Templesinindiainfo

Best Spiritual Website

108 Names of Shri Kalika Karadimama | Ashtottara Shatanamavali Lyrics in Hindi

Kali also known as Kalika is one of the ten Mahavidyas, a list which combines Sakta and Buddhist goddesses.

The first appearance of Kali is that of a destroyer of the forces of evil. She is the most powerful form of Shakti. She is the goddess of one of the four subcategories of Kulamarga, a category of Tantric Saivism. Over time, she has been worshipped by devotional movements and Tantric sects in various ways, such as the Divine Mother, the Mother of the Universe, Adi Shakti or Adi Parashakti. The Hindu and Tantric sects of Shakta also worship it as the supreme reality or Brahman. She is also considered the divine protector and the one who grants liberation or liberation. Kali is often portrayed standing or dancing on her consort, the Hindu god Shiva, who is calm and prostrate beneath her. Kali is worshipped by Hindus throughout India.

Sri Kalika Karadimama Ashtottara Shatanamavali Hindi Lyrics:

॥ श्रीकालीककारादिनामशताष्टकनामावली ॥
श्रीकाल्यै नमः ।
श्रीकपालिन्यै नमः ।
श्रीकान्तायै नमः ।
श्रीकामदायै नमः ।
श्रीकामसुन्दर्यै नमः ।
श्रीकालरात्रयै नमः ।
श्रीकालिकायै नमः ।
श्रीकालभैरवपूजिताजै नमः ।
श्रीकुरुकुल्लायै नमः ।
श्रीकामिन्यै नमः । १० ।

श्रीकमनीयस्वभाविन्यै नमः ।
श्रीकुलीनायै नमः ।
श्रीकुलकर्त्र्यै नमः ।
श्रीकुलवर्त्मप्रकाशिन्यै नमः ।
श्रीकस्तूरीरसनीलायै नमः ।
श्रीकाम्यायै नमः ।
श्रीकामस्वरूपिण्यै नमः ।
श्रीककारवर्णनिलयायै नमः ।
श्रीकामधेनवे नमः ।
श्रीकरालिकायै नमः । २० ।

श्रीकुलकान्तायै नमः ।
श्रीकरालास्यायै नमः ।
श्रीकामार्त्तायै नमः ।
श्रीकलावत्यै नमः ।
श्रीकृशोदर्यै नमः ।
श्रीकामाख्यायै नमः ।
श्रीकौमार्यै नमः ।
श्रीकुलपालिन्यै नमः ।
श्रीकुलजायै नमः ।
श्रीकुलकन्यायै नमः । ३० ।

श्रीकलहायै नमः ।
श्रीकुलपूजितायै नमः ।
श्रीकामेश्वर्यै नमः ।
श्रीकामकान्तायै नमः ।
श्रीकुञ्जरेश्वरगामिन्यै नमः ।
श्रीकामदात्र्यै नमः ।
श्रीकामहर्त्र्यै नमः ।
श्रीकृष्णायै नमः ।
श्रीकपर्दिन्यै नमः ।
श्रीकुमुदायै नमः । ४० ।

श्रीकृष्णदेहायै नमः ।
श्रीकालिन्द्यै नमः ।
श्रीकुलपूजितायै नमः ।
श्रीकाश्यप्यै नमः ।
श्रीकृष्णमात्रे नमः ।
श्रीकुलिशाङ्ग्यै नमः ।
श्रीकलायै नमः ।
श्रीक्रींरूपायै नमः ।
श्रीकुलगम्यायै नमः ।
श्रीकमलायै नमः । ५० ।

श्रीकृष्णपूजितायै नमः ।
श्रीकृशाङ्ग्यै नमः ।
श्रीकिन्नर्यै नमः ।
श्रीकर्त्र्यै नमः ।
श्रीकलकण्ठ्यै नमः ।
श्रीकार्तिक्यै नमः ।
श्रीकम्बुकण्ठ्यै नमः ।
श्रीकौलिन्यै नमः ।
श्रीकुमुदायै नमः ।
श्रीकामजीविन्यै नमः । ६० ।

श्रीकुलस्त्रियै नमः ।
श्रीकीर्तिकायै नमः ।
श्रीकृत्यायै नमः ।
श्रीकीर्त्यै नमः ।
श्रीकुलपालिकायै नमः ।
श्रीकामदेवकलायै नमः ।
श्रीकल्पलतायै नमः ।
श्रीकामाङ्गवर्धिन्यै नमः ।
श्रीकुन्तायै नमः ।
श्रीकुमुदप्रीतायै नमः । ७० ।

श्रीकदम्बकुसुमोत्सुकायै नमः ।
श्रीकादम्बिन्यै नमः ।
श्रीकमलिन्यै नमः ।
श्रीकृष्णानन्दप्रदायिन्यै नमः ।
श्रीकुमारीपूजनरतायै नमः ।
श्रीकुमारीगणशोभितायै नमः ।
श्रीकुमारीरञ्जनरतायै नमः ।
श्रीकुमारीव्रतधारिण्यै नमः ।
श्रीकङ्काल्यै नमः ।
श्रीकमनीयायै नमः । ८० ।

श्रीकामशास्त्रविशारदायै नमः ।
श्रीकपालखट्वाङ्गधरायै नमः ।
श्रीकालभैरवरूपिण्यै नमः ।
श्रीकोटर्यै नमः ।
श्रीकोटराक्ष्यै नमः ।
श्रीकाश्यै नमः ।
श्रीकैलासवासिन्यै नमः ।
श्रीकात्यायिन्यै नमः ।
श्रीकार्यकर्यै नमः ।
श्रीकाव्यशास्त्रप्रमोदिन्यै नमः । ९० ।

श्रीकामाकर्षणरूपायै नमः ।
श्रीकामपीठनिवासिन्यै नमः ।
श्रीकङ्किन्यै नमः ।
श्रीकाकिन्यै नमः ।
श्रीक्रीडायै नमः ।
श्रीकुत्सितायै नमः ।
श्रीकलहप्रियायै नमः ।
श्रीकुण्डगोलोद्भवप्राणायै नमः ।
श्रीकौशिक्यै नमः ।
श्रीकीर्तिवर्द्धिन्यै नमः । १०० ।

श्रीकुम्भस्तन्यै नमः ।
श्रीकटाक्षायै नमः ।
श्रीकाव्यायै नमः ।
श्रीकोकनदप्रियायै नमः ।
श्रीकान्तारवासिन्यै नमः ।
श्रीकान्त्यै नमः ।
श्रीकठिनायै नमः ।
श्रीकृष्णवल्लभायै नमः । १०८ ।

Also Read:

108 Names of Shri Kalika Karadimama | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Kalika Karadimama | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top