Templesinindiainfo

Best Spiritual Website

108 Names of Shri Mahashastrri 2 | Ashtottara Shatanamavali 2 Lyrics in Hindi

Shri Maha Shastri Ashtottarashata Namavali 2 Lyrics in Hindi:

॥ श्रीमहाशास्तृ अष्टोत्तरशतनामावलिः २ ॥

अस्य श्री महाशास्तृमहामन्त्रस्य, अर्धनारीश्वर ऋषिः,
देवी गायत्री छन्दः, श्री महाशास्ता देवता ।
ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् ।
श्री महाशास्तृप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ॥

ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुम् ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ॥

ध्यानम्-
कल्हारोज्ज्वलनीलकुन्तलभरं कालाम्बुदश्यामलं
कर्पूराकलिताभिरामवपुषं कान्तेन्दुबिम्बाननम् ।
श्रीदण्डाङ्कुशपाशशूलविलसत्पाणिं मदान्त-
द्विपारूढं शत्रुविमर्दनं हृदि महाशास्तारमाद्यं भजे ॥

पञ्चोपचाराः ।
मूलं – ॐ ह्रीं हरिहरपुत्राय पुत्रलभाय शत्रुनाशाय
मदगजवाहनाय महाशास्त्रे नमः ।

ॐ महाशास्त्रे नमः । महादेवाय । महादेवसुताय । अव्ययाय । लोककर्त्रे ।
लोकभर्त्रे । लोकहर्त्रे । परात्पराय । त्रिलोकरक्षकाय धन्विने ।
तपस्विने । भूतसैनिकाय । मन्त्रवेदिने । महावेदिने । मारुताय ।
जगदीश्वराय । लोकाध्यक्षाय । अग्रण्ये । श्रीमते ।
अप्रमेयपराक्रमाय नमः ॥ २० ॥

ॐ सिंहारूढाय नमः । गजारूढाय । हयारूढाय । महेश्वराय ।
नानाशस्त्रधराय । अनर्घाय । नानाविद्याविशारदाय । नानारूपधराय ।
वीराय । नानाप्राणिनिषेवकाय । भूतेशाय । भूतिदाय । भृत्याय ।
भुजङ्गाभरणोत्तमाय । इक्षुधन्विने । पुष्पबाणाय । महारूपाय ।
महाप्रभवे । मायादेवीसुताय । मान्याय नमः ॥ ४० ॥

ॐ महानीताय नमः । महागुणाय । महाशैवाय । महारुद्राय ।
वैष्णवाय । विष्णुपूजकाय । विघ्नेशाय । वीरभद्रेशाय । भैरवाय ।
षण्मुखध्रुवाय । मेरुश‍ृङ्गसमासीनाय । मुनिसङ्घनिषेविताय ।
देवाय । भद्राय । जगन्नाथाय । गणनाथाय । गणेश्वराय । महायोगिने ।
महामायिने । महाज्ञानिने नमः ॥ ६० ॥

ॐ महास्थिराय नमः । देवशास्त्रे । भूतशास्त्रे । भीमहासपराक्रमाय ।
नागहाराय । नागकेशाय । व्योमकेशाय । सनातनाय । सुगुणाय ।
निर्गुणाय । नित्याय । नित्यतृप्ताय । निराश्रयाय । लोकाश्रयाय ।
गणाधीशाय । चतुःषष्टिकलामयाय । ऋग्यजुःसामाथर्वरूपिणे ।
मल्लकासुरभञ्जनाय । त्रिमूर्तये । देत्यमथनाय नमः ॥ ८० ॥

ॐ प्रकृतये नमः । पुरुषोत्तमाय । कालज्ञानिने । महाज्ञानिने ।
कामदाय । कमलेक्षणाय । कल्पवृक्षाय । महावृक्षाय ।
विद्यावृक्षाय । विभूतिदाय । संसारतापविच्छेत्रे ।
पशुलोकभयङ्कराय । रोगहन्त्रे । प्राणधात्रे । परगर्वविभञ्जनाय ।
सर्वशास्त्रार्थतत्त्वज्ञाय । नीतिमते । पापभञ्जनाय । पुष्कलापूर्णा-
संयुक्ताय । परमात्मने नमः ॥ १०० ॥

ॐ सतां गतये नमः । अनन्तादित्यसङ्काशाय । सुब्रह्मण्यानुजाय ।
बलिने । भक्तानुकम्पिने । देवेशाय । भगवते । भक्तवत्सलाय नमः ॥ १०८ ॥

ॐ श्री पूर्णापुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः ।

इति श्रीमहाशास्तृ अष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Shri Maha Shastri 2:

108 Names of Shri Mahashastrri 2 | Ashtottara Shatanamavali 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top