Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shirdi Sainatha | Sahasranamavali Stotram 3 Lyrics in Hindi

Sri Shirdi Sainath Sahasranamavali 3 Lyrics in Hindi:

॥ श्री सायिनाथसहस्रनामावलिः ३ ॥
ॐ श्री साई अखण्डसच्चिदानन्दाय नमः ।
ॐ श्री साई अखिलजीववत्सलयाय नमः ।
ॐ श्री साई अखिलवस्तुविस्ताराय नमः ।
ॐ श्री साई अक्बराज्ञाभिवन्दिताय नमः ।
ॐ श्री साई अखिलचेतनाऽऽविष्टाय नमः ।
ॐ श्री साई अखिलवेदसंप्रदाय नमः ।
ॐ श्री साई अखिलाण्डेशरूपेऽपि पिण्डे पिण्डे प्रतिष्ठिताय नमः ।
ॐ श्री साई अग्रण्ये नमः ।
ॐ श्री साई अग्र्यभूम्ने नमः ।
ॐ श्री साई अगणितगुणाय नमः । १० ।

ॐ श्री साई अघौघसन्निवर्तिने नमः ।
ॐ श्री साई अचिन्त्यमहिम्ने नमः ।
ॐ श्री साई अचलाय नमः ।
ॐ श्री साई अच्युताय नमः ।
ॐ श्री साई अजाय नमः ।
ॐ श्री साई अजातशत्रवे नमः ।
ॐ श्री साई अज्ञानतिमिरान्धस्य चक्षुरुन्मीलनक्षमाय नमः ।
ॐ श्री साई आजन्मस्थितिनाशाय नमः ।
ॐ श्री साई अणिमादिविभूषिताय नमः ।
ॐ श्री साई अत्युन्नतधुनिज्वालामाज्ञयैव निवर्तकाय नमः । २० ।

ॐ श्री साई अत्युल्बणमहासर्पादपि भक्तसुरक्षित्रे नमः ।
ॐ श्री साई अतितीव्रतपस्तप्ताय नमः ।
ॐ श्री साई अतिनम्रस्वभावकाय नमः ।
ॐ श्री साई अन्नदानसदानिष्ठाय नमः ।
ॐ श्री साई अतिथिभुक्तशेषभुजे नमः ।
ॐ श्री साई अदृश्यलोकसञ्चारिणे नमः ।
ॐ श्री साई अदृष्टपूर्वदर्शित्रे नमः ।
ॐ श्री साई अद्वैतवस्तुतत्त्वज्ञाय नमः ।
ॐ श्री साई अद्वैतानन्दवर्षकाय नमः ।
ॐ श्री साई अद्भुतानन्तशक्तये नमः । ३० ।

ॐ श्री साई अधिष्ठानाय नमः ।
ॐ श्री साई अधोक्षजाय नमः ।
ॐ श्री साई अधर्मतरुच्छेत्रे नमः ।
ॐ श्री साई अधियज्ञाय नमः ।
ॐ श्री साई अधिभूताय नमः ।
ॐ श्री साई अधिदैवाय नमः ।
ॐ श्री साई अध्यक्षाय नमः ।
ॐ श्री साई अनघाय नमः ।
ॐ श्री साई अनन्तनाम्ने नमः ।
ॐ श्री साई अनन्तगुणभूषणाय नमः । ४० ।

ॐ श्री साई अनन्तमूर्तये नमः ।
ॐ श्री साई अनन्ताय नमः ।
ॐ श्री साई अनन्तशक्तिसंयुताय नमः ।
ॐ श्री साई अनन्ताश्चर्यवीर्याय नमः ।
ॐ श्री साई अनर्घ (अनह्लक) अतिमानिताय नमः ।
ॐ श्री साई अनवरतसमाधिस्थाय नमः ।
ॐ श्री साई अनाथपरिरक्षकाय नमः ।
ॐ श्री साई अनन्यप्रेमसंहृष्टगुरुपादविलीनहृदे नमः ।
ॐ श्री साई अनादृताष्टसिद्धये नमः ।
ॐ श्री साई अनामयपदप्रदाय नमः । ५० ।

ॐ श्री साई अनादिमत्परब्रह्मणे नमः ।
ॐ श्री साई अनाहतदिवाकराय नमः ।
ॐ श्री साई अनिर्देश्यवपुषे नमः ।
ॐ श्री साई अनिमेषेक्षितप्रजाय नमः ।
ॐ श्री साई अनुग्रहार्थमूर्तये नमः ।
ॐ श्री साई अनुवर्तितवेङ्कूशाय नमः । वेङ्कटेशाय
ॐ श्री साई अनेकदिव्यमूर्तये नमः ।
ॐ श्री साई अनेकाद्भुतदर्शनाय नमः ।
ॐ श्री साई अनेकजन्मजं पापं स्मृतिमात्रेण हारकाय नमः ।
ॐ श्री साई अनेकजन्मवृत्तान्तं सविस्तारमुदीरयते नमः । ६० ।

ॐ श्री साई अनेकजन्मसंप्राप्तकर्मबन्धविदारणाय नमः ।
ॐ श्री साई अनेकजन्मसंसिद्धशक्तिज्ञानस्वरूपवते नमः ।
ॐ श्री साई अन्तर्बहिश्च सर्वत्र व्याप्ताखिलचराचराय नमः ।
ॐ श्री साई अन्तर्हृदय आकाशाय नमः ।
ॐ श्री साई अन्तकाले रक्षकाय नमः ।
ॐ श्री साई अन्तर्यामिने नमः ।
ॐ श्री साई अन्तरात्मने नमः ।
ॐ श्री साई अन्नवस्त्रेप्सितप्रदाय नमः ।
ॐ श्री साई अपराजितशक्तये नमः ।
ॐ श्री साई अपरिग्रहभूषिताय नमः । ७० ।

ॐ श्री साई अपवर्गप्रदात्रे नमः ।
ॐ श्री साई अपवर्गमयाय नमः ।
ॐ श्री साई अपान्तरात्मरूपेण स्रष्टुरिष्टप्रवर्तकाय नमः ।
ॐ श्री साई अपावृतकृपागाराय नमः ।
ॐ श्री साई अपारज्ञानशक्तिमते नमः ।
ॐ श्री साई अपार्थिवदेहस्थाय नमः ।
ॐ श्री साई अपाम्पुष्पनिबोधकाय नमः ।
ॐ श्री साई अप्रपञ्चाय नमः ।
ॐ श्री साई अप्रमत्ताय नमः ।
ॐ श्री साई अप्रमेयगुणाकाराय नमः । ८० ।

ॐ श्री साई अप्राकृतवपुषे नमः ।
ॐ श्री साई अप्राकृतपराक्रमाय नमः ।
ॐ श्री साई अप्राथितेष्टदात्रे नमः ।
ॐ श्री साई अब्दुल्लादि परागतये नमः ।
ॐ श्री साई अभयं सर्वभूतेभ्यो ददामीति व्रतिने नमः ।
ॐ श्री साई अभिमानातिदूराय नमः ।
ॐ श्री साई अभिषेकचमत्कृतये नमः ।
ॐ श्री साई अभीष्टवरवर्षिणे नमः ।
ॐ श्री साई अभीक्ष्णदिव्यशक्तिभृते नमः ।
ॐ श्री साई अभेदानन्दसन्धात्रे नमः । ९० ।

ॐ श्री साई अमर्त्याय नमः ।
ॐ श्री साई अमृतवाक्सृतये नमः ।
ॐ श्री साई अरविन्ददलाक्षाय नमः ।
ॐ श्री साई अमितपराक्रमाय नमः ।
ॐ श्री साई अरिषड्वर्गनाशिने नमः ।
ॐ श्री साई अरिष्टघ्नाय नमः ।
ॐ श्री साई अर्हःसत्तमये नमः ।
ॐ श्री साई अलभ्यलाभसन्धात्रे नमः ।
ॐ श्री साई अल्पदानसुतोषिताय नमः ।
ॐ श्री साई अल्लानाम सदावक्त्रे नमः । १०० ।

ॐ श्री साई अलम्बुध्या स्वलङ्कृताय नमः ।
ॐ श्री साई अवतारित सर्वेशाय नमः ।
ॐ श्री साई अवधीरितवैभवाय नमः ।
ॐ श्री साई अवलम्ब्यपदाब्जाय नमः ।
ॐ श्री साई अवलियेतिविश्रुताय नमः ।
ॐ श्री साई अवधूताखिलोपाधये नमः ।
ॐ श्री साई अविशिष्टाय नमः ।
ॐ श्री साई अवशिष्टस्वकार्यार्थे त्यक्तदेहं प्रविष्टवते नमः ।
ॐ श्री साई अवाक्पाणिपादोरवे नमः ।
ॐ श्री साई अवाङ्गमानसगोचराय नमः । ११० ।

ॐ श्री साई अवाप्तसर्वकामोऽपि कर्मण्येव प्रतिष्टिताय नमः ।
ॐ श्री साई अविच्छिन्नाग्निहोत्राय नमः ।
ॐ श्री साई अविच्छिन्नसुखप्रदाय नमः ।
ॐ श्री साई अवेक्षितदिगन्तस्थप्रजापालननिष्ठिताय नमः ।
ॐ श्री साई अव्याजकरुणासिन्धवे नमः ।
ॐ श्री साई अव्याहतेष्टि देशगाय नमः ।
ॐ श्री साई अव्याहृतोपदेशाय नमः ।
ॐ श्री साई अव्याहतसुखप्रदाय नमः ।
ॐ श्री साई अशक्यशक्यकर्त्रे नमः ।
ॐ श्री साई अशुभाशयशुद्धीकृते नमः । १२० ।

ॐ श्री साई अशेषभूतहृत्स्थानणवे नमः ।
ॐ श्री साई अशोकमोहश‍ृङ्खलाय नमः ।
ॐ श्री साई अष्टैश्वर्ययुतत्यागिने नमः ।
ॐ श्री साई अष्टसिद्धिपराङ्मुखाय नमः ।
ॐ श्री साई असंयोगयुक्तात्मने नमः ।
ॐ श्री साई असङ्गदृढशास्त्रभृते नमः ।
ॐ श्री साई असङ्ख्येयावतारेषु ऋणानुबन्धिरक्षिताय नमः ।
ॐ श्री साई अहम्ब्रह्मस्थितप्रज्ञाय नमः ।
ॐ श्री साई अहम्भावविवर्जिताय नमः ।
ॐ श्री साई अहन्त्वञ्च त्वमेवाहमिति तत्त्वप्रभोधकाय नमः । १३० ।

ॐ श्री साई अहेतुककृपासिन्धवे नमः ।
ॐ श्री साई अहिंसानिरताय नमः ।
ॐ श्री साई अक्षीणसौहृदाय नमः ।
ॐ श्री साई अक्षयाय नमः ।
ॐ श्री साई अक्षयसुखप्रदाय नमः ।
ॐ श्री साई अक्षरादपि कूटस्थादुत्तमपुरुषोत्तमाय नमः ।
ॐ श्री साई आखुवाहनमूर्तये नमः ।
ॐ श्री साई आगमाद्यन्तसन्नुताय नमः ।
ॐ श्री साई आगमातीतसद्भावाय नमः ।
ॐ श्री साई आचार्यपरमाय नमः । १४० ।

ॐ श्री साई आत्मानुभवसन्तुष्टाय नमः ।
ॐ श्री साई आत्मविद्याविशारदाय नमः ।
ॐ श्री साई आत्मानन्दप्रकाशाय नमः ।
ॐ श्री साई आत्मैव परमात्मदृशे नमः ।
ॐ श्री साई ॐ श्रीसाई आत्मैकसर्वभूतात्मने नमः ।
ॐ श्री साई आत्मारामाय नमः ।
ॐ श्री साई आत्मवते नमः ।
ॐ श्री साई आदित्यमध्यवर्तिने नमः ।
ॐ श्री साई आदिमध्यान्तवर्जिताय नमः ।
ॐ श्री साई आनन्दपरमानन्दाय नमः । १५० ।

ॐ श्री साई आनन्दप्रदाय नमः ।
ॐ श्री साई आनाकमादृताज्ञाय नमः ।
ॐ श्री साई आनतावननिर्वृतये नमः ।
ॐ श्री साई आपदामपहर्त्रे नमः ।
ॐ श्री साई आपद्बान्धवाय नमः ।
ॐ श्री साई आफ्रिकागतवैद्याय परमानन्ददायकाय नमः ।
ॐ श्री साई आयुरारोग्यदात्रे नमः ।
ॐ श्री साई आर्तत्राणपरायणाय नमः ।
ॐ श्री साई आरोपनापवादैश्च मायायोगवियोगकृते नमः ।
ॐ श्री साई आविष्कृत तिरोधत्त बहुरूपविडम्बनाय नमः । १६० ।

ॐ श्री साई आर्द्रचित्तेन भक्तानां सदानुग्रहवर्षकाय नमः ।
ॐ श्री साई आशापाशविमुक्ताय नमः ।
ॐ श्री साई आशापाशविमोचकाय नमः ।
ॐ श्री साई इच्छाधीनजगत्सर्वाय नमः ।
ॐ श्री साई इच्छाधीनवपुषे नमः ।
ॐ श्री साई इष्टेप्सितार्थदात्रे नमः ।
ॐ श्री साई इच्छामोहनिवर्तकाय नमः ।
ॐ श्री साई इच्छोत्थदुःखसञ्छेत्रे नमः ।
ॐ श्री साई इन्द्रियारातिदर्पघ्ने नमः ।
ॐ श्री साई इन्दिरारमणाह्लादिनामसहस्रपूतहृदे नमः । १७० ।

ॐ श्री साई इन्दीवरदलज्योतिर्लोचनालङ्कृताननाय नमः ।
ॐ श्री साई इन्दुशीतलभाषिणे नमः ।
ॐ श्री साई इन्दुवत्प्रियदर्शनाय नमः ।
ॐ श्री साई इष्टापूर्तशतैर्लब्धाय नमः ।
ॐ श्री साई इष्टदैवस्वरूपधृते नमः ।
ॐ श्री साई इष्टिकादानसुप्रीताय नमः ।
ॐ श्री साई इष्टिकालयरक्षित्रे नमः ।
ॐ श्री साई ईशासक्तमनोबुद्धये नमः ।
ॐ श्री साई ईशाराधनतत्पराय नमः ।
ॐ श्री साई ईशिताखिलदेवाय नमः । १८० ।

ॐ श्री साई ईशावास्यार्थसूचकाय नमः ।
ॐ श्री साई उच्चारणाधृते भक्तहृदान्त उपदेशकाय नमः ।
ॐ श्री साई उत्तमोत्तममार्गिणे नमः ।
ॐ श्री साई उत्तमोत्तारकर्मकृते नमः ।
ॐ श्री साई उदासीनवदासीनाय नमः ।
ॐ श्री साई उद्धरामीत्युदीरकाय नमः ।
ॐ श्री साई उद्धवाय मया प्रोक्तम्भागवतमिति ब्रुवते नमः ।
ॐ श्री साई उन्मत्तश्वाभिगोप्त्रे नमः ।
ॐ श्री साई उन्मत्तवेषनामधृते नमः ।
ॐ श्री साई उपद्रवनिवारिणे नमः । १९० ।

ॐ श्री साई उपांशुजपबोधकाय नमः ।
ॐ श्री साई उमेशामेशयुक्तात्मने नमः ।
ॐ श्री साई ऊर्जितभक्तिलक्षणाय नमः ।
ॐ श्री साई ऊर्जितवाक्प्रदात्रे नमः ।
ॐ श्री साई ऊर्ध्वरेतसे नमः ।
ॐ श्री साई ऊर्ध्वमूलमधःशाखमश्वत्थं भस्मसात्कराय नमः ।
ॐ श्री साई ऊर्ध्वगतिविधात्रे नमः ।
ॐ श्री साई ऊर्ध्वबद्धद्विकेतनाय नमः ।
ॐ श्री साई ऋजवे नमः ।
ॐ श्री साई ऋतम्बरप्रज्ञाय नमः । २०० ।

ॐ श्री साई ऋणक्लिष्टधनप्रदाय नमः ।
ॐ श्री साई ऋणानुबद्धजन्तुनां ऋणमुक्त्यै फलप्रदाय नमः ।
ॐ श्री साई ॐ श्रीसाई एकाकिने नमः ।
ॐ श्री साई एकभक्तये नमः ।
ॐ श्री साई एकवाक्कायमानसाय नमः ।
ॐ श्री साई एकादश्यां स्वभक्तानां स्वतनोकृतनिष्कृतये नमः ।
ॐ श्री साई एकाक्षरपरज्ञानिने नमः ।
ॐ श्री साई एकात्मा सर्वदेशदृशे नमः ।
ॐ श्री साई एकेश्वरप्रतीतये नमः ।
ॐ श्री साई एकरीत्यादृताखिलाय नमः । २१० ।

ॐ श्री साई ऐक्यानन्दगतद्वन्द्वाय नमः ।
ॐ श्री साई ऐक्यानन्दविधायकाय नमः ।
ॐ श्री साई ऐक्यकृते नमः ।
ॐ श्री साई ऐक्यभूतात्मने नमः ।
ॐ श्री साई ऐहिकामुष्मिकप्रदाय नमः ।
ॐ श्री साई ओङ्कारादराय नमः ।
ॐ श्री साई ओजस्विने नमः ।
ॐ श्री साई औषधीकृतभस्मदाय नमः ।
ॐ श्री साई कथाकीर्तनापद्धत्यां नारदानुष्ठितं स्तुवते नमः ।
ॐ श्री साई कपर्दे क्लेशनाशिने नमः । २२० ।

ॐ श्री साई कबीरदास अवतारकाय नमः ।
ॐ श्री साई कपर्दे पुत्ररक्षार्थमनुभूततदामयाय नमः ।
ॐ श्री साई कमलाऽऽश्लिष्टपादाब्जाय नमः ।
ॐ श्री साई कमलायतलोचनाय नमः ।
ॐ श्री साई कन्दर्पदर्पविध्वंसिने नमः ।
ॐ श्री साई कमनीयगुणालयाय नमः ।
ॐ श्री साई कर्ताऽकर्ताऽन्यथाकर्त्रे नमः ।
ॐ श्री साई कर्मयुक्तोप्यकर्मकृते नमः ।
ॐ श्री साई कर्मकृते नमः ।
ॐ श्री साई कर्मनिर्मुक्ताय नमः । २३० ।

ॐ श्री साई कर्माऽकर्मविचक्षणाय नमः ।
ॐ श्री साई कर्मबीजक्षयङ्कर्त्रे नमः ।
ॐ श्री साई कर्मनिर्मूलनक्षमाय नमः ।
ॐ श्री साई कर्मव्याधिव्यपोहिने नमः ।
ॐ श्री साई कर्मबन्धविनाशकाय नमः ।
ॐ श्री साई कलिमलापहारिणे नमः ।
ॐ श्री साई कलौ प्रत्यक्षदेवताय नमः ।
ॐ श्री साई कलियुगावताराय नमः ।
ॐ श्री साई कल्युत्थभवभञ्जनाय नमः ।
ॐ श्री साई कल्याणानन्तनाम्ने नमः । २४० ।

ॐ श्री साई कल्याणगुणभूषणाय नमः ।
ॐ श्री साई कविदासगणुत्रात्रे नमः ।
ॐ श्री साई कष्टनाशकरौषधाय नमः ।
ॐ श्री साई काकादीक्षितरक्षायां धुरीणोऽहमितीरकाय नमः ।
ॐ श्री साई कानाभिलादपि दासगनुं त्रात्रे नमः ।
ॐ श्री साई कानने पानदानकृते नमः ।
ॐ श्री साई कामजिते नमः ।
ॐ श्री साई कामरूपिणे नमः ।
ॐ श्री साई कामसङ्कल्पवर्जिताय नमः ।
ॐ श्री साई कामितार्थप्रदात्रे नमः । २५० ।

ॐ श्री साई कामादिशत्रुनाशनाय नमः ।
ॐ श्री साई काम्यकर्म सुसन्यस्ताय नमः ।
ॐ श्री साई कामेराशक्तिनाशकाय नमः ।
ॐ श्री साई कालाय नमः ।
ॐ श्री साई कालकालाय नमः ।
ॐ श्री साई कालातीताय नमः ।
ॐ श्री साई कालकृते नमः ।
ॐ श्री साई कालदर्पविनाशिने नमः ।
ॐ श्री साई कालरा तर्जनक्षमाय नमः ।
ॐ श्री साई कालशुनकदत्तान्नं ज्वरंहरेदिति ब्रुवते नमः । २६० ।

ॐ श्री साई कालाग्निसदृशक्रोधाय नमः ।
ॐ श्री साई काशिरामसुरक्षकाय नमः ।
ॐ श्री साई कीर्तिव्याप्तदिगन्ताय नमः ।
ॐ श्री साई कुप्नीवीतकलेवराय नमः ।
ॐ श्री साई कुम्बाराग्निशिशुत्रात्रे नमः ।
ॐ श्री साई कुष्ठरोगनिवारकाय नमः ।
ॐ श्री साई कूटस्थाय नमः ।
ॐ श्री साई कृतज्ञाय नमः ।
ॐ श्री साई कृत्स्नक्षेत्रप्रकाशकाय नमः ।
ॐ श्री साई कृत्स्नज्ञाय नमः । २७० ।

ॐ श्री साई कृपापूर्णाय नमः ।
ॐ श्री साई कृपया पालितार्भकाय नमः ।
ॐ श्री साई कृष्णरामशिवात्रेयमारुत्यादिस्वरूपधृते नमः ।
ॐ श्री साई केवलात्मानुभूतये नमः ।
ॐ श्री साई कैवल्यपददायकाय नमः ।
ॐ श्री साई कोविदाय नमः ।
ॐ श्री साई कोमलाङ्गाय नमः ।
ॐ श्री साई कोपव्याजशुभप्रदाय नमः ।
ॐ श्री साई कोऽहमिति दिवानक्तं विचारमनुशासकाय नमः ।
ॐ श्री साई क्लिष्टरक्षाधुरीणाय नमः । २८० ।

ॐ श्री साई क्रोधजिते नमः ।
ॐ श्री साई क्लेशनाशनाय नमः ।
ॐ श्री साई गगनसौक्ष्म्यविस्ताराय नमः ।
ॐ श्री साई गम्भीरमधुरस्वनाय नमः ।
ॐ श्री साई गङ्गातीरनिवासिने नमः ।
ॐ श्री साई गङ्गोत्पत्तिपदाम्बुजाय नमः ।
ॐ श्री साई गङ्गागिरिरिति ख्यातयतिश्रेष्ठेन संस्तुताय नमः ।
ॐ श्री साई गन्धपुष्पाक्षतैः पूज्याय नमः ।
ॐ श्री साई गतिविदे नमः ।
ॐ श्री साई गतिसूचकाय नमः । २९० ।

ॐ श्री साई गह्वरेष्ठपुराणाय नमः ।
ॐ श्री साई गर्वमात्सर्यवर्जिताय नमः ।
ॐ श्री साई गाननृत्यविनोदाय नमः ।
ॐ श्री साई गालवङ्कर्वरप्रदाय नमः ।
ॐ श्री साई गिरीशसदृशत्यागिने नमः ।
ॐ श्री साई गीताचार्याय नमः ।
ॐ श्री साई गीताद्भुतार्थवक्त्रे नमः ।
ॐ श्री साई गीतारहस्यसंप्रदाय नमः ।
ॐ श्री साई गीताज्ञानमयाय नमः ।
ॐ श्री साई गीतापूर्णोपदेशकाय नमः । ३०० ।

ॐ श्री साई गुणातीताय नमः ।
ॐ श्री साई गुणात्मने नमः ।
ॐ श्री साई गुणदोषविवर्जिताय नमः ।
ॐ श्री साई गुणागुणेषु वर्तन्त इत्यनासक्तिसुस्तिराय नमः ।
ॐ श्री साई गुप्ताय नमः ।
ॐ श्री साई गुहाहिताय नमः ।
ॐ श्री साई गूढाय नमः ।
ॐ श्री साई गुप्तसर्वनिबोधकाय नमः ।
ॐ श्री साई गुर्वङ्घ्रितीव्रभक्तिचेतदेवालयमितीरयते नमः ।
ॐ श्री साई गुरवे नमः । ३१० ।

ॐ श्री साई गुरुतमाय नमः ।
ॐ श्री साई गुह्याय नमः ।
ॐ श्री साई गुरुपादपरायणाय नमः ।
ॐ श्री साई गुर्वीशाङ्घ्रिसदाध्यात्रे नमः ।
ॐ श्री साई गुरुसन्तोषवर्धनाय नमः ।
ॐ श्री साई गुरुप्रेमसमालब्धपरिपूर्णस्वरूपवते नमः ।
ॐ श्री साई गुरूपासनसंसिद्धाय नमः ।
ॐ श्री साई गुरुमार्गप्रवर्तकाय नमः ।
ॐ श्री साई गुर्वात्मदेवताबुद्ध्या ब्रह्मानन्दमयाय नमः ।
ॐ श्री साई गुरोस्समाधिपार्श्वस्थनिम्बच्छायानिवासकृते नमः । ३२० ।

ॐ श्री साई गुरुवेङ्कूशसंप्राप्तवस्त्रेष्टिका सदाधृताय नमः ।
ॐ श्री साई गुरुपरम्पराऽऽदिष्टसर्वत्यागपरायणाय नमः ।
ॐ श्री साई गुरुपरम्पराप्राप्तसच्चिदानन्दमूर्तिमते नमः ।
ॐ श्री साई गृहहीनमहाराजाय नमः ।
ॐ श्री साई गृहमेधिपराश्रयाय नमः ।
ॐ श्री साई गोपींस्त्राता यथा कृष्णस्तथा नाच्ने कुलावनाय नमः ।
ॐ श्री साई गोपालगुण्डूरायादि पुत्रपौत्रादिवर्धनाय नमः ।
ॐ श्री साई गोष्पदीकृतकष्टाब्धये नमः ।
ॐ श्री साई गोदावरीतटागताय नमः ।
ॐ श्री साई चतुर्भुजाय नमः । ३३० ।

ॐ श्री साई चतुर्बाहुनिवारितनृसङ्कटाय नमः ।
ॐ श्री साई चमत्कारैः सङ्क्लिष्टैर्भक्तिज्ञानविवर्धनाय नमः ।
ॐ श्री साई चन्दनालेपारुष्टानां दुष्टानां धर्षणक्षमाय नमः ।
ॐ श्री साई चन्दोर्करादि भक्तानांसदापालननिष्ठिताय नमः ।
ॐ श्री साई चराचरपरिव्याप्ताय नमः ।
ॐ श्री साई चर्मदाहेऽप्यविकृयाय नमः ।
ॐ श्री साई चान्दभायाख्य पाटेलार्थं चमत्कारसहायकृते नमः ।
ॐ श्री साई चिन्तामग्नपरित्राणे तस्य सर्वभारंवहाय नमः ।
ॐ श्री साई चित्रातिचित्र चारित्राय नमः ।
ॐ श्री साई चिन्मयानन्दाय नमः । ३४० ।

ॐ श्री साई चिरवासकृतैर्बन्धैः शिर्डिग्रामं पुनर्गताय नमः ।
ॐ श्री साई चोराद्याहृतवस्तूनि दत्तान्येवेतिहर्षिताय नमः ।
ॐ श्री साई छिन्नसंशयाय नमः ।
ॐ श्री साई छिन्नसंसारबन्धनाय नमः ।
ॐ श्री साई जगत्पित्रे नमः ।
ॐ श्री साई जगन्मात्रे नमः ।
ॐ श्री साई जगत्त्रात्रे नमः ।
ॐ श्री साई जगद्धिताय नमः ।
ॐ श्री साई जगत्स्रष्ट्रे नमः ।
ॐ श्री साई जगत्साक्षिणे नमः । ३५० ।

ॐ श्री साई जगद्व्यापिने नमः ।
ॐ श्री साई जगद्गुरवे नमः ।
ॐ श्री साई जगत्प्रभवे नमः ।
ॐ श्री साई जगन्नाथाय नमः ।
ॐ श्री साई जगदेकदिवाकराय नमः ।
ॐ श्री साई जगन्मोहचमत्काराय नमः ।
ॐ श्री साई जगन्नाटकसूत्रधृते नमः ।
ॐ श्री साई जगन्मङ्गलकर्त्रे नमः ।
ॐ श्री साई जगन्मायेति बोधकाय नमः ।
ॐ श्री साई जडोन्मत्तपिशाचाभोप्यन्तःसच्चित्सुखस्थिताय नमः । ३६० ।

ॐ श्री साई जन्मबन्धविनिर्मुक्ताय नमः ।
ॐ श्री साई जन्मसाफल्यमन्त्रदाय नमः ।
ॐ श्री साई जन्मजन्मान्तरज्ञाय नमः ।
ॐ श्री साई जन्मनाशरहस्यविदे नमः ।
ॐ श्री साई जप्तनामसुसन्तुष्टहरिप्रत्यक्षभाविताय नमः ।
ॐ श्री साई जनजल्पमनाद्यत्य(मनाकृष्ट) जपसिद्धिमहाद्युतये नमः ।
ॐ श्री साई जपप्रेरितभक्ताय नमः ।
ॐ श्री साई जप्यनाम्ने नमः ।
ॐ श्री साई जनेश्वराय नमः ।
ॐ श्री साई जलहीनस्थले खिन्नभक्तार्थं जलसृष्टिकृते नमः । ३७० ।

ॐ श्री साई जवारालीति मौलानासेवनेऽक्लिष्टमानसाय नमः ।
ॐ श्री साई जातग्रामान्तगुरोर्वासं तस्मात्पूर्वस्थलं व्रजते नमः ।
ॐ श्री साई जातिभेदमतैर्भेद इति भेदतिरस्कृताय नमः ।
ॐ श्री साई जातिविद्याधनैश्चापि हीनानार्द्रहृदावनाय नमः ।
ॐ श्री साई जाम्बूनदपरित्यागिने नमः ।
ॐ श्री साई जागरूकावितप्रजाय नमः ।
ॐ श्री साई जायापत्यगृहक्षेत्रस्वजनस्वार्थवर्जिताय नमः ।
ॐ श्री साई जितद्वैतमहामोहाय नमः ।
ॐ श्री साई जितक्रोधाय नमः ।
ॐ श्री साई जितेन्द्रियाय नमः । ३८० ।

ॐ श्री साई जितकन्दर्पदर्पाय नमः ।
ॐ श्री साई जितात्मने नमः ।
ॐ श्री साई जितषड्रिपवे नमः ।
ॐ श्री साई जीर्णहूणालयस्थाने पूर्वजन्मकृतं स्मरते नमः ।
ॐ श्री साई जीर्णहूणालयं चाद्य सर्वमर्त्यालयङ्कराय नमः ।
ॐ श्री साई जीर्णवस्त्रसमं मत्वा देहं त्यक्त्वा सुखं स्थिताय नमः ।
ॐ श्री साई जीर्णवस्त्रसमं पश्यन् त्यक्त्वा देहं प्रविष्टवते नमः ।
ॐ श्री साई जीवन्मुक्ताय नमः ।
ॐ श्री साई जीवानां मुक्तिसद्गतिदायकाय नमः ।
ॐ श्री साई ज्योतिषशास्त्ररहस्यज्ञाय नमः । ३९० ।

ॐ श्री साई ज्योतिर्ज्ञानप्रदाय नमः ।
ॐ श्री साई ज्योत्स्ना सूर्यं दृशा पश्यते नमः ।
ॐ श्री साई ज्ञानभास्करमूर्तिमते नमः ।
ॐ श्री साई ज्ञानसर्वरहस्याय नमः ।
ॐ श्री साई ज्ञातब्रह्मपरात्पराय नमः ।
ॐ श्री साई ज्ञानभक्तिप्रदाय नमः ।
ॐ श्री साई ज्ञानविज्ञाननिश्चयाय नमः ।
ॐ श्री साई ज्ञानशक्तिसमारूढाय नमः ।
ॐ श्री साई ज्ञानयोगव्यवस्थिताय नमः ।
ॐ श्री साई ज्ञानाग्निदग्धकर्मणे नमः । ४०० ।

ॐ श्री साई ज्ञाननिर्धूतकल्मषाय नमः ।
ॐ श्री साई ज्ञानवैराग्यसन्धात्रे नमः ।
ॐ श्री साई ज्ञानसञ्छिन्नसंशयाय नमः ।
ॐ श्री साई ज्ञानापास्तमहामोहाय नमः ।
ॐ श्री साई ज्ञानीत्यात्मैव निश्चयाय नमः ।
ॐ श्री साई ज्ञानेश्वरी पठद्दैवप्रतिबन्धनिवारकाय नमः ।
ॐ श्री साई ज्ञानाय नमः ।
ॐ श्री साई ज्ञेयाय नमः ।
ॐ श्री साई ज्ञानगम्याय नमः ।
ॐ श्री साई ज्ञातसर्वपरं मताय नमः । ४१० ।

ॐ श्री साई ज्योतिषां प्रथमज्योतिषे नमः ।
ॐ श्री साई ज्योतिर्हीनद्युतिप्रदाय नमः ।
ॐ श्री साई तपस्सन्दीप्ततेजस्विने नमः ।
ॐ श्री साई तप्तकाञ्चनसन्निभाय नमः ।
ॐ श्री साई तत्त्वज्ञानार्थदर्शिने नमः ।
ॐ श्री साई तत्त्वमस्यादिलक्षिताय नमः ।
ॐ श्री साई तत्त्वविदे नमः ।
ॐ श्री साई तत्त्वमूर्तये नमः ।
ॐ श्री साई तन्द्राऽऽलस्यविवर्जिताय नमः ।
ॐ श्री साई तत्त्वमालाधराय नमः । ४२० ।

ॐ श्री साई तत्त्वसारविशारदाय नमः ।
ॐ श्री साई तर्जितान्तकदूताय नमः ।
ॐ श्री साई तमसःपराय नमः ।
ॐ श्री साई तात्यागणपतिप्रेष्ठाय नमः ।
ॐ श्री साई तात्यानूल्कर्गतिप्रदाय नमः ।
ॐ श्री साई तारकब्रह्मनाम्ने नमः ।
ॐ श्री साई तमोरजोविवर्जिताय नमः ।
ॐ श्री साई तामरसदलाक्षाय नमः ।
ॐ श्री साई ताराबाय्यसुरक्षाय नमः ।
ॐ श्री साई तिलकपूजिताङ्घ्रये नमः । ४३० ।

ॐ श्री साई तिर्यग्जन्तुगतिप्रदाय नमः ।
ॐ श्री साई तीर्थकृतनिवासाय नमः ।
ॐ श्री साई तीर्थपादाय नमः ।
ॐ श्री साई तीव्रभक्ति नृसिंहादिभक्तालीभूर्यनुग्रहाय नमः ।
ॐ श्री साई तीव्रप्रेमविरागाप्तवेङ्कटेशकृपानिधये नमः ।
ॐ श्री साई तुल्यप्रियाप्रियाय नमः ।
ॐ श्री साई तुल्यनिन्दाऽऽत्मसंस्तुतये नमः ।
ॐ श्री साई तुल्याधिकविहीनाय नमः ।
ॐ श्री साई तुष्टसज्जनसंवृताय नमः ।
ॐ श्री साई तृप्तात्मने नमः । ४४० ।

ॐ श्री साई तृषाहीनाय नमः ।
ॐ श्री साई तृणीकृतजगद्वसवे नमः ।
ॐ श्री साई तैलीकृतजलपूर्णदीपसञ्ज्वलितालयाय नमः ।
ॐ श्री साई त्रिकालज्ञाय नमः ।
ॐ श्री साई त्रिमूर्तये नमः ।
ॐ श्री साई त्रिगुणातीताय नमः ।
ॐ श्री साई त्रियामायोगनिष्ठात्मा दशदिग्भक्तपालकाय नमः ।
ॐ श्री साई त्रिवर्गमोक्षसन्धात्रे नमः ।
ॐ श्री साई त्रिपुटिरहितस्थितये नमः ।
ॐ श्री साई त्रिलोकस्वेच्छासञ्चारिणे नमः । ४५० ।

ॐ श्री साई त्रैलोक्यतिमिरापहाय नमः ।
ॐ श्री साई त्यक्तकर्मफलासङ्गाय नमः ।
ॐ श्री साई त्यक्तभोगसदासुखिने नमः ।
ॐ श्री साई त्यक्तदेहात्मबुद्धये नमः ।
ॐ श्री साई त्यक्तसर्वपरिग्रहाय नमः ।
ॐ श्री साई त्यक्त्वा मायामयं सर्वं स्वे महिम्नि सदा स्थिताय नमः ।
ॐ श्री साई दण्डधृते नमः ।
ॐ श्री साई दण्डनार्हाणां दुष्टवृत्तेर्निवर्तकाय नमः ।
ॐ श्री साई दम्भदर्पातिदूराय नमः ।
ॐ श्री साई दक्षिणामूर्तये नमः । ४६० ।

ॐ श्री साई दक्षिणादानकर्तृभ्यो दशधाप्रतिदायकाय नमः ।
ॐ श्री साई दक्षिणाप्रार्थनाद्वारा शुभकृत्तत्त्वबोधकाय नमः ।
ॐ श्री साई दयापराय नमः ।
ॐ श्री साई दयासिन्धवे नमः ।
ॐ श्री साई दत्तात्रेयाय नमः ।
ॐ श्री साई दरिद्रोऽयं धनीवेति भेदाचारविवर्जिताय नमः ।
ॐ श्री साई दहराकाशभानवे नमः ।
ॐ श्री साई दग्धहस्तार्भकावनाय नमः ।
ॐ श्री साई दारिद्र्यदुःखभीतिघ्नाय नमः ।
ॐ श्री साई दामोदरवरप्रदाय नमः । ४७० ।

ॐ श्री साई दानशौण्डाय नमः ।
ॐ श्री साई दान्ताय नमः ।
ॐ श्री साई दानैश्चान्यान् वशं नयते नमः ।
ॐ श्री साई दानमार्गस्खलत्पादनानाचन्दोर्करावनाय नमः ।
ॐ श्री साई दिव्यज्ञानप्रदाय नमः ।
ॐ श्री साई दिव्यमङ्गलविग्रहाय नमः ।
ॐ श्री साई दीनदयापराय नमः ।
ॐ श्री साई दीर्घदृशे नमः ।
ॐ श्री साई दीनवत्सलाय नमः ।
ॐ श्री साई दुष्टानां दमने शक्ताय नमः । ४८० ।

ॐ श्री साई दुरादर्षतपोबलाय नमः ।
ॐ श्री साई दुर्भिक्षोऽप्यन्नदात्रे नमः ।
ॐ श्री साई दुदृष्टविनाशकृते नमः ।
ॐ श्री साई दुःखशोकभयद्वेषमोहाद्यशुभनाशकाय नमः ।
ॐ श्री साई दुष्टनिग्रह-शिष्टानुग्रहरूपमहाव्रताय नमः ।
ॐ श्री साई दुष्टमूर्खजडादिनामप्रकाशस्वरूपवते नमः ।
ॐ श्री साई दुष्टजन्तुपरित्रात्रे नमः ।
ॐ श्री साई दूरवर्तिसमस्तदृशे नमः ।
ॐ श्री साई दृश्यं नश्यं न विश्वास्यमिति बुद्धिप्रबोधकाय नमः ।
ॐ श्री साई दृश्यं सर्वं हि चैतन्यमित्यानन्दप्रतिष्ठाय नमः । ४९० ।

ॐ श्री साई देहे विगलिताशाय नमः ।
ॐ श्री साई देहयात्रार्थं अन्नभुजे नमः ।
ॐ श्री साई देहो गेहस्ततो मान्तु निन्ये गुरुरितीरकाय नमः ।
ॐ श्री साई देहात्मबुद्धिहीनाय नमः ।
ॐ श्री साई देहमोहप्रभञ्जनाय नमः ।
ॐ श्री साई देहो देवालयस्तस्मिन् देवं पश्येदित्युदीरयते नमः ।
ॐ श्री साई दैवीसम्पत्प्रपूर्णाय नमः ।
ॐ श्री साई देशोद्धारसहायकृते नमः ।
ॐ श्री साई द्वन्द्वमोहविनिर्मुक्ताय नमः ।
ॐ श्री साई द्वन्द्वातीतविमत्सराय नमः । ५०० ।

ॐ श्री साई द्वारकामायिवासिने (द्वारकामयि) नमः ।
ॐ श्री साई द्वेषद्रोहविवर्जिताय नमः ।
ॐ श्री साई द्वैताद्वैतविशिष्ठदीन् काले स्थाने विबोधकाय नमः ।
ॐ श्री साई धनहीनान् धनाढ्यांश्च समदृष्ट्यैव रक्षकाय नमः ।
ॐ श्री साई धनदेनसमत्यागाय नमः ।
ॐ श्री साई धरणीधरसन्निभाय नमः ।
ॐ श्री साई धर्मज्ञाय नमः ।
ॐ श्री साई धर्मसेतवे नमः ।
ॐ श्री साई धर्मस्थापनसम्भवाय नमः ।
ॐ श्री साई धुमाले उपासनी पत्न्योः निर्वाणे सद्गतिप्रदाय नमः । ५१० ।

ॐ श्री साई धूपखेडा पटेल चान्दभाय नष्टाश्वस्थानसूचकाय नमः ।
ॐ श्री साई धूमयानात् पतत्पाथेवार पत्नी सुरक्षकाय नमः ।
ॐ श्री साई ध्यानावस्थितचेतसे नमः ।
ॐ श्री साई धृत्युत्साहसमन्विताय नमः ।
ॐ श्री साई नतजनावनाय नमः ।
ॐ श्री साई नरलोकमनोरमाय नमः ।
ॐ श्री साई नष्टदृष्टिप्रदात्रे नमः ।
ॐ श्री साई नरलोकविडम्बनाय नमः ।
ॐ श्री साई नागसर्पे मयूरे च समारूढषडाननाय नमः ।
ॐ श्री साई नाना चान्दोर्करं आहूय तत्सद्गत्यै कृतोद्यमया नमः । ५२० ।

ॐ श्री साई नाना निंहोणकस्यान्ते स्वाङ्घ्रिध्यानलयप्रदाय नमः ।
ॐ श्री साई नानादेशाभिधाकाराय नमः ।
ॐ श्री साई नानाविधिसमर्चिताय नमः ।
ॐ श्री साई नारायणमहाराज संश्लाघितपदाम्बुजाय नमः ।
ॐ श्री साई नारायणपराय नमः ।
ॐ श्री साई नामवर्जिताय नमः ।
ॐ श्री साई निगृहितेन्द्रियग्रामाय नमः ।
ॐ श्री साई निगमागम अगोचराय नमः ।
ॐ श्री साई नित्यसर्वगतस्थाणवे नमः ।
ॐ श्री साई नित्यतृप्ताय नमः । ५३० ।

ॐ श्री साई निराश्रयाय नमः ।
ॐ श्री साई नित्यान्नदानधर्मिष्ठाय नमः ।
ॐ श्री साई नित्यानन्दप्रवाहकाय नमः ।
ॐ श्री साई नित्यमङ्गलधाम्ने नमः ।
ॐ श्री साई नित्याग्निहोत्रवर्धनाय नमः ।
ॐ श्री साई नित्यकर्मनियोक्त्रे नमः ।
ॐ श्री साई नित्यसत्त्वस्थिताय नमः ।
ॐ श्री साई निम्बपादपमूलस्थाय नमः ।
ॐ श्री साई निरन्तराग्निरक्षित्रे नमः ।
ॐ श्री साई निस्पृहा नमः । ५४० ।

ॐ श्री साई निर्विकल्पाय नमः ।
ॐ श्री साई निरङ्कुशगतागतये नमः ।
ॐ श्री साई निर्जितकामनादोषाय नमः ।
ॐ श्री साई निराशाय नमः ।
ॐ श्री साई निरञ्जनाय नमः ।
ॐ श्री साई निर्विकल्पसमाधिस्थाय नमः ।
ॐ श्री साई निरपेक्षाय नमः ।
ॐ श्री साई निर्गुणाय नमः ।
ॐ श्री साई निर्द्वन्द्वाय नमः ।
ॐ श्री साई नित्यसत्त्वस्थाय नमः । ५५० ।

ॐ श्री साई निर्विकाराय नमः ।
ॐ श्री साई निश्चलाय नमः ।
ॐ श्री साई निरालम्बाय नमः ।
ॐ श्री साई निराकाराय नमः ।
ॐ श्री साई निवृत्तगुणदोषकाय नमः ।
ॐ श्री साई नूल्कर विजयानन्द माहिषां दत्तसद्गतये नमः ।
ॐ श्री साई नरसिंह गनूदास दत्त प्रचारसाधनाय नमः ।
ॐ श्री साई नैष्ठिकब्रह्मचर्याय नमः ।
ॐ श्री साई नैष्कर्म्यपरिनिष्ठिताय नमः ।
ॐ श्री साई पण्डरीपाण्डुरङ्गाख्याय नमः । ५६० ।

ॐ श्री साई पाटिल तात्याजी मातुलाय नमः ।
ॐ श्री साई पतितपावनाय नमः ।
ॐ श्री साई पत्रिग्रामसमुद्भवाय नमः ।
ॐ श्री साई पदविसृष्टगङ्गाम्भसे नमः ।
ॐ श्री साई पदाम्बुजनतावनाय नमः ।
ॐ श्री साई परब्रह्मस्वरूपिणे नमः ।
ॐ श्री साई परमकरुणालयाय नमः ।
ॐ श्री साई परतत्त्वप्रदीपाय नमः ।
ॐ श्री साई परमार्थनिवेदकाय नमः ।
ॐ श्री साई परमानन्दनिस्यन्दाय नमः । ५७० ।

ॐ श्री साई परञ्ज्योतिषे नमः ।
ॐ श्री साई परात्पराय नमः ।
ॐ श्री साई परमेष्ठिने नमः ।
ॐ श्री साई परन्धाम्ने नमः ।
ॐ श्री साई परमेश्वराय नमः ।
ॐ श्री साई परमसद्गुरवे नमः ।
ॐ श्री साई परमाचार्याय नमः ।
ॐ श्री साई परधर्मभयाद्भक्तान् स्वे स्वे धर्मे नियोजकाय नमः ।
ॐ श्री साई परार्थैकान्तसम्भूतये नमः ।
ॐ श्री साई परमात्मने नमः । ५८० ।

ॐ श्री साई परागतये नमः ।
ॐ श्री साई पापतापौघसंहारिणे नमः ।
ॐ श्री साई पामरव्याजपण्डिताय नमः ।
ॐ श्री साई पापाद्दासं समाकृष्य पुण्यमार्गप्रवर्तकाय नमः ।
ॐ श्री साई पिपीलिकासुखान्नदाय नमः ।
ॐ श्री साई पिशाचे च व्यवस्थिताय नमः ।
ॐ श्री साई पुत्रकामेष्ठि यागादेः ऋते सन्तानवर्धनाय नमः ।
ॐ श्री साई पुनरुज्जीवितप्रेताय नमः ।
ॐ श्री साई पुनरावृत्तिनाशकाय नमः ।
ॐ श्री साई पुनःपुनरिहागम्य भक्तेभ्यः सद्गतिप्रदाय नमः । ५९० ।

ॐ श्री साई पुण्डरीकायताक्षाय नमः ।
ॐ श्री साई पुण्यश्रवणकीर्तनाय नमः ।
ॐ श्री साई पुरन्दरादि भक्ताग्र्यपरित्राणधुरन्धराय नमः ।
ॐ श्री साई पुराणपुरुषाय नमः ।
ॐ श्री साई पुरीशाय नमः ।
ॐ श्री साई पुरुषोत्तमाय नमः ।
ॐ श्री साई पूजापराङ्मुखाय नमः ।
ॐ श्री साई पूर्णाय नमः ।
ॐ श्री साई पूर्णवैराग्यशोभिताय नमः ।
ॐ श्री साई पूर्णानन्दस्वरूपिणे नमः । ६०० ।

ॐ श्री साई पूर्णकृपानिधये नमः ।
ॐ श्री साई पूर्णचन्द्रसमाह्लादिने नमः ।
ॐ श्री साई पूर्णकामाय नमः ।
ॐ श्री साई पूर्वजाय नमः ।
ॐ श्री साई प्रणतपालनोद्युक्ताय नमः ।
ॐ श्री साई प्रणतार्तिहराय नमः ।
ॐ श्री साई प्रत्यक्षदेवतामूर्तये नमः ।
ॐ श्री साई प्रत्यगात्मनिदर्शकाय नमः ।
ॐ श्री साई प्रपन्नपारिजाताय नमः ।
ॐ श्री साई प्रपन्नानां परागतये नमः । ६१० ।

ॐ श्री साई प्रमाणातीतचिन्मूर्तये नमः ।
ॐ श्री साई प्रमादाभिधमृत्युजिते नमः ।
ॐ श्री साई प्रसन्नवदनाय नमः ।
ॐ श्री साई प्रसादाभिमुखद्युतये नमः ।
ॐ श्री साई प्रशस्तवाचे नमः ।
ॐ श्री साई प्रशान्तात्मने नमः ।
ॐ श्री साई प्रियसत्यमुदाहरते नमः ।
ॐ श्री साई प्रेमदाय नमः ।
ॐ श्री साई प्रेमवश्याय नमः ।
ॐ श्री साई प्रेममार्गैकसाधनाय नमः । ६२० ।

ॐ श्री साई बहुरूपनिगूढात्मने नमः ।
ॐ श्री साई बलदृप्तदमक्षमाय नमः ।
ॐ श्री साई बलातिदर्प भय्याजि महागर्वविभञ्जनाय नमः ।
ॐ श्री साई बुधसन्तोषदाय नमः ।
ॐ श्री साई बुद्धाय नमः ।
ॐ श्री साई बुधजनावनाय नमः ।
ॐ श्री साई बृहद्बन्धविमोक्त्रे नमः ।
ॐ श्री साई बृहद्भारवहक्षमाय नमः ।
ॐ श्री साई ब्रह्मकुलसमुद्भूताय नमः ।
ॐ श्री साई ब्रह्मचारिव्रतस्थिताय नमः । ६३० ।

ॐ श्री साई ब्रह्मानन्दामृतमग्नाय नमः ।
ॐ श्री साई ब्रह्मानन्दाय नमः ।
ॐ श्री साई ब्रह्मानन्दलसद्दृष्टये नमः ।
ॐ श्री साई ब्रह्मवादिने नमः ।
ॐ श्री साई बृहच्छ्रवसे नमः ।
ॐ श्री साई ब्राह्मणस्त्रीविसृष्टोल्कातर्जितश्वाऽऽकृतये नमः ।
ॐ श्री साई ब्राह्मणानां मशीदिस्थाय नमः ।
ॐ श्री साई ब्रह्मण्याय नमः ।
ॐ श्री साई ब्रह्मवित्तमाय नमः ।
ॐ श्री साई भक्तदासगणु प्राणमानवृत्त्यादिरक्षकाय नमः । ६४० ।

ॐ श्री साई भक्तात्यन्तहितैषिणे नमः ।
ॐ श्री साई भक्ताश्रितदयापराय नमः ।
ॐ श्री साई भक्तार्थे धृतदेहाय नमः ।
ॐ श्री साई भक्तार्थे दग्धहस्तकाय नमः ।
ॐ श्री साई भक्तपरागतये नमः ।
ॐ श्री साई भक्तवत्सलाय नमः ।
ॐ श्री साई भक्तमानसवासिने नमः ।
ॐ श्री साई भक्तातिसुलभाय नमः ।
ॐ श्री साई भक्तभवाब्धिपोताय नमः ।
ॐ श्री साई भगवते नमः । ६५० ।

ॐ श्री साई भजतां सुहृदे नमः ।
ॐ श्री साई भक्तसर्वस्वहारिणे नमः ।
ॐ श्री साई भक्तानुग्रहकातराय नमः ।
ॐ श्री साई भक्तरास्न्यादि सर्वेषां अमोघाभयसंप्रदाय नमः ।
ॐ श्री साई भक्तावनसमर्थाय नमः ।
ॐ श्री साई भक्तावनधुरन्धराय नमः ।
ॐ श्री साई भक्तभावपराधीनाय नमः ।
ॐ श्री साई भक्तात्यन्तहितौषधाय नमः ।
ॐ श्री साई भक्तावनप्रतिज्ञाय नमः ।
ॐ श्री साई भजतां इष्टकामदुहे नमः । ६६० ।

ॐ श्री साई भक्तहृत्पद्मवासिने नमः ।
ॐ श्री साई भक्तिमार्गप्रदर्शकाय नमः ।
ॐ श्री साई भक्ताशयविहारिणे नमः ।
ॐ श्री साई भक्तसर्वमलापहाय नमः ।
ॐ श्री साई भक्तबोधैकनिष्ठाय नमः ।
ॐ श्री साई भक्तानां सद्गतिप्रदाय नमः ।
ॐ श्री साई भद्रमार्गप्रदर्शिने नमः ।
ॐ श्री साई भद्रं भद्रमिति ब्रुवते नमः ।
ॐ श्री साई भद्रश्रवसे नमः ।
ॐ श्री साई भन्नूमाइसाध्वीहितशासनाय नमः । ६७० ।

ॐ श्री साई भयसन्त्रस्तकपर्दे अमोघाभयवरप्रदाय नमः ।
ॐ श्री साई भयहीनाय नमः ।
ॐ श्री साई भयत्रात्रे नमः ।
ॐ श्री साई भयकृते नमः ।
ॐ श्री साई भयनाशनाय नमः ।
ॐ श्री साई भववारिधिपोताय नमः ।
ॐ श्री साई भवलुण्ठनकोविदाय नमः ।
ॐ श्री साई भस्मदानेन निरस्ताधिव्याधिदुःखाशुभाखिलाय नमः ।
ॐ श्री साई भस्मसात्कृतभक्तारये नमः ।
ॐ श्री साई भस्मसात्कृतमन्मथाय नमः । ६८० ।

ॐ श्री साई भस्मपूतमशीदिस्थाय नमः ।
ॐ श्री साई भस्मदग्धाखिलामयाय नमः ।
ॐ श्री साई भागोजि कुष्ठरोगघ्नाय नमः ।
ॐ श्री साई भाषाखिलसुवेदिताय नमः ।
ॐ श्री साई भाष्यकृते नमः ।
ॐ श्री साई भावगम्याय नमः ।
ॐ श्री साई भारसर्वपरिग्रहाय नमः ।
ॐ श्री साई भागवतसहायाय नमः ।
ॐ श्री साई भावनाशून्यतः सुखिने नमः ।
ॐ श्री साई भागवतप्रधानाय नमः । ६९० ।

ॐ श्री साई भागवतोत्तमाय नमः ।
ॐ श्री साई भाटे द्वेषं समाकृष्य भक्तिं तस्मै प्रदत्तवते नमः ।
ॐ श्री साई भिल्लरूपेण दत्ताम्भसे नमः ।
ॐ श्री साई भिक्षान्नदानशेषभुजे नमः ।
ॐ श्री साई भिक्षाधर्ममहाराजाय नमः ।
ॐ श्री साई भिक्षौघदत्तभोजनाय नमः ।
ॐ श्री साई भीमाजि क्षयपापघ्ने नमः ।
ॐ श्री साई भीमबलान्विताय नमः ।
ॐ श्री साई भीतानां भीतिनाशिने नमः ।
ॐ श्री साई भीषणभीषणाय नमः । ७०० ।

ॐ श्री साई भीषाचालितसुर्याग्निमघवन्मृत्युमारुताय नमः ।
ॐ श्री साई भुक्तिमुक्तिप्रदात्रे नमः ।
ॐ श्री साई भुजगाद्रक्षितप्रजाय नमः ।
ॐ श्री साई भुजङ्गरूपमाविश्य सहस्रजनपूजिताय नमः ।
ॐ श्री साई भुक्त्वा भोजनदातॄणां दग्धप्रागुत्तर अशुभाय नमः ।
ॐ श्री साई भूटिद्वरा गृहं बद्ध्वा कृतसर्वमतालयाय नमः ।
ॐ श्री साई भूभृतसम उपकारिणे नमः ।
ॐ श्री साई ॐ श्रीसाई भूम्ने नमः ।
ॐ श्री साई भूशयाय नमः ।
ॐ श्री साई भूतशरण्यभूताय नमः । ७१० ।

ॐ श्री साई भूतात्मने नमः ।
ॐ श्री साई भूतभावनाय नमः ।
ॐ श्री साई भूतप्रेतपिशाचादीन् धर्ममार्गे नियोजयते नमः ।
ॐ श्री साई भृत्यस्य भृत्यसेवाकृते नमः ।
ॐ श्री साई भृत्य भारवहाय नमः ।
ॐ श्री साई भेकं दत्तवरं स्मृत्वा सर्पास्यादपि रक्षकाय नमः ।
ॐ श्री साई भोगैश्वैर्येषु असक्तात्मने नमः ।
ॐ श्री साई भैषज्ये भिषजांवराय नमः ।
ॐ श्री साई मर्करूपेण भक्तस्य रक्षणे तेन ताडिताय नमः ।
ॐ श्री साई मन्त्रघोषमशीदिस्थाय नमः । ७२० ।

ॐ श्री साई मदाभिमानवर्जिताय नमः ।
ॐ श्री साई मधुपानभृशासक्तिं दिव्यशक्त्या व्यपोहकाय नमः ।
ॐ श्री साई मशीध्यां तुलसीपूजां अग्निहोत्रं च शासकाय नमः ।
ॐ श्री साई महावाक्यसुधामग्नाय नमः ।
ॐ श्री साई महाभागवताय नमः ।
ॐ श्री साई महानुभाव तेजस्विने नमः ।
ॐ श्री साई महायोगेश्वराय नमः ।
ॐ श्री साई महाभयपरित्रात्रे नमः ।
ॐ श्री साई महात्मने नमः ।
ॐ श्री साई महाबलाय नमः । ७३० ।

ॐ श्री साई माधवराय देशपाण्डे सख्युः साहाय्यकृते नमः ।
ॐ श्री साई मानापमानयोस्तुल्याय नमः ।
ॐ श्री साई मार्गबन्धवे नमः ।
ॐ श्री साई मारुतये नमः ।
ॐ श्री साई मायामानुष रूपेण गूढैश्वर्यपरात्पराय नमः ।
ॐ श्री साई मार्गस्थदेवसत्कारः कार्य इत्यानुशसित्रे नमः ।
ॐ श्री साई मारीग्रस्थ बूटीत्रात्रे नमः ।
ॐ श्री साई मार्जालोच्छिष्ठभोजनाय नमः ।
ॐ श्री साई मिरीकरं सर्पगण्डात् दैवाज्ञाप्ताद्विमोचयते नमः ।
ॐ श्री साई मितवाचे नमः । ७४० ।

ॐ श्री साई मितभुजे नमः ।
ॐ श्री साई मित्रे शत्रौ सदा समाय नमः ।
ॐ श्री साई मीनाताइ प्रसूत्यर्थं प्रेषिताय रथं ददते नमः ।
ॐ श्री साई मुक्तसङ्गैः आनंवादिने (आनमिताय) नमः ।
ॐ श्री साई मुक्तसंसृतिबन्धनाय नमः ।
ॐ श्री साई मुहुर्देवावतारादि नामोच्चारणनिर्वृताय नमः ।
ॐ श्री साई मूर्तिपूजानुशास्त्रे नमः ।
ॐ श्री साई मूर्तिमानपि अमूर्तिमते नमः ।
ॐ श्री साई मूलेशास्त्रिणः गुरोर्घोलपमहाराजस्य रूपधृते नमः ।
ॐ श्री साई मृतसूनुं समाकृष्य पूर्वमातरि योजयते नमः । ७५० ।

ॐ श्री साई मृदालयनिवासिने नमः ।
ॐ श्री साई मृत्युभीतिव्यपोहकाय नमः ।
ॐ श्री साई मेघश्यामाय-पूजार्थं शिवलिङ्गमुपाहरते नमः ।
ॐ श्री साई मोहकलिलतीर्णाय नमः ।
ॐ श्री साई मोहसंशयनाशकाय नमः ।
ॐ श्री साई मोहिनीराजपूजायां कुल्कर्ण्यप्पा नियोजकाय नमः ।
ॐ श्री साई मोक्षमार्गसहायाय नमः ।
ॐ श्री साई मौनव्याख्याप्रबोधकाय नमः ।
ॐ श्री साई यज्ञदानतपोनिष्ठाय नमः ।
ॐ श्री साई यज्ञशिष्ठान्नभोजनाय नमः । ७६० ।

ॐ श्री साई यतेन्द्रियमनोबुद्धये नमः ।
ॐ श्री साई यतिधर्मसुपालकाय नमः ।
ॐ श्री साई यतो वाचो निवर्तन्ते तदानन्दसुनिष्ठिताय नमः ।
ॐ श्री साई यत्नातिशयसेवाप्तगुरुपूर्णकृपाबलाय नमः ।
ॐ श्री साई यथेच्छसूक्ष्मसञ्चारिने नमः ।
ॐ श्री साई यथेष्टदानधर्मकृते नमः ।
ॐ श्री साई यन्त्रारूढं जगत्सर्वमायया भ्रामयत्प्रभवे नमः ।
ॐ श्री साई यमकिङ्करसन्त्रस्तसामन्तस्य सहायकृते नमः ।
ॐ श्री साई यमदूतपरिक्लिष्टपुरन्दरेऽसुरक्षकाय नमः ।
ॐ श्री साई यमभीतीविनाशिने नमः । ७७० ।

ॐ श्री साई यवनालयभूषणाय नमः ।
ॐ श्री साई यशसापि महाराजाय नमः ।
ॐ श्री साई यशःपूरितभारताय नमः ।
ॐ श्री साई यक्षराक्षसपिशाचानां सानिध्यदेव नाशकाय नमः ।
ॐ श्री साई युक्तभोजननिद्राय नमः ।
ॐ श्री साई युगान्तरचरित्रविदे नमः ।
ॐ श्री साई योगशक्तिजितस्वप्नाय नमः ।
ॐ श्री साई योगमायासमावृताय नमः ।
ॐ श्री साई योगवीक्षणसन्दत्तपरमानन्दमूर्तिमते नमः ।
ॐ श्री साई योगिभिर्ध्यानगम्याय नमः । ७८० ।

ॐ श्री साई योगक्षेमवहाय नमः ।
ॐ श्री साई रथस्य रजताश्वेषु हृतेष्वम्लानमानसाय नमः ।
ॐ श्री साई रसाय नमः ।
ॐ श्री साई रससाराज्ञाय नमः ।
ॐ श्री साई रसनारसजिते नमः ।
ॐ श्री साई रसोऽप्यस्य परं दृष्ट्वा निवर्तितमहायशसे नमः ।
ॐ श्री साई रक्षणात्पोषणात्सर्वपितृमातृगुरुप्रभवे नमः ।
ॐ श्री साई रागद्वेषवियुक्तात्मने नमः ।
ॐ श्री साई राकाचन्द्रसमाननाय नमः ।
ॐ श्री साई राजीवलोचनाय नमः । ७९० ।

ॐ श्री साई राजभिश्चाभिवन्दिताय नमः ।
ॐ श्री साई रामभक्तिप्रपूर्णाय नमः ।
ॐ श्री साई रामरूपप्रदर्शकाय नमः ।
ॐ श्री साई रामसारूप्यलब्धाय नमः ।
ॐ श्री साई रामसाइ इति विश्रुताय नमः ।
ॐ श्री साई रामदूतमयाय नमः ।
ॐ श्री साई राममन्त्रोपदेशकाय नमः ।
ॐ श्री साई राममूर्त्या आविर्भूतवते (राममूर्त्यादिशङ्कर्त्रे) नमः ।
ॐ श्री साई रासनेकुलवर्धनाय नमः ।
ॐ श्री साई रुद्रतुल्यप्रकोपाय नमः । ८०० ।

ॐ श्री साई रुद्रकोपदमक्षमाय नमः ।
ॐ श्री साई रुद्रविष्णुकृताभेदाय नमः ।
ॐ श्री साई रूपिणि रूप्यमोहजिते नमः ।
ॐ श्री साई रूपेऽरूपे चिदात्मानं पश्यध्वमिति बोधकाय नमः ।
ॐ श्री साई रूपात् रूपान्तरं यतोऽमृत इत्यभयप्रदाय नमः ।
ॐ श्री साई रेगे शिशोः तथान्धस्य सदा सद्गतिदायकाय नमः ।
ॐ श्री साई रोगदारिद्र्यदुःखादीन् भस्मदानेन वारयते नमः ।
ॐ श्री साई रोदनातार्द्रचित्ताय नमः ।
ॐ श्री साई रोमहर्षात्वाकृतये नमः ।
ॐ श्री साई लघ्वाशिने नमः । ८१० ।

ॐ श्री साई लघुनिद्राय नमः ।
ॐ श्री साई लब्धाश्वग्रामणिस्तुताय नमः ।
ॐ श्री साई लगुडोद्धृतरोहिल्लास्तम्भनाद्दर्पनाशकाय नमः ।
ॐ श्री साई ललिताद्भुतचारित्राय नमः ।
ॐ श्री साई लक्ष्मीनारायणाय नमः ।
ॐ श्री साई लीलामानुषदेहस्थाय नमः ।
ॐ श्री साई लीलामानुषकर्मकृते नमः ।
ॐ श्री साई लेलेशास्त्रि श्रुतिप्रीत्या मशीदि वेदघोषणाय नमः ।
ॐ श्री साई लोकाभिरामाय नमः ।
ॐ श्री साई लोकेशाय नमः । ८२० ।

ॐ श्री साई लोलुप्त्वविवर्जिताय नमः ।
ॐ श्री साई लोकेषु विहरंश्चापि सच्चिदानन्दसंस्थिताय नमः ।
ॐ श्री साई लोनीवारण्यगणूदासं महापायाद्विमोचकाय नमः ।
ॐ श्री साई वस्त्रवद्वपुं वीक्ष्य स्वेच्छात्यक्तकलेवराय नमः ।
ॐ श्री साई वस्त्रवद्देहमुत्सृज्य पुनर्देहं प्रविष्टवते नमः ।
ॐ श्री साई वन्ध्यादोषविमुक्त्यर्थं तद्वस्त्रे नारिकेलदाय नमः ।
ॐ श्री साई वासुदेवैकसन्तुष्टये नमः ।
ॐ श्री साई वादद्वेष अप्रियाय नमः ।
ॐ श्री साई विद्याविनयसम्पन्नाय नमः ।
ॐ श्री साई विधेयात्मने नमः । ८३० ।

ॐ श्री साई वीर्यवते नमः ।
ॐ श्री साई विविक्तदेशसेविने नमः ।
ॐ श्री साई विश्वभावनभाविताय नमः ।
ॐ श्री साई विश्वमङ्गलमाङ्गल्याय नमः ।
ॐ श्री साई विषयात्संहृतेन्द्रियाय नमः ।
ॐ श्री साई वीतरागभयक्रोधाय नमः ।
ॐ श्री साई वृद्धान्ध ईक्षणसंप्रदाय नमः ।
ॐ श्री साई वेदान्ताम्बुजसूर्याय नमः ।
ॐ श्री साई वेदिस्थाग्निविवर्धनाय नमः ।
ॐ श्री साई वैराग्यपूर्णचारित्राय नमः । ८४० ।

ॐ श्री साई वैकुण्ठप्रियकर्मकृते नमः ।
ॐ श्री साई वैहायसगतये नमः ।
ॐ श्री साई व्यामोहप्रशमौषधाय नमः ।
ॐ श्री साई शत्रुच्छेदैकमन्त्राय नमः ।
ॐ श्री साई शरणागतवत्सलाय नमः ।
ॐ श्री साई शरणागतभीमाजीश्वान्धभेकादिरक्षकाय नमः ।
ॐ श्री साई शरीरस्थ अशरीरस्थाय नमः ।
ॐ श्री साई शरीरानेकसम्भृताय नमः ।
ॐ श्री साई शाश्वतपरार्थसर्वेहाय नमः ।
ॐ श्री साई शरीरकर्मकेवलाय नमः । ८५० ।

ॐ श्री साई शाश्वतधर्मगोप्त्रे नमः ।
ॐ श्री साई शान्तिदान्तिविभूषिताय नमः ।
ॐ श्री साई शिरस्तम्भितगङ्गाम्भसे नमः ।
ॐ श्री साई शान्ताकाराय नमः ।
ॐ श्री साई शिष्टधर्ममनुप्राप्य मौलानपादसेविताय नमः ।
ॐ श्री साई शिवदाय नमः ।
ॐ श्री साई शिवरूपाय नमः ।
ॐ श्री साई शिवशक्तियुताय नमः ।
ॐ श्री साई शिरीयानसुतोद्वाहं यथोक्तं परिपूरयते नमः ।
ॐ श्री साई शीतोष्णसुखदुःखेषु समाय नमः । ८६० ।

ॐ श्री साई शीतलवाक्सुधाय नमः ।
ॐ श्री साई शिर्डिन्यस्तगुरोर्देहाय नमः ।
ॐ श्री साई शिर्डित्यक्तकलेवराय नमः ।
ॐ श्री साई शुक्लाम्बरधराय नमः ।
ॐ श्री साई शुद्धसत्त्वगुणस्थिताय नमः ।
ॐ श्री साई शुद्धज्ञानस्वरूपाय नमः ।
ॐ श्री साई शुभाऽशुभविवर्जिताय नमः ।
ॐ श्री साई शुभ्रमार्गेण तद्विष्णोः परमं पदं नॄन् नेत्रे नमः ।
ॐ श्री साई शेलुगुरुकुले वासिने नमः ।
ॐ श्री साई शेषशायिने नमः । ८७० ।

ॐ श्री साई श्रीकान्ताय नमः ।
ॐ श्री साई श्रीकराय नमः ।
ॐ श्री साई श्रीमते नमः ।
ॐ श्री साई श्रेष्ठाय नमः ।
ॐ श्री साई श्रेयोविधायकाय नमः ।
ॐ श्री साई श्रुतिस्मृतिशिरोरत्नविभूषितपदाम्बुजाय नमः ।
ॐ श्री साई श्रेयान् स्वधर्म इत्युक्त्वा स्वस्वधर्मनियोजकाय नमः ।
ॐ श्री साई सखाराम सच्छिष्याय नमः ।
ॐ श्री साई सकलाश्रयकामदुहे नमः ।
ॐ श्री साई सगुणनिर्गुणब्रह्मणे नमः । ८८० ।

ॐ श्री साई सज्जनमानसव्योमराजमानसुधाकराय नमः ।
ॐ श्री साई सत्कर्मनिरताय नमः ।
ॐ श्री साई सत्सन्तानवरप्रदाय नमः ।
ॐ श्री साई सत्यव्रताय नमः ।
ॐ श्री साई सत्याय नमः ।
ॐ श्री साई सत्सुलभोऽन्यदुर्लभाय नमः ।
ॐ श्री साई सत्यवाचे नमः ।
ॐ श्री साई सत्यसङ्कल्पाय नमः ।
ॐ श्री साई सत्यधर्मपरायणाय नमः ।
ॐ श्री साई सत्यपराक्रमाय नमः । ८९० ।

ॐ श्री साई सत्यद्रष्ट्रे नमः ।
ॐ श्री साई सनातनाय नमः ।
ॐ श्री साई सत्यनारायणाय नमः ।
ॐ श्री साई सत्यतत्त्वप्रभोधकाय नमः ।
ॐ श्री साई सत्पुरुषाय नमः ।
ॐ श्री साई सदाचाराय नमः ।
ॐ श्री साई सदा परहिते रताय नमः ।
ॐ श्री साई सदा क्षिप्तनिजानन्दाय नमः ।
ॐ श्री साई सदानन्दाय नमः ।
ॐ श्री साई सद्गुरवे नमः । ९०० ।

ॐ श्री साई सदा जनहितोद्युक्ताय नमः ।
ॐ श्री साई सदात्मने नमः ।
ॐ श्री साई सदाशिवाय नमः ।
ॐ श्री साई सदाऽऽर्द्रचिताय नमः ।
ॐ श्री साई सद्रूपिणे नमः ।
ॐ श्री साई सदाश्रयाय नमः ।
ॐ श्री साई सदाजिताय नमः ।
ॐ श्री साई सन्यासयोगयुक्तात्मने नमः ।
ॐ श्री साई सन्मार्गस्थापनव्रताय नमः ।
ॐ श्री साई सबीजं फलमादाय निर्बीजपरिणामकाय नमः । ९१० ।

ॐ श्री साई समदुःखसुखस्वस्थाय नमः ।
ॐ श्री साई समलोष्टाश्मकाञ्चनाय नमः ।
ॐ श्री साई समर्थसद्गुरुश्रेष्ठाय नमः ।
ॐ श्री साई समानरहिताय नमः ।
ॐ श्री साई समाश्रितजनत्राणव्रतपालनतत्पराय नमः ।
ॐ श्री साई समुद्रसमगाम्भीर्याय नमः ।
ॐ श्री साई सङ्कल्परहिताय नमः ।
ॐ श्री साई संसारतापहार्यङ्घ्रये नमः ।
ॐ श्री साई संसारवर्जिताय नमः ।
ॐ श्री साई संसारोत्तारनाम्ने नमः । ९२० ।

ॐ श्री साई सरोजदलकोमलाय नमः ।
ॐ श्री साई सर्पादिभयहारिणे नमः ।
ॐ श्री साई सर्परूपेऽप्यवस्थिताय नमः ।
ॐ श्री साई सर्वकर्मफलत्यागिने नमः ।
ॐ श्री साई सर्वत्र समवस्थिताय नमः ।
ॐ श्री साई सर्वतःपाणिपादाय नमः ।
ॐ श्री साई सर्वतोऽक्षिशिरोमुखाय नमः ।
ॐ श्री साई सर्वतःश्रुतिमन्मूर्तये नमः ।
ॐ श्री साई सर्वमावृत्य संस्थिताय नमः ।
ॐ श्री साई सर्वधर्मसमत्रात्रे नमः । ९३० ।

ॐ श्री साई सर्वधर्मसुपूजिताय नमः ।
ॐ श्री साई सर्वधर्मान् परित्यज्य गुर्विशं शरणं गताय नमः ।
ॐ श्री साई सर्वधीसाक्षिभूताय नमः ।
ॐ श्री साई सर्वनामाभिसूचिताय नमः ।
ॐ श्री साई सर्वभूतान्तरात्मने नमः ।
ॐ श्री साई सर्वभूताशयस्थिताय नमः ।
ॐ श्री साई सर्वभूतादिवासाय नमः ।
ॐ श्री साई सर्वभूतहिते रताय नमः ।
ॐ श्री साई सर्वभूतात्मभूतात्मने नमः ।
ॐ श्री साई सर्वभूतसहृदे नमः । ९४० ।

ॐ श्री साई सर्वभूतनिशोन्निद्राय नमः ।
ॐ श्री साई सर्वभूतसमादृताय नमः ।
ॐ श्री साई सर्वज्ञाय नमः ।
ॐ श्री साई सर्वविदे नमः ।
ॐ श्री साई सर्वस्मै नमः ।
ॐ श्री साई सर्वमत सुसम्मताय नमः ।
ॐ श्री साई सर्वब्रह्ममयं द्रष्ट्रे नमः ।
ॐ श्री साई सर्वशक्त्युपबृंहिताय नमः ।
ॐ श्री साई सर्वसङ्कल्पसन्यासिने नमः ।
ॐ श्री साई सर्वसङ्गविवर्जिताय नमः । ९५० ।

ॐ श्री साई सर्वलोकशरण्याय नमः ।
ॐ श्री साई सर्वलोकमहेश्वराय नमः ।
ॐ श्री साई सर्वेशाय नमः ।
ॐ श्री साई सर्वरूपिणे नमः ।
ॐ श्री साई सर्वशत्रुनिर्वहनाय नमः ।
ॐ श्री साई सर्वैश्वर्यैकमन्त्राय नमः ।
ॐ श्री साई सर्वेप्सितफलप्रदाय नमः ।
ॐ श्री साई सर्वोपकारिणे नमः ।
ॐ श्री साई सर्वोपास्यपदाम्बुजाय नमः ।
ॐ श्री साई सहस्रशिर्षमूर्तये नमः । ९६० ।

ॐ श्री साई सहस्राक्षाय नमः ।
ॐ श्री साई सहस्रपादे नमः ।
ॐ श्री साई सहस्रनामविश्वासिने नमः ।
ॐ श्री साई सहस्रनामलक्षिताय नमः ।
ॐ श्री साई साकारोऽपि निराकाराय नमः ।
ॐ श्री साई साकारार्चासुमानिताय नमः ।
ॐ श्री साई साधुजनपरित्रात्रे नमः ।
ॐ श्री साई साधुपोषकाय नमः ।
ॐ श्री साई सालोक्यसार्ष्टिसामीप्यसायुज्यपददायकाय नमः ।
ॐ श्री साई साईरामाय नमः । ९७० ।

ॐ श्री साई साईनाथाय नमः ।
ॐ श्री साई साईशाय नमः ।
ॐ श्री साई साईसत्तमाय नमः ।
ॐ श्री साई साक्षात्कृतहरिप्रीत्या सर्वशक्तियुताय नमः ।
ॐ श्री साई साक्षात्कारप्रदात्रे नमः ।
ॐ श्री साई साक्षान्मन्मथमर्दनाय नमः ।
ॐ श्री साई सायिने नमः ।
ॐ श्री साई साईदेवाय नमः ।
ॐ श्री साई सिद्धेशाय नमः ।
ॐ श्री साई सिद्धसङ्कल्पाय नमः । ९८० ।

ॐ श्री साई सिद्धिदाय नमः ।
ॐ श्री साई सिद्धवाङ्ग्मुखाय नमः ।
ॐ श्री साई सुकृतदुष्कृतातीताय नमः ।
ॐ श्री साई सुखेषु विगतस्पृहाय नमः ।
ॐ श्री साई सुखदुःखसमाय नमः ।
ॐ श्री साई सुधास्यन्दिमुखोज्वलाय नमः ।
ॐ श्री साई स्वेच्छामात्रजडद्देहाय नमः ।
ॐ श्री साई स्वेच्छोपात्ततनवे नमः ।
ॐ श्री साई स्वीकृतभक्तरोगाय नमः ।
ॐ श्री साई स्वे महिम्नि प्रतिष्टिताय नमः । ९९० ।

ॐ श्री साई हरिसाटे तथा नानाङ्कामादेः परिरक्षकाय नमः ।
ॐ श्री साई हर्षामर्षभयोद्वेगैर्निर्मुक्तविमलाशयाय नमः ।
ॐ श्री साई हिन्दूमुस्लिंसमूहांश्च मैत्रीकरणतत्पराय नमः ।
ॐ श्री साई हूङ्कारेणैव सुक्षिप्रं स्तब्धप्रचण्डमारुताय नमः ।
ॐ श्री साई हृदयग्रन्थिभेदिने नमः ।
ॐ श्री साई हृदयग्रन्थिवर्जिताय नमः ।
ॐ श्री साई क्षान्तानन्तदौर्जन्याय नमः ।
ॐ श्री साई क्षितिपालादिसेविताय नमः ।
ॐ श्री साई क्षिप्रप्रसाददात्रे नमः ।
ॐ श्री साई क्षेत्रीकृतस्वशिर्डिकाय नमः । १०० ।
० ।

ॐ श्री साई श्रीसाई चरणं शरणं मम ।
श्री साई चरणं शरणं मम ।श्री सायिनाथसहस्रनामावलिः ३
ॐ श्री साई अखण्डसच्चिदानन्दाय नमः ।
ॐ श्री साई अखिलजीववत्सलयाय नमः ।
ॐ श्री साई अखिलवस्तुविस्ताराय नमः ।
ॐ श्री साई अक्बराज्ञाभिवन्दिताय नमः ।
ॐ श्री साई अखिलचेतनाऽऽविष्टाय नमः ।
ॐ श्री साई अखिलवेदसंप्रदाय नमः ।
ॐ श्री साई अखिलाण्डेशरूपेऽपि पिण्डे पिण्डे प्रतिष्ठिताय नमः ।
ॐ श्री साई अग्रण्ये नमः ।
ॐ श्री साई अग्र्यभूम्ने नमः ।
ॐ श्री साई अगणितगुणाय नमः । १० ।

ॐ श्री साई अघौघसन्निवर्तिने नमः ।
ॐ श्री साई अचिन्त्यमहिम्ने नमः ।
ॐ श्री साई अचलाय नमः ।
ॐ श्री साई अच्युताय नमः ।
ॐ श्री साई अजाय नमः ।
ॐ श्री साई अजातशत्रवे नमः ।
ॐ श्री साई अज्ञानतिमिरान्धस्य चक्षुरुन्मीलनक्षमाय नमः ।
ॐ श्री साई आजन्मस्थितिनाशाय नमः ।
ॐ श्री साई अणिमादिविभूषिताय नमः ।
ॐ श्री साई अत्युन्नतधुनिज्वालामाज्ञयैव निवर्तकाय नमः । २० ।

ॐ श्री साई अत्युल्बणमहासर्पादपि भक्तसुरक्षित्रे नमः ।
ॐ श्री साई अतितीव्रतपस्तप्ताय नमः ।
ॐ श्री साई अतिनम्रस्वभावकाय नमः ।
ॐ श्री साई अन्नदानसदानिष्ठाय नमः ।
ॐ श्री साई अतिथिभुक्तशेषभुजे नमः ।
ॐ श्री साई अदृश्यलोकसञ्चारिणे नमः ।
ॐ श्री साई अदृष्टपूर्वदर्शित्रे नमः ।
ॐ श्री साई अद्वैतवस्तुतत्त्वज्ञाय नमः ।
ॐ श्री साई अद्वैतानन्दवर्षकाय नमः ।
ॐ श्री साई अद्भुतानन्तशक्तये नमः । ३० ।

ॐ श्री साई अधिष्ठानाय नमः ।
ॐ श्री साई अधोक्षजाय नमः ।
ॐ श्री साई अधर्मतरुच्छेत्रे नमः ।
ॐ श्री साई अधियज्ञाय नमः ।
ॐ श्री साई अधिभूताय नमः ।
ॐ श्री साई अधिदैवाय नमः ।
ॐ श्री साई अध्यक्षाय नमः ।
ॐ श्री साई अनघाय नमः ।
ॐ श्री साई अनन्तनाम्ने नमः ।
ॐ श्री साई अनन्तगुणभूषणाय नमः । ४० ।

ॐ श्री साई अनन्तमूर्तये नमः ।
ॐ श्री साई अनन्ताय नमः ।
ॐ श्री साई अनन्तशक्तिसंयुताय नमः ।
ॐ श्री साई अनन्ताश्चर्यवीर्याय नमः ।
ॐ श्री साई अनर्घ (अनह्लक) अतिमानिताय नमः ।
ॐ श्री साई अनवरतसमाधिस्थाय नमः ।
ॐ श्री साई अनाथपरिरक्षकाय नमः ।
ॐ श्री साई अनन्यप्रेमसंहृष्टगुरुपादविलीनहृदे नमः ।
ॐ श्री साई अनादृताष्टसिद्धये नमः ।
ॐ श्री साई अनामयपदप्रदाय नमः । ५० ।

ॐ श्री साई अनादिमत्परब्रह्मणे नमः ।
ॐ श्री साई अनाहतदिवाकराय नमः ।
ॐ श्री साई अनिर्देश्यवपुषे नमः ।
ॐ श्री साई अनिमेषेक्षितप्रजाय नमः ।
ॐ श्री साई अनुग्रहार्थमूर्तये नमः ।
ॐ श्री साई अनुवर्तितवेङ्कूशाय नमः । वेङ्कटेशाय
ॐ श्री साई अनेकदिव्यमूर्तये नमः ।
ॐ श्री साई अनेकाद्भुतदर्शनाय नमः ।
ॐ श्री साई अनेकजन्मजं पापं स्मृतिमात्रेण हारकाय नमः ।
ॐ श्री साई अनेकजन्मवृत्तान्तं सविस्तारमुदीरयते नमः । ६० ।

ॐ श्री साई अनेकजन्मसंप्राप्तकर्मबन्धविदारणाय नमः ।
ॐ श्री साई अनेकजन्मसंसिद्धशक्तिज्ञानस्वरूपवते नमः ।
ॐ श्री साई अन्तर्बहिश्च सर्वत्र व्याप्ताखिलचराचराय नमः ।
ॐ श्री साई अन्तर्हृदय आकाशाय नमः ।
ॐ श्री साई अन्तकाले रक्षकाय नमः ।
ॐ श्री साई अन्तर्यामिने नमः ।
ॐ श्री साई अन्तरात्मने नमः ।
ॐ श्री साई अन्नवस्त्रेप्सितप्रदाय नमः ।
ॐ श्री साई अपराजितशक्तये नमः ।
ॐ श्री साई अपरिग्रहभूषिताय नमः । ७० ।

ॐ श्री साई अपवर्गप्रदात्रे नमः ।
ॐ श्री साई अपवर्गमयाय नमः ।
ॐ श्री साई अपान्तरात्मरूपेण स्रष्टुरिष्टप्रवर्तकाय नमः ।
ॐ श्री साई अपावृतकृपागाराय नमः ।
ॐ श्री साई अपारज्ञानशक्तिमते नमः ।
ॐ श्री साई अपार्थिवदेहस्थाय नमः ।
ॐ श्री साई अपाम्पुष्पनिबोधकाय नमः ।
ॐ श्री साई अप्रपञ्चाय नमः ।
ॐ श्री साई अप्रमत्ताय नमः ।
ॐ श्री साई अप्रमेयगुणाकाराय नमः । ८० ।

ॐ श्री साई अप्राकृतवपुषे नमः ।
ॐ श्री साई अप्राकृतपराक्रमाय नमः ।
ॐ श्री साई अप्राथितेष्टदात्रे नमः ।
ॐ श्री साई अब्दुल्लादि परागतये नमः ।
ॐ श्री साई अभयं सर्वभूतेभ्यो ददामीति व्रतिने नमः ।
ॐ श्री साई अभिमानातिदूराय नमः ।
ॐ श्री साई अभिषेकचमत्कृतये नमः ।
ॐ श्री साई अभीष्टवरवर्षिणे नमः ।
ॐ श्री साई अभीक्ष्णदिव्यशक्तिभृते नमः ।
ॐ श्री साई अभेदानन्दसन्धात्रे नमः । ९० ।

ॐ श्री साई अमर्त्याय नमः ।
ॐ श्री साई अमृतवाक्सृतये नमः ।
ॐ श्री साई अरविन्ददलाक्षाय नमः ।
ॐ श्री साई अमितपराक्रमाय नमः ।
ॐ श्री साई अरिषड्वर्गनाशिने नमः ।
ॐ श्री साई अरिष्टघ्नाय नमः ।
ॐ श्री साई अर्हःसत्तमये नमः ।
ॐ श्री साई अलभ्यलाभसन्धात्रे नमः ।
ॐ श्री साई अल्पदानसुतोषिताय नमः ।
ॐ श्री साई अल्लानाम सदावक्त्रे नमः । १०० ।

ॐ श्री साई अलम्बुध्या स्वलङ्कृताय नमः ।
ॐ श्री साई अवतारित सर्वेशाय नमः ।
ॐ श्री साई अवधीरितवैभवाय नमः ।
ॐ श्री साई अवलम्ब्यपदाब्जाय नमः ।
ॐ श्री साई अवलियेतिविश्रुताय नमः ।
ॐ श्री साई अवधूताखिलोपाधये नमः ।
ॐ श्री साई अविशिष्टाय नमः ।
ॐ श्री साई अवशिष्टस्वकार्यार्थे त्यक्तदेहं प्रविष्टवते नमः ।
ॐ श्री साई अवाक्पाणिपादोरवे नमः ।
ॐ श्री साई अवाङ्गमानसगोचराय नमः । ११० ।

ॐ श्री साई अवाप्तसर्वकामोऽपि कर्मण्येव प्रतिष्टिताय नमः ।
ॐ श्री साई अविच्छिन्नाग्निहोत्राय नमः ।
ॐ श्री साई अविच्छिन्नसुखप्रदाय नमः ।
ॐ श्री साई अवेक्षितदिगन्तस्थप्रजापालननिष्ठिताय नमः ।
ॐ श्री साई अव्याजकरुणासिन्धवे नमः ।
ॐ श्री साई अव्याहतेष्टि देशगाय नमः ।
ॐ श्री साई अव्याहृतोपदेशाय नमः ।
ॐ श्री साई अव्याहतसुखप्रदाय नमः ।
ॐ श्री साई अशक्यशक्यकर्त्रे नमः ।
ॐ श्री साई अशुभाशयशुद्धीकृते नमः । १२० ।

ॐ श्री साई अशेषभूतहृत्स्थानणवे नमः ।
ॐ श्री साई अशोकमोहश‍ृङ्खलाय नमः ।
ॐ श्री साई अष्टैश्वर्ययुतत्यागिने नमः ।
ॐ श्री साई अष्टसिद्धिपराङ्मुखाय नमः ।
ॐ श्री साई असंयोगयुक्तात्मने नमः ।
ॐ श्री साई असङ्गदृढशास्त्रभृते नमः ।
ॐ श्री साई असङ्ख्येयावतारेषु ऋणानुबन्धिरक्षिताय नमः ।
ॐ श्री साई अहम्ब्रह्मस्थितप्रज्ञाय नमः ।
ॐ श्री साई अहम्भावविवर्जिताय नमः ।
ॐ श्री साई अहन्त्वञ्च त्वमेवाहमिति तत्त्वप्रभोधकाय नमः । १३० ।

ॐ श्री साई अहेतुककृपासिन्धवे नमः ।
ॐ श्री साई अहिंसानिरताय नमः ।
ॐ श्री साई अक्षीणसौहृदाय नमः ।
ॐ श्री साई अक्षयाय नमः ।
ॐ श्री साई अक्षयसुखप्रदाय नमः ।
ॐ श्री साई अक्षरादपि कूटस्थादुत्तमपुरुषोत्तमाय नमः ।
ॐ श्री साई आखुवाहनमूर्तये नमः ।
ॐ श्री साई आगमाद्यन्तसन्नुताय नमः ।
ॐ श्री साई आगमातीतसद्भावाय नमः ।
ॐ श्री साई आचार्यपरमाय नमः । १४० ।

ॐ श्री साई आत्मानुभवसन्तुष्टाय नमः ।
ॐ श्री साई आत्मविद्याविशारदाय नमः ।
ॐ श्री साई आत्मानन्दप्रकाशाय नमः ।
ॐ श्री साई आत्मैव परमात्मदृशे नमः ।
ॐ श्री साई ॐ श्रीसाई आत्मैकसर्वभूतात्मने नमः ।
ॐ श्री साई आत्मारामाय नमः ।
ॐ श्री साई आत्मवते नमः ।
ॐ श्री साई आदित्यमध्यवर्तिने नमः ।
ॐ श्री साई आदिमध्यान्तवर्जिताय नमः ।
ॐ श्री साई आनन्दपरमानन्दाय नमः । १५० ।

ॐ श्री साई आनन्दप्रदाय नमः ।
ॐ श्री साई आनाकमादृताज्ञाय नमः ।
ॐ श्री साई आनतावननिर्वृतये नमः ।
ॐ श्री साई आपदामपहर्त्रे नमः ।
ॐ श्री साई आपद्बान्धवाय नमः ।
ॐ श्री साई आफ्रिकागतवैद्याय परमानन्ददायकाय नमः ।
ॐ श्री साई आयुरारोग्यदात्रे नमः ।
ॐ श्री साई आर्तत्राणपरायणाय नमः ।
ॐ श्री साई आरोपनापवादैश्च मायायोगवियोगकृते नमः ।
ॐ श्री साई आविष्कृत तिरोधत्त बहुरूपविडम्बनाय नमः । १६० ।

ॐ श्री साई आर्द्रचित्तेन भक्तानां सदानुग्रहवर्षकाय नमः ।
ॐ श्री साई आशापाशविमुक्ताय नमः ।
ॐ श्री साई आशापाशविमोचकाय नमः ।
ॐ श्री साई इच्छाधीनजगत्सर्वाय नमः ।
ॐ श्री साई इच्छाधीनवपुषे नमः ।
ॐ श्री साई इष्टेप्सितार्थदात्रे नमः ।
ॐ श्री साई इच्छामोहनिवर्तकाय नमः ।
ॐ श्री साई इच्छोत्थदुःखसञ्छेत्रे नमः ।
ॐ श्री साई इन्द्रियारातिदर्पघ्ने नमः ।
ॐ श्री साई इन्दिरारमणाह्लादिनामसहस्रपूतहृदे नमः । १७० ।

ॐ श्री साई इन्दीवरदलज्योतिर्लोचनालङ्कृताननाय नमः ।
ॐ श्री साई इन्दुशीतलभाषिणे नमः ।
ॐ श्री साई इन्दुवत्प्रियदर्शनाय नमः ।
ॐ श्री साई इष्टापूर्तशतैर्लब्धाय नमः ।
ॐ श्री साई इष्टदैवस्वरूपधृते नमः ।
ॐ श्री साई इष्टिकादानसुप्रीताय नमः ।
ॐ श्री साई इष्टिकालयरक्षित्रे नमः ।
ॐ श्री साई ईशासक्तमनोबुद्धये नमः ।
ॐ श्री साई ईशाराधनतत्पराय नमः ।
ॐ श्री साई ईशिताखिलदेवाय नमः । १८० ।

ॐ श्री साई ईशावास्यार्थसूचकाय नमः ।
ॐ श्री साई उच्चारणाधृते भक्तहृदान्त उपदेशकाय नमः ।
ॐ श्री साई उत्तमोत्तममार्गिणे नमः ।
ॐ श्री साई उत्तमोत्तारकर्मकृते नमः ।
ॐ श्री साई उदासीनवदासीनाय नमः ।
ॐ श्री साई उद्धरामीत्युदीरकाय नमः ।
ॐ श्री साई उद्धवाय मया प्रोक्तम्भागवतमिति ब्रुवते नमः ।
ॐ श्री साई उन्मत्तश्वाभिगोप्त्रे नमः ।
ॐ श्री साई उन्मत्तवेषनामधृते नमः ।
ॐ श्री साई उपद्रवनिवारिणे नमः । १९० ।

ॐ श्री साई उपांशुजपबोधकाय नमः ।
ॐ श्री साई उमेशामेशयुक्तात्मने नमः ।
ॐ श्री साई ऊर्जितभक्तिलक्षणाय नमः ।
ॐ श्री साई ऊर्जितवाक्प्रदात्रे नमः ।
ॐ श्री साई ऊर्ध्वरेतसे नमः ।
ॐ श्री साई ऊर्ध्वमूलमधःशाखमश्वत्थं भस्मसात्कराय नमः ।
ॐ श्री साई ऊर्ध्वगतिविधात्रे नमः ।
ॐ श्री साई ऊर्ध्वबद्धद्विकेतनाय नमः ।
ॐ श्री साई ऋजवे नमः ।
ॐ श्री साई ऋतम्बरप्रज्ञाय नमः । २०० ।

ॐ श्री साई ऋणक्लिष्टधनप्रदाय नमः ।
ॐ श्री साई ऋणानुबद्धजन्तुनां ऋणमुक्त्यै फलप्रदाय नमः ।
ॐ श्री साई ॐ श्रीसाई एकाकिने नमः ।
ॐ श्री साई एकभक्तये नमः ।
ॐ श्री साई एकवाक्कायमानसाय नमः ।
ॐ श्री साई एकादश्यां स्वभक्तानां स्वतनोकृतनिष्कृतये नमः ।
ॐ श्री साई एकाक्षरपरज्ञानिने नमः ।
ॐ श्री साई एकात्मा सर्वदेशदृशे नमः ।
ॐ श्री साई एकेश्वरप्रतीतये नमः ।
ॐ श्री साई एकरीत्यादृताखिलाय नमः । २१० ।

ॐ श्री साई ऐक्यानन्दगतद्वन्द्वाय नमः ।
ॐ श्री साई ऐक्यानन्दविधायकाय नमः ।
ॐ श्री साई ऐक्यकृते नमः ।
ॐ श्री साई ऐक्यभूतात्मने नमः ।
ॐ श्री साई ऐहिकामुष्मिकप्रदाय नमः ।
ॐ श्री साई ओङ्कारादराय नमः ।
ॐ श्री साई ओजस्विने नमः ।
ॐ श्री साई औषधीकृतभस्मदाय नमः ।
ॐ श्री साई कथाकीर्तनापद्धत्यां नारदानुष्ठितं स्तुवते नमः ।
ॐ श्री साई कपर्दे क्लेशनाशिने नमः । २२० ।

ॐ श्री साई कबीरदास अवतारकाय नमः ।
ॐ श्री साई कपर्दे पुत्ररक्षार्थमनुभूततदामयाय नमः ।
ॐ श्री साई कमलाऽऽश्लिष्टपादाब्जाय नमः ।
ॐ श्री साई कमलायतलोचनाय नमः ।
ॐ श्री साई कन्दर्पदर्पविध्वंसिने नमः ।
ॐ श्री साई कमनीयगुणालयाय नमः ।
ॐ श्री साई कर्ताऽकर्ताऽन्यथाकर्त्रे नमः ।
ॐ श्री साई कर्मयुक्तोप्यकर्मकृते नमः ।
ॐ श्री साई कर्मकृते नमः ।
ॐ श्री साई कर्मनिर्मुक्ताय नमः । २३० ।

ॐ श्री साई कर्माऽकर्मविचक्षणाय नमः ।
ॐ श्री साई कर्मबीजक्षयङ्कर्त्रे नमः ।
ॐ श्री साई कर्मनिर्मूलनक्षमाय नमः ।
ॐ श्री साई कर्मव्याधिव्यपोहिने नमः ।
ॐ श्री साई कर्मबन्धविनाशकाय नमः ।
ॐ श्री साई कलिमलापहारिणे नमः ।
ॐ श्री साई कलौ प्रत्यक्षदेवताय नमः ।
ॐ श्री साई कलियुगावताराय नमः ।
ॐ श्री साई कल्युत्थभवभञ्जनाय नमः ।
ॐ श्री साई कल्याणानन्तनाम्ने नमः । २४० ।

ॐ श्री साई कल्याणगुणभूषणाय नमः ।
ॐ श्री साई कविदासगणुत्रात्रे नमः ।
ॐ श्री साई कष्टनाशकरौषधाय नमः ।
ॐ श्री साई काकादीक्षितरक्षायां धुरीणोऽहमितीरकाय नमः ।
ॐ श्री साई कानाभिलादपि दासगनुं त्रात्रे नमः ।
ॐ श्री साई कानने पानदानकृते नमः ।
ॐ श्री साई कामजिते नमः ।
ॐ श्री साई कामरूपिणे नमः ।
ॐ श्री साई कामसङ्कल्पवर्जिताय नमः ।
ॐ श्री साई कामितार्थप्रदात्रे नमः । २५० ।

ॐ श्री साई कामादिशत्रुनाशनाय नमः ।
ॐ श्री साई काम्यकर्म सुसन्यस्ताय नमः ।
ॐ श्री साई कामेराशक्तिनाशकाय नमः ।
ॐ श्री साई कालाय नमः ।
ॐ श्री साई कालकालाय नमः ।
ॐ श्री साई कालातीताय नमः ।
ॐ श्री साई कालकृते नमः ।
ॐ श्री साई कालदर्पविनाशिने नमः ।
ॐ श्री साई कालरा तर्जनक्षमाय नमः ।
ॐ श्री साई कालशुनकदत्तान्नं ज्वरंहरेदिति ब्रुवते नमः । २६० ।

ॐ श्री साई कालाग्निसदृशक्रोधाय नमः ।
ॐ श्री साई काशिरामसुरक्षकाय नमः ।
ॐ श्री साई कीर्तिव्याप्तदिगन्ताय नमः ।
ॐ श्री साई कुप्नीवीतकलेवराय नमः ।
ॐ श्री साई कुम्बाराग्निशिशुत्रात्रे नमः ।
ॐ श्री साई कुष्ठरोगनिवारकाय नमः ।
ॐ श्री साई कूटस्थाय नमः ।
ॐ श्री साई कृतज्ञाय नमः ।
ॐ श्री साई कृत्स्नक्षेत्रप्रकाशकाय नमः ।
ॐ श्री साई कृत्स्नज्ञाय नमः । २७० ।

ॐ श्री साई कृपापूर्णाय नमः ।
ॐ श्री साई कृपया पालितार्भकाय नमः ।
ॐ श्री साई कृष्णरामशिवात्रेयमारुत्यादिस्वरूपधृते नमः ।
ॐ श्री साई केवलात्मानुभूतये नमः ।
ॐ श्री साई कैवल्यपददायकाय नमः ।
ॐ श्री साई कोविदाय नमः ।
ॐ श्री साई कोमलाङ्गाय नमः ।
ॐ श्री साई कोपव्याजशुभप्रदाय नमः ।
ॐ श्री साई कोऽहमिति दिवानक्तं विचारमनुशासकाय नमः ।
ॐ श्री साई क्लिष्टरक्षाधुरीणाय नमः । २८० ।

ॐ श्री साई क्रोधजिते नमः ।
ॐ श्री साई क्लेशनाशनाय नमः ।
ॐ श्री साई गगनसौक्ष्म्यविस्ताराय नमः ।
ॐ श्री साई गम्भीरमधुरस्वनाय नमः ।
ॐ श्री साई गङ्गातीरनिवासिने नमः ।
ॐ श्री साई गङ्गोत्पत्तिपदाम्बुजाय नमः ।
ॐ श्री साई गङ्गागिरिरिति ख्यातयतिश्रेष्ठेन संस्तुताय नमः ।
ॐ श्री साई गन्धपुष्पाक्षतैः पूज्याय नमः ।
ॐ श्री साई गतिविदे नमः ।
ॐ श्री साई गतिसूचकाय नमः । २९० ।

ॐ श्री साई गह्वरेष्ठपुराणाय नमः ।
ॐ श्री साई गर्वमात्सर्यवर्जिताय नमः ।
ॐ श्री साई गाननृत्यविनोदाय नमः ।
ॐ श्री साई गालवङ्कर्वरप्रदाय नमः ।
ॐ श्री साई गिरीशसदृशत्यागिने नमः ।
ॐ श्री साई गीताचार्याय नमः ।
ॐ श्री साई गीताद्भुतार्थवक्त्रे नमः ।
ॐ श्री साई गीतारहस्यसंप्रदाय नमः ।
ॐ श्री साई गीताज्ञानमयाय नमः ।
ॐ श्री साई गीतापूर्णोपदेशकाय नमः । ३०० ।

ॐ श्री साई गुणातीताय नमः ।
ॐ श्री साई गुणात्मने नमः ।
ॐ श्री साई गुणदोषविवर्जिताय नमः ।
ॐ श्री साई गुणागुणेषु वर्तन्त इत्यनासक्तिसुस्तिराय नमः ।
ॐ श्री साई गुप्ताय नमः ।
ॐ श्री साई गुहाहिताय नमः ।
ॐ श्री साई गूढाय नमः ।
ॐ श्री साई गुप्तसर्वनिबोधकाय नमः ।
ॐ श्री साई गुर्वङ्घ्रितीव्रभक्तिचेतदेवालयमितीरयते नमः ।
ॐ श्री साई गुरवे नमः । ३१० ।

ॐ श्री साई गुरुतमाय नमः ।
ॐ श्री साई गुह्याय नमः ।
ॐ श्री साई गुरुपादपरायणाय नमः ।
ॐ श्री साई गुर्वीशाङ्घ्रिसदाध्यात्रे नमः ।
ॐ श्री साई गुरुसन्तोषवर्धनाय नमः ।
ॐ श्री साई गुरुप्रेमसमालब्धपरिपूर्णस्वरूपवते नमः ।
ॐ श्री साई गुरूपासनसंसिद्धाय नमः ।
ॐ श्री साई गुरुमार्गप्रवर्तकाय नमः ।
ॐ श्री साई गुर्वात्मदेवताबुद्ध्या ब्रह्मानन्दमयाय नमः ।
ॐ श्री साई गुरोस्समाधिपार्श्वस्थनिम्बच्छायानिवासकृते नमः । ३२० ।

ॐ श्री साई गुरुवेङ्कूशसंप्राप्तवस्त्रेष्टिका सदाधृताय नमः ।
ॐ श्री साई गुरुपरम्पराऽऽदिष्टसर्वत्यागपरायणाय नमः ।
ॐ श्री साई गुरुपरम्पराप्राप्तसच्चिदानन्दमूर्तिमते नमः ।
ॐ श्री साई गृहहीनमहाराजाय नमः ।
ॐ श्री साई गृहमेधिपराश्रयाय नमः ।
ॐ श्री साई गोपींस्त्राता यथा कृष्णस्तथा नाच्ने कुलावनाय नमः ।
ॐ श्री साई गोपालगुण्डूरायादि पुत्रपौत्रादिवर्धनाय नमः ।
ॐ श्री साई गोष्पदीकृतकष्टाब्धये नमः ।
ॐ श्री साई गोदावरीतटागताय नमः ।
ॐ श्री साई चतुर्भुजाय नमः । ३३० ।

ॐ श्री साई चतुर्बाहुनिवारितनृसङ्कटाय नमः ।
ॐ श्री साई चमत्कारैः सङ्क्लिष्टैर्भक्तिज्ञानविवर्धनाय नमः ।
ॐ श्री साई चन्दनालेपारुष्टानां दुष्टानां धर्षणक्षमाय नमः ।
ॐ श्री साई चन्दोर्करादि भक्तानांसदापालननिष्ठिताय नमः ।
ॐ श्री साई चराचरपरिव्याप्ताय नमः ।
ॐ श्री साई चर्मदाहेऽप्यविकृयाय नमः ।
ॐ श्री साई चान्दभायाख्य पाटेलार्थं चमत्कारसहायकृते नमः ।
ॐ श्री साई चिन्तामग्नपरित्राणे तस्य सर्वभारंवहाय नमः ।
ॐ श्री साई चित्रातिचित्र चारित्राय नमः ।
ॐ श्री साई चिन्मयानन्दाय नमः । ३४० ।

ॐ श्री साई चिरवासकृतैर्बन्धैः शिर्डिग्रामं पुनर्गताय नमः ।
ॐ श्री साई चोराद्याहृतवस्तूनि दत्तान्येवेतिहर्षिताय नमः ।
ॐ श्री साई छिन्नसंशयाय नमः ।
ॐ श्री साई छिन्नसंसारबन्धनाय नमः ।
ॐ श्री साई जगत्पित्रे नमः ।
ॐ श्री साई जगन्मात्रे नमः ।
ॐ श्री साई जगत्त्रात्रे नमः ।
ॐ श्री साई जगद्धिताय नमः ।
ॐ श्री साई जगत्स्रष्ट्रे नमः ।
ॐ श्री साई जगत्साक्षिणे नमः । ३५० ।

ॐ श्री साई जगद्व्यापिने नमः ।
ॐ श्री साई जगद्गुरवे नमः ।
ॐ श्री साई जगत्प्रभवे नमः ।
ॐ श्री साई जगन्नाथाय नमः ।
ॐ श्री साई जगदेकदिवाकराय नमः ।
ॐ श्री साई जगन्मोहचमत्काराय नमः ।
ॐ श्री साई जगन्नाटकसूत्रधृते नमः ।
ॐ श्री साई जगन्मङ्गलकर्त्रे नमः ।
ॐ श्री साई जगन्मायेति बोधकाय नमः ।
ॐ श्री साई जडोन्मत्तपिशाचाभोप्यन्तःसच्चित्सुखस्थिताय नमः । ३६० ।

ॐ श्री साई जन्मबन्धविनिर्मुक्ताय नमः ।
ॐ श्री साई जन्मसाफल्यमन्त्रदाय नमः ।
ॐ श्री साई जन्मजन्मान्तरज्ञाय नमः ।
ॐ श्री साई जन्मनाशरहस्यविदे नमः ।
ॐ श्री साई जप्तनामसुसन्तुष्टहरिप्रत्यक्षभाविताय नमः ।
ॐ श्री साई जनजल्पमनाद्यत्य(मनाकृष्ट) जपसिद्धिमहाद्युतये नमः ।
ॐ श्री साई जपप्रेरितभक्ताय नमः ।
ॐ श्री साई जप्यनाम्ने नमः ।
ॐ श्री साई जनेश्वराय नमः ।
ॐ श्री साई जलहीनस्थले खिन्नभक्तार्थं जलसृष्टिकृते नमः । ३७० ।

ॐ श्री साई जवारालीति मौलानासेवनेऽक्लिष्टमानसाय नमः ।
ॐ श्री साई जातग्रामान्तगुरोर्वासं तस्मात्पूर्वस्थलं व्रजते नमः ।
ॐ श्री साई जातिभेदमतैर्भेद इति भेदतिरस्कृताय नमः ।
ॐ श्री साई जातिविद्याधनैश्चापि हीनानार्द्रहृदावनाय नमः ।
ॐ श्री साई जाम्बूनदपरित्यागिने नमः ।
ॐ श्री साई जागरूकावितप्रजाय नमः ।
ॐ श्री साई जायापत्यगृहक्षेत्रस्वजनस्वार्थवर्जिताय नमः ।
ॐ श्री साई जितद्वैतमहामोहाय नमः ।
ॐ श्री साई जितक्रोधाय नमः ।
ॐ श्री साई जितेन्द्रियाय नमः । ३८० ।

ॐ श्री साई जितकन्दर्पदर्पाय नमः ।
ॐ श्री साई जितात्मने नमः ।
ॐ श्री साई जितषड्रिपवे नमः ।
ॐ श्री साई जीर्णहूणालयस्थाने पूर्वजन्मकृतं स्मरते नमः ।
ॐ श्री साई जीर्णहूणालयं चाद्य सर्वमर्त्यालयङ्कराय नमः ।
ॐ श्री साई जीर्णवस्त्रसमं मत्वा देहं त्यक्त्वा सुखं स्थिताय नमः ।
ॐ श्री साई जीर्णवस्त्रसमं पश्यन् त्यक्त्वा देहं प्रविष्टवते नमः ।
ॐ श्री साई जीवन्मुक्ताय नमः ।
ॐ श्री साई जीवानां मुक्तिसद्गतिदायकाय नमः ।
ॐ श्री साई ज्योतिषशास्त्ररहस्यज्ञाय नमः । ३९० ।

ॐ श्री साई ज्योतिर्ज्ञानप्रदाय नमः ।
ॐ श्री साई ज्योत्स्ना सूर्यं दृशा पश्यते नमः ।
ॐ श्री साई ज्ञानभास्करमूर्तिमते नमः ।
ॐ श्री साई ज्ञानसर्वरहस्याय नमः ।
ॐ श्री साई ज्ञातब्रह्मपरात्पराय नमः ।
ॐ श्री साई ज्ञानभक्तिप्रदाय नमः ।
ॐ श्री साई ज्ञानविज्ञाननिश्चयाय नमः ।
ॐ श्री साई ज्ञानशक्तिसमारूढाय नमः ।
ॐ श्री साई ज्ञानयोगव्यवस्थिताय नमः ।
ॐ श्री साई ज्ञानाग्निदग्धकर्मणे नमः । ४०० ।

ॐ श्री साई ज्ञाननिर्धूतकल्मषाय नमः ।
ॐ श्री साई ज्ञानवैराग्यसन्धात्रे नमः ।
ॐ श्री साई ज्ञानसञ्छिन्नसंशयाय नमः ।
ॐ श्री साई ज्ञानापास्तमहामोहाय नमः ।
ॐ श्री साई ज्ञानीत्यात्मैव निश्चयाय नमः ।
ॐ श्री साई ज्ञानेश्वरी पठद्दैवप्रतिबन्धनिवारकाय नमः ।
ॐ श्री साई ज्ञानाय नमः ।
ॐ श्री साई ज्ञेयाय नमः ।
ॐ श्री साई ज्ञानगम्याय नमः ।
ॐ श्री साई ज्ञातसर्वपरं मताय नमः । ४१० ।

ॐ श्री साई ज्योतिषां प्रथमज्योतिषे नमः ।
ॐ श्री साई ज्योतिर्हीनद्युतिप्रदाय नमः ।
ॐ श्री साई तपस्सन्दीप्ततेजस्विने नमः ।
ॐ श्री साई तप्तकाञ्चनसन्निभाय नमः ।
ॐ श्री साई तत्त्वज्ञानार्थदर्शिने नमः ।
ॐ श्री साई तत्त्वमस्यादिलक्षिताय नमः ।
ॐ श्री साई तत्त्वविदे नमः ।
ॐ श्री साई तत्त्वमूर्तये नमः ।
ॐ श्री साई तन्द्राऽऽलस्यविवर्जिताय नमः ।
ॐ श्री साई तत्त्वमालाधराय नमः । ४२० ।

ॐ श्री साई तत्त्वसारविशारदाय नमः ।
ॐ श्री साई तर्जितान्तकदूताय नमः ।
ॐ श्री साई तमसःपराय नमः ।
ॐ श्री साई तात्यागणपतिप्रेष्ठाय नमः ।
ॐ श्री साई तात्यानूल्कर्गतिप्रदाय नमः ।
ॐ श्री साई तारकब्रह्मनाम्ने नमः ।
ॐ श्री साई तमोरजोविवर्जिताय नमः ।
ॐ श्री साई तामरसदलाक्षाय नमः ।
ॐ श्री साई ताराबाय्यसुरक्षाय नमः ।
ॐ श्री साई तिलकपूजिताङ्घ्रये नमः । ४३० ।

ॐ श्री साई तिर्यग्जन्तुगतिप्रदाय नमः ।
ॐ श्री साई तीर्थकृतनिवासाय नमः ।
ॐ श्री साई तीर्थपादाय नमः ।
ॐ श्री साई तीव्रभक्ति नृसिंहादिभक्तालीभूर्यनुग्रहाय नमः ।
ॐ श्री साई तीव्रप्रेमविरागाप्तवेङ्कटेशकृपानिधये नमः ।
ॐ श्री साई तुल्यप्रियाप्रियाय नमः ।
ॐ श्री साई तुल्यनिन्दाऽऽत्मसंस्तुतये नमः ।
ॐ श्री साई तुल्याधिकविहीनाय नमः ।
ॐ श्री साई तुष्टसज्जनसंवृताय नमः ।
ॐ श्री साई तृप्तात्मने नमः । ४४० ।

ॐ श्री साई तृषाहीनाय नमः ।
ॐ श्री साई तृणीकृतजगद्वसवे नमः ।
ॐ श्री साई तैलीकृतजलपूर्णदीपसञ्ज्वलितालयाय नमः ।
ॐ श्री साई त्रिकालज्ञाय नमः ।
ॐ श्री साई त्रिमूर्तये नमः ।
ॐ श्री साई त्रिगुणातीताय नमः ।
ॐ श्री साई त्रियामायोगनिष्ठात्मा दशदिग्भक्तपालकाय नमः ।
ॐ श्री साई त्रिवर्गमोक्षसन्धात्रे नमः ।
ॐ श्री साई त्रिपुटिरहितस्थितये नमः ।
ॐ श्री साई त्रिलोकस्वेच्छासञ्चारिणे नमः । ४५० ।

ॐ श्री साई त्रैलोक्यतिमिरापहाय नमः ।
ॐ श्री साई त्यक्तकर्मफलासङ्गाय नमः ।
ॐ श्री साई त्यक्तभोगसदासुखिने नमः ।
ॐ श्री साई त्यक्तदेहात्मबुद्धये नमः ।
ॐ श्री साई त्यक्तसर्वपरिग्रहाय नमः ।
ॐ श्री साई त्यक्त्वा मायामयं सर्वं स्वे महिम्नि सदा स्थिताय नमः ।
ॐ श्री साई दण्डधृते नमः ।
ॐ श्री साई दण्डनार्हाणां दुष्टवृत्तेर्निवर्तकाय नमः ।
ॐ श्री साई दम्भदर्पातिदूराय नमः ।
ॐ श्री साई दक्षिणामूर्तये नमः । ४६० ।

ॐ श्री साई दक्षिणादानकर्तृभ्यो दशधाप्रतिदायकाय नमः ।
ॐ श्री साई दक्षिणाप्रार्थनाद्वारा शुभकृत्तत्त्वबोधकाय नमः ।
ॐ श्री साई दयापराय नमः ।
ॐ श्री साई दयासिन्धवे नमः ।
ॐ श्री साई दत्तात्रेयाय नमः ।
ॐ श्री साई दरिद्रोऽयं धनीवेति भेदाचारविवर्जिताय नमः ।
ॐ श्री साई दहराकाशभानवे नमः ।
ॐ श्री साई दग्धहस्तार्भकावनाय नमः ।
ॐ श्री साई दारिद्र्यदुःखभीतिघ्नाय नमः ।
ॐ श्री साई दामोदरवरप्रदाय नमः । ४७० ।

ॐ श्री साई दानशौण्डाय नमः ।
ॐ श्री साई दान्ताय नमः ।
ॐ श्री साई दानैश्चान्यान् वशं नयते नमः ।
ॐ श्री साई दानमार्गस्खलत्पादनानाचन्दोर्करावनाय नमः ।
ॐ श्री साई दिव्यज्ञानप्रदाय नमः ।
ॐ श्री साई दिव्यमङ्गलविग्रहाय नमः ।
ॐ श्री साई दीनदयापराय नमः ।
ॐ श्री साई दीर्घदृशे नमः ।
ॐ श्री साई दीनवत्सलाय नमः ।
ॐ श्री साई दुष्टानां दमने शक्ताय नमः । ४८० ।

ॐ श्री साई दुरादर्षतपोबलाय नमः ।
ॐ श्री साई दुर्भिक्षोऽप्यन्नदात्रे नमः ।
ॐ श्री साई दुदृष्टविनाशकृते नमः ।
ॐ श्री साई दुःखशोकभयद्वेषमोहाद्यशुभनाशकाय नमः ।
ॐ श्री साई दुष्टनिग्रह-शिष्टानुग्रहरूपमहाव्रताय नमः ।
ॐ श्री साई दुष्टमूर्खजडादिनामप्रकाशस्वरूपवते नमः ।
ॐ श्री साई दुष्टजन्तुपरित्रात्रे नमः ।
ॐ श्री साई दूरवर्तिसमस्तदृशे नमः ।
ॐ श्री साई दृश्यं नश्यं न विश्वास्यमिति बुद्धिप्रबोधकाय नमः ।
ॐ श्री साई दृश्यं सर्वं हि चैतन्यमित्यानन्दप्रतिष्ठाय नमः । ४९० ।

ॐ श्री साई देहे विगलिताशाय नमः ।
ॐ श्री साई देहयात्रार्थं अन्नभुजे नमः ।
ॐ श्री साई देहो गेहस्ततो मान्तु निन्ये गुरुरितीरकाय नमः ।
ॐ श्री साई देहात्मबुद्धिहीनाय नमः ।
ॐ श्री साई देहमोहप्रभञ्जनाय नमः ।
ॐ श्री साई देहो देवालयस्तस्मिन् देवं पश्येदित्युदीरयते नमः ।
ॐ श्री साई दैवीसम्पत्प्रपूर्णाय नमः ।
ॐ श्री साई देशोद्धारसहायकृते नमः ।
ॐ श्री साई द्वन्द्वमोहविनिर्मुक्ताय नमः ।
ॐ श्री साई द्वन्द्वातीतविमत्सराय नमः । ५०० ।

ॐ श्री साई द्वारकामायिवासिने (द्वारकामयि) नमः ।
ॐ श्री साई द्वेषद्रोहविवर्जिताय नमः ।
ॐ श्री साई द्वैताद्वैतविशिष्ठदीन् काले स्थाने विबोधकाय नमः ।
ॐ श्री साई धनहीनान् धनाढ्यांश्च समदृष्ट्यैव रक्षकाय नमः ।
ॐ श्री साई धनदेनसमत्यागाय नमः ।
ॐ श्री साई धरणीधरसन्निभाय नमः ।
ॐ श्री साई धर्मज्ञाय नमः ।
ॐ श्री साई धर्मसेतवे नमः ।
ॐ श्री साई धर्मस्थापनसम्भवाय नमः ।
ॐ श्री साई धुमाले उपासनी पत्न्योः निर्वाणे सद्गतिप्रदाय नमः । ५१० ।

ॐ श्री साई धूपखेडा पटेल चान्दभाय नष्टाश्वस्थानसूचकाय नमः ।
ॐ श्री साई धूमयानात् पतत्पाथेवार पत्नी सुरक्षकाय नमः ।
ॐ श्री साई ध्यानावस्थितचेतसे नमः ।
ॐ श्री साई धृत्युत्साहसमन्विताय नमः ।
ॐ श्री साई नतजनावनाय नमः ।
ॐ श्री साई नरलोकमनोरमाय नमः ।
ॐ श्री साई नष्टदृष्टिप्रदात्रे नमः ।
ॐ श्री साई नरलोकविडम्बनाय नमः ।
ॐ श्री साई नागसर्पे मयूरे च समारूढषडाननाय नमः ।
ॐ श्री साई नाना चान्दोर्करं आहूय तत्सद्गत्यै कृतोद्यमया नमः । ५२० ।

ॐ श्री साई नाना निंहोणकस्यान्ते स्वाङ्घ्रिध्यानलयप्रदाय नमः ।
ॐ श्री साई नानादेशाभिधाकाराय नमः ।
ॐ श्री साई नानाविधिसमर्चिताय नमः ।
ॐ श्री साई नारायणमहाराज संश्लाघितपदाम्बुजाय नमः ।
ॐ श्री साई नारायणपराय नमः ।
ॐ श्री साई नामवर्जिताय नमः ।
ॐ श्री साई निगृहितेन्द्रियग्रामाय नमः ।
ॐ श्री साई निगमागम अगोचराय नमः ।
ॐ श्री साई नित्यसर्वगतस्थाणवे नमः ।
ॐ श्री साई नित्यतृप्ताय नमः । ५३० ।

ॐ श्री साई निराश्रयाय नमः ।
ॐ श्री साई नित्यान्नदानधर्मिष्ठाय नमः ।
ॐ श्री साई नित्यानन्दप्रवाहकाय नमः ।
ॐ श्री साई नित्यमङ्गलधाम्ने नमः ।
ॐ श्री साई नित्याग्निहोत्रवर्धनाय नमः ।
ॐ श्री साई नित्यकर्मनियोक्त्रे नमः ।
ॐ श्री साई नित्यसत्त्वस्थिताय नमः ।
ॐ श्री साई निम्बपादपमूलस्थाय नमः ।
ॐ श्री साई निरन्तराग्निरक्षित्रे नमः ।
ॐ श्री साई निस्पृहा नमः । ५४० ।

ॐ श्री साई निर्विकल्पाय नमः ।
ॐ श्री साई निरङ्कुशगतागतये नमः ।
ॐ श्री साई निर्जितकामनादोषाय नमः ।
ॐ श्री साई निराशाय नमः ।
ॐ श्री साई निरञ्जनाय नमः ।
ॐ श्री साई निर्विकल्पसमाधिस्थाय नमः ।
ॐ श्री साई निरपेक्षाय नमः ।
ॐ श्री साई निर्गुणाय नमः ।
ॐ श्री साई निर्द्वन्द्वाय नमः ।
ॐ श्री साई नित्यसत्त्वस्थाय नमः । ५५० ।

ॐ श्री साई निर्विकाराय नमः ।
ॐ श्री साई निश्चलाय नमः ।
ॐ श्री साई निरालम्बाय नमः ।
ॐ श्री साई निराकाराय नमः ।
ॐ श्री साई निवृत्तगुणदोषकाय नमः ।
ॐ श्री साई नूल्कर विजयानन्द माहिषां दत्तसद्गतये नमः ।
ॐ श्री साई नरसिंह गनूदास दत्त प्रचारसाधनाय नमः ।
ॐ श्री साई नैष्ठिकब्रह्मचर्याय नमः ।
ॐ श्री साई नैष्कर्म्यपरिनिष्ठिताय नमः ।
ॐ श्री साई पण्डरीपाण्डुरङ्गाख्याय नमः । ५६० ।

ॐ श्री साई पाटिल तात्याजी मातुलाय नमः ।
ॐ श्री साई पतितपावनाय नमः ।
ॐ श्री साई पत्रिग्रामसमुद्भवाय नमः ।
ॐ श्री साई पदविसृष्टगङ्गाम्भसे नमः ।
ॐ श्री साई पदाम्बुजनतावनाय नमः ।
ॐ श्री साई परब्रह्मस्वरूपिणे नमः ।
ॐ श्री साई परमकरुणालयाय नमः ।
ॐ श्री साई परतत्त्वप्रदीपाय नमः ।
ॐ श्री साई परमार्थनिवेदकाय नमः ।
ॐ श्री साई परमानन्दनिस्यन्दाय नमः । ५७० ।

ॐ श्री साई परञ्ज्योतिषे नमः ।
ॐ श्री साई परात्पराय नमः ।
ॐ श्री साई परमेष्ठिने नमः ।
ॐ श्री साई परन्धाम्ने नमः ।
ॐ श्री साई परमेश्वराय नमः ।
ॐ श्री साई परमसद्गुरवे नमः ।
ॐ श्री साई परमाचार्याय नमः ।
ॐ श्री साई परधर्मभयाद्भक्तान् स्वे स्वे धर्मे नियोजकाय नमः ।
ॐ श्री साई परार्थैकान्तसम्भूतये नमः ।
ॐ श्री साई परमात्मने नमः । ५८० ।

ॐ श्री साई परागतये नमः ।
ॐ श्री साई पापतापौघसंहारिणे नमः ।
ॐ श्री साई पामरव्याजपण्डिताय नमः ।
ॐ श्री साई पापाद्दासं समाकृष्य पुण्यमार्गप्रवर्तकाय नमः ।
ॐ श्री साई पिपीलिकासुखान्नदाय नमः ।
ॐ श्री साई पिशाचे च व्यवस्थिताय नमः ।
ॐ श्री साई पुत्रकामेष्ठि यागादेः ऋते सन्तानवर्धनाय नमः ।
ॐ श्री साई पुनरुज्जीवितप्रेताय नमः ।
ॐ श्री साई पुनरावृत्तिनाशकाय नमः ।
ॐ श्री साई पुनःपुनरिहागम्य भक्तेभ्यः सद्गतिप्रदाय नमः । ५९० ।

ॐ श्री साई पुण्डरीकायताक्षाय नमः ।
ॐ श्री साई पुण्यश्रवणकीर्तनाय नमः ।
ॐ श्री साई पुरन्दरादि भक्ताग्र्यपरित्राणधुरन्धराय नमः ।
ॐ श्री साई पुराणपुरुषाय नमः ।
ॐ श्री साई पुरीशाय नमः ।
ॐ श्री साई पुरुषोत्तमाय नमः ।
ॐ श्री साई पूजापराङ्मुखाय नमः ।
ॐ श्री साई पूर्णाय नमः ।
ॐ श्री साई पूर्णवैराग्यशोभिताय नमः ।
ॐ श्री साई पूर्णानन्दस्वरूपिणे नमः । ६०० ।

ॐ श्री साई पूर्णकृपानिधये नमः ।
ॐ श्री साई पूर्णचन्द्रसमाह्लादिने नमः ।
ॐ श्री साई पूर्णकामाय नमः ।
ॐ श्री साई पूर्वजाय नमः ।
ॐ श्री साई प्रणतपालनोद्युक्ताय नमः ।
ॐ श्री साई प्रणतार्तिहराय नमः ।
ॐ श्री साई प्रत्यक्षदेवतामूर्तये नमः ।
ॐ श्री साई प्रत्यगात्मनिदर्शकाय नमः ।
ॐ श्री साई प्रपन्नपारिजाताय नमः ।
ॐ श्री साई प्रपन्नानां परागतये नमः । ६१० ।

ॐ श्री साई प्रमाणातीतचिन्मूर्तये नमः ।
ॐ श्री साई प्रमादाभिधमृत्युजिते नमः ।
ॐ श्री साई प्रसन्नवदनाय नमः ।
ॐ श्री साई प्रसादाभिमुखद्युतये नमः ।
ॐ श्री साई प्रशस्तवाचे नमः ।
ॐ श्री साई प्रशान्तात्मने नमः ।
ॐ श्री साई प्रियसत्यमुदाहरते नमः ।
ॐ श्री साई प्रेमदाय नमः ।
ॐ श्री साई प्रेमवश्याय नमः ।
ॐ श्री साई प्रेममार्गैकसाधनाय नमः । ६२० ।

ॐ श्री साई बहुरूपनिगूढात्मने नमः ।
ॐ श्री साई बलदृप्तदमक्षमाय नमः ।
ॐ श्री साई बलातिदर्प भय्याजि महागर्वविभञ्जनाय नमः ।
ॐ श्री साई बुधसन्तोषदाय नमः ।
ॐ श्री साई बुद्धाय नमः ।
ॐ श्री साई बुधजनावनाय नमः ।
ॐ श्री साई बृहद्बन्धविमोक्त्रे नमः ।
ॐ श्री साई बृहद्भारवहक्षमाय नमः ।
ॐ श्री साई ब्रह्मकुलसमुद्भूताय नमः ।
ॐ श्री साई ब्रह्मचारिव्रतस्थिताय नमः । ६३० ।

ॐ श्री साई ब्रह्मानन्दामृतमग्नाय नमः ।
ॐ श्री साई ब्रह्मानन्दाय नमः ।
ॐ श्री साई ब्रह्मानन्दलसद्दृष्टये नमः ।
ॐ श्री साई ब्रह्मवादिने नमः ।
ॐ श्री साई बृहच्छ्रवसे नमः ।
ॐ श्री साई ब्राह्मणस्त्रीविसृष्टोल्कातर्जितश्वाऽऽकृतये नमः ।
ॐ श्री साई ब्राह्मणानां मशीदिस्थाय नमः ।
ॐ श्री साई ब्रह्मण्याय नमः ।
ॐ श्री साई ब्रह्मवित्तमाय नमः ।
ॐ श्री साई भक्तदासगणु प्राणमानवृत्त्यादिरक्षकाय नमः । ६४० ।

ॐ श्री साई भक्तात्यन्तहितैषिणे नमः ।
ॐ श्री साई भक्ताश्रितदयापराय नमः ।
ॐ श्री साई भक्तार्थे धृतदेहाय नमः ।
ॐ श्री साई भक्तार्थे दग्धहस्तकाय नमः ।
ॐ श्री साई भक्तपरागतये नमः ।
ॐ श्री साई भक्तवत्सलाय नमः ।
ॐ श्री साई भक्तमानसवासिने नमः ।
ॐ श्री साई भक्तातिसुलभाय नमः ।
ॐ श्री साई भक्तभवाब्धिपोताय नमः ।
ॐ श्री साई भगवते नमः । ६५० ।

ॐ श्री साई भजतां सुहृदे नमः ।
ॐ श्री साई भक्तसर्वस्वहारिणे नमः ।
ॐ श्री साई भक्तानुग्रहकातराय नमः ।
ॐ श्री साई भक्तरास्न्यादि सर्वेषां अमोघाभयसंप्रदाय नमः ।
ॐ श्री साई भक्तावनसमर्थाय नमः ।
ॐ श्री साई भक्तावनधुरन्धराय नमः ।
ॐ श्री साई भक्तभावपराधीनाय नमः ।
ॐ श्री साई भक्तात्यन्तहितौषधाय नमः ।
ॐ श्री साई भक्तावनप्रतिज्ञाय नमः ।
ॐ श्री साई भजतां इष्टकामदुहे नमः । ६६० ।

ॐ श्री साई भक्तहृत्पद्मवासिने नमः ।
ॐ श्री साई भक्तिमार्गप्रदर्शकाय नमः ।
ॐ श्री साई भक्ताशयविहारिणे नमः ।
ॐ श्री साई भक्तसर्वमलापहाय नमः ।
ॐ श्री साई भक्तबोधैकनिष्ठाय नमः ।
ॐ श्री साई भक्तानां सद्गतिप्रदाय नमः ।
ॐ श्री साई भद्रमार्गप्रदर्शिने नमः ।
ॐ श्री साई भद्रं भद्रमिति ब्रुवते नमः ।
ॐ श्री साई भद्रश्रवसे नमः ।
ॐ श्री साई भन्नूमाइसाध्वीहितशासनाय नमः । ६७० ।

ॐ श्री साई भयसन्त्रस्तकपर्दे अमोघाभयवरप्रदाय नमः ।
ॐ श्री साई भयहीनाय नमः ।
ॐ श्री साई भयत्रात्रे नमः ।
ॐ श्री साई भयकृते नमः ।
ॐ श्री साई भयनाशनाय नमः ।
ॐ श्री साई भववारिधिपोताय नमः ।
ॐ श्री साई भवलुण्ठनकोविदाय नमः ।
ॐ श्री साई भस्मदानेन निरस्ताधिव्याधिदुःखाशुभाखिलाय नमः ।
ॐ श्री साई भस्मसात्कृतभक्तारये नमः ।
ॐ श्री साई भस्मसात्कृतमन्मथाय नमः । ६८० ।

ॐ श्री साई भस्मपूतमशीदिस्थाय नमः ।
ॐ श्री साई भस्मदग्धाखिलामयाय नमः ।
ॐ श्री साई भागोजि कुष्ठरोगघ्नाय नमः ।
ॐ श्री साई भाषाखिलसुवेदिताय नमः ।
ॐ श्री साई भाष्यकृते नमः ।
ॐ श्री साई भावगम्याय नमः ।
ॐ श्री साई भारसर्वपरिग्रहाय नमः ।
ॐ श्री साई भागवतसहायाय नमः ।
ॐ श्री साई भावनाशून्यतः सुखिने नमः ।
ॐ श्री साई भागवतप्रधानाय नमः । ६९० ।

ॐ श्री साई भागवतोत्तमाय नमः ।
ॐ श्री साई भाटे द्वेषं समाकृष्य भक्तिं तस्मै प्रदत्तवते नमः ।
ॐ श्री साई भिल्लरूपेण दत्ताम्भसे नमः ।
ॐ श्री साई भिक्षान्नदानशेषभुजे नमः ।
ॐ श्री साई भिक्षाधर्ममहाराजाय नमः ।
ॐ श्री साई भिक्षौघदत्तभोजनाय नमः ।
ॐ श्री साई भीमाजि क्षयपापघ्ने नमः ।
ॐ श्री साई भीमबलान्विताय नमः ।
ॐ श्री साई भीतानां भीतिनाशिने नमः ।
ॐ श्री साई भीषणभीषणाय नमः । ७०० ।

ॐ श्री साई भीषाचालितसुर्याग्निमघवन्मृत्युमारुताय नमः ।
ॐ श्री साई भुक्तिमुक्तिप्रदात्रे नमः ।
ॐ श्री साई भुजगाद्रक्षितप्रजाय नमः ।
ॐ श्री साई भुजङ्गरूपमाविश्य सहस्रजनपूजिताय नमः ।
ॐ श्री साई भुक्त्वा भोजनदातॄणां दग्धप्रागुत्तर अशुभाय नमः ।
ॐ श्री साई भूटिद्वरा गृहं बद्ध्वा कृतसर्वमतालयाय नमः ।
ॐ श्री साई भूभृतसम उपकारिणे नमः ।
ॐ श्री साई ॐ श्रीसाई भूम्ने नमः ।
ॐ श्री साई भूशयाय नमः ।
ॐ श्री साई भूतशरण्यभूताय नमः । ७१० ।

ॐ श्री साई भूतात्मने नमः ।
ॐ श्री साई भूतभावनाय नमः ।
ॐ श्री साई भूतप्रेतपिशाचादीन् धर्ममार्गे नियोजयते नमः ।
ॐ श्री साई भृत्यस्य भृत्यसेवाकृते नमः ।
ॐ श्री साई भृत्य भारवहाय नमः ।
ॐ श्री साई भेकं दत्तवरं स्मृत्वा सर्पास्यादपि रक्षकाय नमः ।
ॐ श्री साई भोगैश्वैर्येषु असक्तात्मने नमः ।
ॐ श्री साई भैषज्ये भिषजांवराय नमः ।
ॐ श्री साई मर्करूपेण भक्तस्य रक्षणे तेन ताडिताय नमः ।
ॐ श्री साई मन्त्रघोषमशीदिस्थाय नमः । ७२० ।

ॐ श्री साई मदाभिमानवर्जिताय नमः ।
ॐ श्री साई मधुपानभृशासक्तिं दिव्यशक्त्या व्यपोहकाय नमः ।
ॐ श्री साई मशीध्यां तुलसीपूजां अग्निहोत्रं च शासकाय नमः ।
ॐ श्री साई महावाक्यसुधामग्नाय नमः ।
ॐ श्री साई महाभागवताय नमः ।
ॐ श्री साई महानुभाव तेजस्विने नमः ।
ॐ श्री साई महायोगेश्वराय नमः ।
ॐ श्री साई महाभयपरित्रात्रे नमः ।
ॐ श्री साई महात्मने नमः ।
ॐ श्री साई महाबलाय नमः । ७३० ।

ॐ श्री साई माधवराय देशपाण्डे सख्युः साहाय्यकृते नमः ।
ॐ श्री साई मानापमानयोस्तुल्याय नमः ।
ॐ श्री साई मार्गबन्धवे नमः ।
ॐ श्री साई मारुतये नमः ।
ॐ श्री साई मायामानुष रूपेण गूढैश्वर्यपरात्पराय नमः ।
ॐ श्री साई मार्गस्थदेवसत्कारः कार्य इत्यानुशसित्रे नमः ।
ॐ श्री साई मारीग्रस्थ बूटीत्रात्रे नमः ।
ॐ श्री साई मार्जालोच्छिष्ठभोजनाय नमः ।
ॐ श्री साई मिरीकरं सर्पगण्डात् दैवाज्ञाप्ताद्विमोचयते नमः ।
ॐ श्री साई मितवाचे नमः । ७४० ।

ॐ श्री साई मितभुजे नमः ।
ॐ श्री साई मित्रे शत्रौ सदा समाय नमः ।
ॐ श्री साई मीनाताइ प्रसूत्यर्थं प्रेषिताय रथं ददते नमः ।
ॐ श्री साई मुक्तसङ्गैः आनंवादिने (आनमिताय) नमः ।
ॐ श्री साई मुक्तसंसृतिबन्धनाय नमः ।
ॐ श्री साई मुहुर्देवावतारादि नामोच्चारणनिर्वृताय नमः ।
ॐ श्री साई मूर्तिपूजानुशास्त्रे नमः ।
ॐ श्री साई मूर्तिमानपि अमूर्तिमते नमः ।
ॐ श्री साई मूलेशास्त्रिणः गुरोर्घोलपमहाराजस्य रूपधृते नमः ।
ॐ श्री साई मृतसूनुं समाकृष्य पूर्वमातरि योजयते नमः । ७५० ।

ॐ श्री साई मृदालयनिवासिने नमः ।
ॐ श्री साई मृत्युभीतिव्यपोहकाय नमः ।
ॐ श्री साई मेघश्यामाय-पूजार्थं शिवलिङ्गमुपाहरते नमः ।
ॐ श्री साई मोहकलिलतीर्णाय नमः ।
ॐ श्री साई मोहसंशयनाशकाय नमः ।
ॐ श्री साई मोहिनीराजपूजायां कुल्कर्ण्यप्पा नियोजकाय नमः ।
ॐ श्री साई मोक्षमार्गसहायाय नमः ।
ॐ श्री साई मौनव्याख्याप्रबोधकाय नमः ।
ॐ श्री साई यज्ञदानतपोनिष्ठाय नमः ।
ॐ श्री साई यज्ञशिष्ठान्नभोजनाय नमः । ७६० ।

ॐ श्री साई यतेन्द्रियमनोबुद्धये नमः ।
ॐ श्री साई यतिधर्मसुपालकाय नमः ।
ॐ श्री साई यतो वाचो निवर्तन्ते तदानन्दसुनिष्ठिताय नमः ।
ॐ श्री साई यत्नातिशयसेवाप्तगुरुपूर्णकृपाबलाय नमः ।
ॐ श्री साई यथेच्छसूक्ष्मसञ्चारिने नमः ।
ॐ श्री साई यथेष्टदानधर्मकृते नमः ।
ॐ श्री साई यन्त्रारूढं जगत्सर्वमायया भ्रामयत्प्रभवे नमः ।
ॐ श्री साई यमकिङ्करसन्त्रस्तसामन्तस्य सहायकृते नमः ।
ॐ श्री साई यमदूतपरिक्लिष्टपुरन्दरेऽसुरक्षकाय नमः ।
ॐ श्री साई यमभीतीविनाशिने नमः । ७७० ।

ॐ श्री साई यवनालयभूषणाय नमः ।
ॐ श्री साई यशसापि महाराजाय नमः ।
ॐ श्री साई यशःपूरितभारताय नमः ।
ॐ श्री साई यक्षराक्षसपिशाचानां सानिध्यदेव नाशकाय नमः ।
ॐ श्री साई युक्तभोजननिद्राय नमः ।
ॐ श्री साई युगान्तरचरित्रविदे नमः ।
ॐ श्री साई योगशक्तिजितस्वप्नाय नमः ।
ॐ श्री साई योगमायासमावृताय नमः ।
ॐ श्री साई योगवीक्षणसन्दत्तपरमानन्दमूर्तिमते नमः ।
ॐ श्री साई योगिभिर्ध्यानगम्याय नमः । ७८० ।

ॐ श्री साई योगक्षेमवहाय नमः ।
ॐ श्री साई रथस्य रजताश्वेषु हृतेष्वम्लानमानसाय नमः ।
ॐ श्री साई रसाय नमः ।
ॐ श्री साई रससाराज्ञाय नमः ।
ॐ श्री साई रसनारसजिते नमः ।
ॐ श्री साई रसोऽप्यस्य परं दृष्ट्वा निवर्तितमहायशसे नमः ।
ॐ श्री साई रक्षणात्पोषणात्सर्वपितृमातृगुरुप्रभवे नमः ।
ॐ श्री साई रागद्वेषवियुक्तात्मने नमः ।
ॐ श्री साई राकाचन्द्रसमाननाय नमः ।
ॐ श्री साई राजीवलोचनाय नमः । ७९० ।

ॐ श्री साई राजभिश्चाभिवन्दिताय नमः ।
ॐ श्री साई रामभक्तिप्रपूर्णाय नमः ।
ॐ श्री साई रामरूपप्रदर्शकाय नमः ।
ॐ श्री साई रामसारूप्यलब्धाय नमः ।
ॐ श्री साई रामसाइ इति विश्रुताय नमः ।
ॐ श्री साई रामदूतमयाय नमः ।
ॐ श्री साई राममन्त्रोपदेशकाय नमः ।
ॐ श्री साई राममूर्त्या आविर्भूतवते (राममूर्त्यादिशङ्कर्त्रे) नमः ।
ॐ श्री साई रासनेकुलवर्धनाय नमः ।
ॐ श्री साई रुद्रतुल्यप्रकोपाय नमः । ८०० ।

ॐ श्री साई रुद्रकोपदमक्षमाय नमः ।
ॐ श्री साई रुद्रविष्णुकृताभेदाय नमः ।
ॐ श्री साई रूपिणि रूप्यमोहजिते नमः ।
ॐ श्री साई रूपेऽरूपे चिदात्मानं पश्यध्वमिति बोधकाय नमः ।
ॐ श्री साई रूपात् रूपान्तरं यतोऽमृत इत्यभयप्रदाय नमः ।
ॐ श्री साई रेगे शिशोः तथान्धस्य सदा सद्गतिदायकाय नमः ।
ॐ श्री साई रोगदारिद्र्यदुःखादीन् भस्मदानेन वारयते नमः ।
ॐ श्री साई रोदनातार्द्रचित्ताय नमः ।
ॐ श्री साई रोमहर्षात्वाकृतये नमः ।
ॐ श्री साई लघ्वाशिने नमः । ८१० ।

ॐ श्री साई लघुनिद्राय नमः ।
ॐ श्री साई लब्धाश्वग्रामणिस्तुताय नमः ।
ॐ श्री साई लगुडोद्धृतरोहिल्लास्तम्भनाद्दर्पनाशकाय नमः ।
ॐ श्री साई ललिताद्भुतचारित्राय नमः ।
ॐ श्री साई लक्ष्मीनारायणाय नमः ।
ॐ श्री साई लीलामानुषदेहस्थाय नमः ।
ॐ श्री साई लीलामानुषकर्मकृते नमः ।
ॐ श्री साई लेलेशास्त्रि श्रुतिप्रीत्या मशीदि वेदघोषणाय नमः ।
ॐ श्री साई लोकाभिरामाय नमः ।
ॐ श्री साई लोकेशाय नमः । ८२० ।

ॐ श्री साई लोलुप्त्वविवर्जिताय नमः ।
ॐ श्री साई लोकेषु विहरंश्चापि सच्चिदानन्दसंस्थिताय नमः ।
ॐ श्री साई लोनीवारण्यगणूदासं महापायाद्विमोचकाय नमः ।
ॐ श्री साई वस्त्रवद्वपुं वीक्ष्य स्वेच्छात्यक्तकलेवराय नमः ।
ॐ श्री साई वस्त्रवद्देहमुत्सृज्य पुनर्देहं प्रविष्टवते नमः ।
ॐ श्री साई वन्ध्यादोषविमुक्त्यर्थं तद्वस्त्रे नारिकेलदाय नमः ।
ॐ श्री साई वासुदेवैकसन्तुष्टये नमः ।
ॐ श्री साई वादद्वेष अप्रियाय नमः ।
ॐ श्री साई विद्याविनयसम्पन्नाय नमः ।
ॐ श्री साई विधेयात्मने नमः । ८३० ।

ॐ श्री साई वीर्यवते नमः ।
ॐ श्री साई विविक्तदेशसेविने नमः ।
ॐ श्री साई विश्वभावनभाविताय नमः ।
ॐ श्री साई विश्वमङ्गलमाङ्गल्याय नमः ।
ॐ श्री साई विषयात्संहृतेन्द्रियाय नमः ।
ॐ श्री साई वीतरागभयक्रोधाय नमः ।
ॐ श्री साई वृद्धान्ध ईक्षणसंप्रदाय नमः ।
ॐ श्री साई वेदान्ताम्बुजसूर्याय नमः ।
ॐ श्री साई वेदिस्थाग्निविवर्धनाय नमः ।
ॐ श्री साई वैराग्यपूर्णचारित्राय नमः । ८४० ।

ॐ श्री साई वैकुण्ठप्रियकर्मकृते नमः ।
ॐ श्री साई वैहायसगतये नमः ।
ॐ श्री साई व्यामोहप्रशमौषधाय नमः ।
ॐ श्री साई शत्रुच्छेदैकमन्त्राय नमः ।
ॐ श्री साई शरणागतवत्सलाय नमः ।
ॐ श्री साई शरणागतभीमाजीश्वान्धभेकादिरक्षकाय नमः ।
ॐ श्री साई शरीरस्थ अशरीरस्थाय नमः ।
ॐ श्री साई शरीरानेकसम्भृताय नमः ।
ॐ श्री साई शाश्वतपरार्थसर्वेहाय नमः ।
ॐ श्री साई शरीरकर्मकेवलाय नमः । ८५० ।

ॐ श्री साई शाश्वतधर्मगोप्त्रे नमः ।
ॐ श्री साई शान्तिदान्तिविभूषिताय नमः ।
ॐ श्री साई शिरस्तम्भितगङ्गाम्भसे नमः ।
ॐ श्री साई शान्ताकाराय नमः ।
ॐ श्री साई शिष्टधर्ममनुप्राप्य मौलानपादसेविताय नमः ।
ॐ श्री साई शिवदाय नमः ।
ॐ श्री साई शिवरूपाय नमः ।
ॐ श्री साई शिवशक्तियुताय नमः ।
ॐ श्री साई शिरीयानसुतोद्वाहं यथोक्तं परिपूरयते नमः ।
ॐ श्री साई शीतोष्णसुखदुःखेषु समाय नमः । ८६० ।

ॐ श्री साई शीतलवाक्सुधाय नमः ।
ॐ श्री साई शिर्डिन्यस्तगुरोर्देहाय नमः ।
ॐ श्री साई शिर्डित्यक्तकलेवराय नमः ।
ॐ श्री साई शुक्लाम्बरधराय नमः ।
ॐ श्री साई शुद्धसत्त्वगुणस्थिताय नमः ।
ॐ श्री साई शुद्धज्ञानस्वरूपाय नमः ।
ॐ श्री साई शुभाऽशुभविवर्जिताय नमः ।
ॐ श्री साई शुभ्रमार्गेण तद्विष्णोः परमं पदं नॄन् नेत्रे नमः ।
ॐ श्री साई शेलुगुरुकुले वासिने नमः ।
ॐ श्री साई शेषशायिने नमः । ८७० ।

ॐ श्री साई श्रीकान्ताय नमः ।
ॐ श्री साई श्रीकराय नमः ।
ॐ श्री साई श्रीमते नमः ।
ॐ श्री साई श्रेष्ठाय नमः ।
ॐ श्री साई श्रेयोविधायकाय नमः ।
ॐ श्री साई श्रुतिस्मृतिशिरोरत्नविभूषितपदाम्बुजाय नमः ।
ॐ श्री साई श्रेयान् स्वधर्म इत्युक्त्वा स्वस्वधर्मनियोजकाय नमः ।
ॐ श्री साई सखाराम सच्छिष्याय नमः ।
ॐ श्री साई सकलाश्रयकामदुहे नमः ।
ॐ श्री साई सगुणनिर्गुणब्रह्मणे नमः । ८८० ।

ॐ श्री साई सज्जनमानसव्योमराजमानसुधाकराय नमः ।
ॐ श्री साई सत्कर्मनिरताय नमः ।
ॐ श्री साई सत्सन्तानवरप्रदाय नमः ।
ॐ श्री साई सत्यव्रताय नमः ।
ॐ श्री साई सत्याय नमः ।
ॐ श्री साई सत्सुलभोऽन्यदुर्लभाय नमः ।
ॐ श्री साई सत्यवाचे नमः ।
ॐ श्री साई सत्यसङ्कल्पाय नमः ।
ॐ श्री साई सत्यधर्मपरायणाय नमः ।
ॐ श्री साई सत्यपराक्रमाय नमः । ८९० ।

ॐ श्री साई सत्यद्रष्ट्रे नमः ।
ॐ श्री साई सनातनाय नमः ।
ॐ श्री साई सत्यनारायणाय नमः ।
ॐ श्री साई सत्यतत्त्वप्रभोधकाय नमः ।
ॐ श्री साई सत्पुरुषाय नमः ।
ॐ श्री साई सदाचाराय नमः ।
ॐ श्री साई सदा परहिते रताय नमः ।
ॐ श्री साई सदा क्षिप्तनिजानन्दाय नमः ।
ॐ श्री साई सदानन्दाय नमः ।
ॐ श्री साई सद्गुरवे नमः । ९०० ।

ॐ श्री साई सदा जनहितोद्युक्ताय नमः ।
ॐ श्री साई सदात्मने नमः ।
ॐ श्री साई सदाशिवाय नमः ।
ॐ श्री साई सदाऽऽर्द्रचिताय नमः ।
ॐ श्री साई सद्रूपिणे नमः ।
ॐ श्री साई सदाश्रयाय नमः ।
ॐ श्री साई सदाजिताय नमः ।
ॐ श्री साई सन्यासयोगयुक्तात्मने नमः ।
ॐ श्री साई सन्मार्गस्थापनव्रताय नमः ।
ॐ श्री साई सबीजं फलमादाय निर्बीजपरिणामकाय नमः । ९१० ।

ॐ श्री साई समदुःखसुखस्वस्थाय नमः ।
ॐ श्री साई समलोष्टाश्मकाञ्चनाय नमः ।
ॐ श्री साई समर्थसद्गुरुश्रेष्ठाय नमः ।
ॐ श्री साई समानरहिताय नमः ।
ॐ श्री साई समाश्रितजनत्राणव्रतपालनतत्पराय नमः ।
ॐ श्री साई समुद्रसमगाम्भीर्याय नमः ।
ॐ श्री साई सङ्कल्परहिताय नमः ।
ॐ श्री साई संसारतापहार्यङ्घ्रये नमः ।
ॐ श्री साई संसारवर्जिताय नमः ।
ॐ श्री साई संसारोत्तारनाम्ने नमः । ९२० ।

ॐ श्री साई सरोजदलकोमलाय नमः ।
ॐ श्री साई सर्पादिभयहारिणे नमः ।
ॐ श्री साई सर्परूपेऽप्यवस्थिताय नमः ।
ॐ श्री साई सर्वकर्मफलत्यागिने नमः ।
ॐ श्री साई सर्वत्र समवस्थिताय नमः ।
ॐ श्री साई सर्वतःपाणिपादाय नमः ।
ॐ श्री साई सर्वतोऽक्षिशिरोमुखाय नमः ।
ॐ श्री साई सर्वतःश्रुतिमन्मूर्तये नमः ।
ॐ श्री साई सर्वमावृत्य संस्थिताय नमः ।
ॐ श्री साई सर्वधर्मसमत्रात्रे नमः । ९३० ।

ॐ श्री साई सर्वधर्मसुपूजिताय नमः ।
ॐ श्री साई सर्वधर्मान् परित्यज्य गुर्विशं शरणं गताय नमः ।
ॐ श्री साई सर्वधीसाक्षिभूताय नमः ।
ॐ श्री साई सर्वनामाभिसूचिताय नमः ।
ॐ श्री साई सर्वभूतान्तरात्मने नमः ।
ॐ श्री साई सर्वभूताशयस्थिताय नमः ।
ॐ श्री साई सर्वभूतादिवासाय नमः ।
ॐ श्री साई सर्वभूतहिते रताय नमः ।
ॐ श्री साई सर्वभूतात्मभूतात्मने नमः ।
ॐ श्री साई सर्वभूतसहृदे नमः । ९४० ।

ॐ श्री साई सर्वभूतनिशोन्निद्राय नमः ।
ॐ श्री साई सर्वभूतसमादृताय नमः ।
ॐ श्री साई सर्वज्ञाय नमः ।
ॐ श्री साई सर्वविदे नमः ।
ॐ श्री साई सर्वस्मै नमः ।
ॐ श्री साई सर्वमत सुसम्मताय नमः ।
ॐ श्री साई सर्वब्रह्ममयं द्रष्ट्रे नमः ।
ॐ श्री साई सर्वशक्त्युपबृंहिताय नमः ।
ॐ श्री साई सर्वसङ्कल्पसन्यासिने नमः ।
ॐ श्री साई सर्वसङ्गविवर्जिताय नमः । ९५० ।

ॐ श्री साई सर्वलोकशरण्याय नमः ।
ॐ श्री साई सर्वलोकमहेश्वराय नमः ।
ॐ श्री साई सर्वेशाय नमः ।
ॐ श्री साई सर्वरूपिणे नमः ।
ॐ श्री साई सर्वशत्रुनिर्वहनाय नमः ।
ॐ श्री साई सर्वैश्वर्यैकमन्त्राय नमः ।
ॐ श्री साई सर्वेप्सितफलप्रदाय नमः ।
ॐ श्री साई सर्वोपकारिणे नमः ।
ॐ श्री साई सर्वोपास्यपदाम्बुजाय नमः ।
ॐ श्री साई सहस्रशिर्षमूर्तये नमः । ९६० ।

ॐ श्री साई सहस्राक्षाय नमः ।
ॐ श्री साई सहस्रपादे नमः ।
ॐ श्री साई सहस्रनामविश्वासिने नमः ।
ॐ श्री साई सहस्रनामलक्षिताय नमः ।
ॐ श्री साई साकारोऽपि निराकाराय नमः ।
ॐ श्री साई साकारार्चासुमानिताय नमः ।
ॐ श्री साई साधुजनपरित्रात्रे नमः ।
ॐ श्री साई साधुपोषकाय नमः ।
ॐ श्री साई सालोक्यसार्ष्टिसामीप्यसायुज्यपददायकाय नमः ।
ॐ श्री साई साईरामाय नमः । ९७० ।

ॐ श्री साई साईनाथाय नमः ।
ॐ श्री साई साईशाय नमः ।
ॐ श्री साई साईसत्तमाय नमः ।
ॐ श्री साई साक्षात्कृतहरिप्रीत्या सर्वशक्तियुताय नमः ।
ॐ श्री साई साक्षात्कारप्रदात्रे नमः ।
ॐ श्री साई साक्षान्मन्मथमर्दनाय नमः ।
ॐ श्री साई सायिने नमः ।
ॐ श्री साई साईदेवाय नमः ।
ॐ श्री साई सिद्धेशाय नमः ।
ॐ श्री साई सिद्धसङ्कल्पाय नमः । ९८० ।

ॐ श्री साई सिद्धिदाय नमः ।
ॐ श्री साई सिद्धवाङ्ग्मुखाय नमः ।
ॐ श्री साई सुकृतदुष्कृतातीताय नमः ।
ॐ श्री साई सुखेषु विगतस्पृहाय नमः ।
ॐ श्री साई सुखदुःखसमाय नमः ।
ॐ श्री साई सुधास्यन्दिमुखोज्वलाय नमः ।
ॐ श्री साई स्वेच्छामात्रजडद्देहाय नमः ।
ॐ श्री साई स्वेच्छोपात्ततनवे नमः ।
ॐ श्री साई स्वीकृतभक्तरोगाय नमः ।
ॐ श्री साई स्वे महिम्नि प्रतिष्टिताय नमः । ९९० ।

ॐ श्री साई हरिसाटे तथा नानाङ्कामादेः परिरक्षकाय नमः ।
ॐ श्री साई हर्षामर्षभयोद्वेगैर्निर्मुक्तविमलाशयाय नमः ।
ॐ श्री साई हिन्दूमुस्लिंसमूहांश्च मैत्रीकरणतत्पराय नमः ।
ॐ श्री साई हूङ्कारेणैव सुक्षिप्रं स्तब्धप्रचण्डमारुताय नमः ।
ॐ श्री साई हृदयग्रन्थिभेदिने नमः ।
ॐ श्री साई हृदयग्रन्थिवर्जिताय नमः ।
ॐ श्री साई क्षान्तानन्तदौर्जन्याय नमः ।
ॐ श्री साई क्षितिपालादिसेविताय नमः ।
ॐ श्री साई क्षिप्रप्रसाददात्रे नमः ।
ॐ श्री साई क्षेत्रीकृतस्वशिर्डिकाय नमः । १००० ।

ॐ श्री साई श्रीसाई चरणं शरणं मम ।
श्री साई चरणं शरणं मम ।

Also Read 1000 Names of Sri Shirdi Saibaba 3:

Sri Shirdi Sainatha | Sahasranamavali 3 Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shirdi Sainatha | Sahasranamavali Stotram 3 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top