhyabhurvanijapriya ।
vasantalaksmirvatuki vatuka vatukesvari ॥ 126 ॥

vatupriya vamanetra vamacaraikalalasa ।
varta vamya vararoha vedamata vasundhara ॥ 127
vayoyana vayasya ca vakaraksaramatrka ।
sambhupriya saraccarya sadvala sasivatsala ॥ 128 ॥

sitadyutih sitarasa sonosthi sikaraprada ।
srivatsalanchana sarva sarvavamangavasini ॥ 129 ॥

sasankamalalaksmisca sardulatanuradrija ।
sosahartri samimula sakarakrtisekhara ॥ 130 ॥

sodasi sodasirupa sadha sodha sadanana ।
satkuta sadrasasvada sadasitimukhambuja ॥ 131 ॥

sadasyajanani santha savarnaksaramatrka ।
sarasvataprasuh sarva sarvaga sarvatomukha ॥ 132 ॥

sama sita satimata sagarabhayadayini ।
samastasapasamani salabhanji sudaksina ॥ 133 ॥

susuptih surasa sadhvi samaga samavedaja ।
satyapriya somamukhi sutrastha sutavallabha ॥ 134 ॥

sanakesi sunanda ca svavargastha sanatani ।
setubhuta samastasa sakaraksaravallabha ॥ 134 ॥

halahalapriya hela haharavavibhusana ।
hahahuhusvarupa ca haladhatri halipriya ॥ 136 ॥

harinetra ghorarupa havisya hutivallabha ।
ham ksam lam ksah svarupa ca sarvamatrkapujita ॥ 137 ॥

Om aim sauh hrim mahavidya am sam phram humsvarupini । (1000)

iti srisarikadevya mantranamasahasrakam ॥ 138 ॥

॥ phala sruti ॥
punyam punyajanastutyam nutyam vaisnavapujitam ।
idam yah pathate devi sravayedyah srnoti ca ॥ 139
sa eva bhagavan devah satyam satyam suresvari ।
ekakalam dvikalam va trikalam pathate narah ॥ 140
vamacaraparo devi tasya punyaphalam srnu ।
mukatvam badhiratvam ca kustham hanyacca svitrikam ॥ 141 ॥

vatapittakaphan gulman raktasravam visucikam ।
sadyah samayate devi sraddhaya yah pathennisi ॥ 142 ॥

apasmaram karnapidam sulam raudram bhagandaram ।
masamatram pathedyastu sa rogairmucyate dhruvam ॥ 143 ॥

bhaume sanidine vapi cakramadhye pathedyadi ।
sadyastasya mahesani sarika varada bhavet ॥ 144 ॥

catuspathe pathedyastu triratram ratrivyatyaye ।
dattva balim suram mudram matsyam mamsam sabhaktakam ॥ 145
vabbolatvagrasakirnam sari pradurbhavipyati ।
yah pathed devi lolayam citayam savasannidhau ॥ 146 ॥

payampayam trivaram tu tasya punyaphalam srnu ।
brahmahatyam gurorhatyam madyapanam ca govadham ॥ 147 ॥

mahapatakasanghatam gurutalpagatodbhavam ।
steyam va bhrunahatyam va nasayennatra samsayah ॥ 148 ॥

sa eva hi ramaputro yasasvi lokapujitah ।
varadanaksamo devi vireso bhutavallabhah ॥ 149 ॥

cakrarcane pathedyastu sadhakah saktisannidhau ।
trivaram sraddhaya yuktah sa bhavedbhairavesvarah ॥ 150 ॥

kinkim na labhate devi sadhako virasadhakah ।
putravan dhanavamscaiva satyacaraparah sive ॥ 151 ॥

saktim sampujya devesi pathet stotram paramayam ।
iha loke sukham bhuktva paratra tridivam vrajet ॥ 152 ॥

iti namasahasram tu sarikaya manoramam ।
guhyadguhyatamam loke gopaniyam svayonivat ॥ 153 ॥

॥ iti srirudrayamale tantre dasavidyarahasye
srisarikayah sahasranamastotram sampurnam ॥

Also Read 1000 Names of Shri Sharikam:

1000 Names of Sri Sharika | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sharika | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top