Templesinindiainfo

Best Spiritual Website

108 Names of Shri Tulasi 2 | Ashtottara Shatanamavali Lyrics in Hindi

Sri Tulasya Ashtottara Shatanamavali 2 Lyrics in Hindi:

॥ श्रीतुलस्यष्टोत्तरशतनामावलिः २ ॥
अथ श्रीतुलस्यष्टोत्तरशतनामावलिः ।

ॐ तुलस्यै नमः । पावन्यै नमः । पूज्यायै नमः ।
वृन्दावननिवासिन्यै नमः । ज्ञानदात्र्यै नमः । ज्ञानमय्यै नमः ।
निर्मलायै नमः । सर्वपूजितायै नमः । सत्यै नमः ।
पतिव्रतायै नमः । वृन्दायै नमः ।
क्षीराब्धिमथनोद्भवायै नमः । कृष्णवर्णायै नमः ।
रोगहन्त्र्यै नमः । त्रिवर्णायै नमः । सर्वकामदायै नमः ।
लक्ष्मीसख्यै नमः । नित्यशुद्धायै नमः । सुदत्यै नमः ।
भूमिपावन्यै नमः । २० ।

हरिद्रान्नैकनिरतायै नमः । हरिपादकृतालयायै नमः ।
पवित्ररूपिण्यै नमः । धन्यायै नमः । सुगन्धिन्यै नमः ।
अमृतोद्भवायै नमः । सुरूपायै आरोग्यदायै नमः । तुष्टायै नमः ।
शक्तित्रितयरूपिण्यै नमः । देव्यै नमः ।
देवर्षिसंस्तुत्यायै नमः । कान्तायै नमः ।
विष्णुमनःप्रियायै नमः । भूतवेतालभीतिघ्न्यै नमः ।
महापातकनाशिन्यै नमः । मनोरथप्रदायै नमः । मेधायै नमः ।
कान्त्यै नमः । विजयदायिन्यै नमः ।
शङ्खचक्रगदापद्मधारिण्यै नमः । ४० ।

ॐ कामरूपिण्यै नमः । अपवर्गप्रदायै नमः । श्यामायै नमः ।
कृशमध्यायै नमः । सुकेशिन्यै नमः । वैकुण्ठवासिन्यै नमः ।
नन्दायै नमः । बिम्बोष्ठ्यै नमः । कोकिलस्वरायै नमः ।
कपिलायै नमः । निम्नगाजन्मभूम्यै नमः ।
आयुष्यदायिन्यै नमः । वनरूपायै नमः ।
दुःखनाशिन्यै नमः । अविकारायै नमः । चतुर्भुजायै नमः ।
गरुत्मद्वाहनायै नमः । शान्तायै नमः । दान्तायै नमः ।
विघ्ननिवारिण्यै नमः । ६० ।

ॐ श्रीविष्णुमूलिकायै नमः । पुष्ट्यै नमः ।
त्रिवर्गफलदायिन्यै नमः । महाशक्त्यै नमः । महामायायै नमः ।
लक्ष्मीवाणीसुपूजितायै नमः । सुमङ्गल्यर्चनप्रीतायै नमः ।
सौमङ्गल्यविवर्धिन्यै नमः । चातुर्मास्योत्सवाराध्यायै नमः ।
विष्णुसान्निध्यदायिन्यै नमः । उत्थानद्वादशीपूज्यायै नमः ।
सर्वदेवप्रपूजितायै नमः । गोपीरतिप्रदायै नमः । नित्यायै नमः ।
निर्गुणायै नमः । पार्वतीप्रियायै नमः । अपमृत्युहरायै नमः ।
राधाप्रियायै नमः । मृगविलोचनायै नमः । अम्लानायै नमः । ८० ।

ॐ हंसगमनायै नमः । कमलासनवन्दितायै नमः ।
भूलोकवासिन्यै नमः । शुद्धायै नमः । रामकृष्णादिपूजितायै नमः ।
सीतापूज्यायै नमः । राममनःप्रियायै नमः । नन्दनसंस्थितायै नमः ।
सर्वतीर्थमय्यै नमः । मुक्तायै नमः । लोकसृष्टिविधायिन्यै नमः ।
प्रातर्दृश्यायै नमः । ग्लानिहन्त्र्यै नमः । वैष्णव्यै नमः ।
सर्वसिद्धिदायै नमः । नारायण्यै नमः । सन्ततिदायै नमः ।
मूलमृद्धारिपावन्यै नमः । अशोकवनिकासंस्थायै नमः ।
सीताध्यातायै नमः । १०० ।

ॐ निराश्रयायै नमः । गोमतीसरयूतीररोपितायै नमः ।
कुटिलालकायै नमः । अपात्रभक्ष्यपापघ्न्यै नमः ।
दानतोयविशुद्धिदायै नमः । श्रुतिधारणसुप्रीतायै नमः ।
शुभायै नमः । सर्वेष्टदायिन्यै नमः । १०८ अथ श्रीतुलस्यष्टोत्तरशतनामावलिः ।

ॐ तुलस्यै नमः । पावन्यै नमः । पूज्यायै नमः ।
वृन्दावननिवासिन्यै नमः । ज्ञानदात्र्यै नमः । ज्ञानमय्यै नमः ।
निर्मलायै नमः । सर्वपूजितायै नमः । सत्यै नमः ।
पतिव्रतायै नमः । वृन्दायै नमः ।
क्षीराब्धिमथनोद्भवायै नमः । कृष्णवर्णायै नमः ।
रोगहन्त्र्यै नमः । त्रिवर्णायै नमः । सर्वकामदायै नमः ।
लक्ष्मीसख्यै नमः । नित्यशुद्धायै नमः । सुदत्यै नमः ।
भूमिपावन्यै नमः । २० ।

हरिद्रान्नैकनिरतायै नमः । हरिपादकृतालयायै नमः ।
पवित्ररूपिण्यै नमः । धन्यायै नमः । सुगन्धिन्यै नमः ।
अमृतोद्भवायै नमः । सुरूपायै आरोग्यदायै नमः । तुष्टायै नमः ।
शक्तित्रितयरूपिण्यै नमः । देव्यै नमः ।
देवर्षिसंस्तुत्यायै नमः । कान्तायै नमः ।
विष्णुमनःप्रियायै नमः । भूतवेतालभीतिघ्न्यै नमः ।
महापातकनाशिन्यै नमः । मनोरथप्रदायै नमः । मेधायै नमः ।
कान्त्यै नमः । विजयदायिन्यै नमः ।
शङ्खचक्रगदापद्मधारिण्यै नमः । ४० ।

ॐ कामरूपिण्यै नमः । अपवर्गप्रदायै नमः । श्यामायै नमः ।
कृशमध्यायै नमः । सुकेशिन्यै नमः । वैकुण्ठवासिन्यै नमः ।
नन्दायै नमः । बिम्बोष्ठ्यै नमः । कोकिलस्वरायै नमः ।
कपिलायै नमः । निम्नगाजन्मभूम्यै नमः ।
आयुष्यदायिन्यै नमः । वनरूपायै नमः ।
दुःखनाशिन्यै नमः । अविकारायै नमः । चतुर्भुजायै नमः ।
गरुत्मद्वाहनायै नमः । शान्तायै नमः । दान्तायै नमः ।
विघ्ननिवारिण्यै नमः । ६० ।

ॐ श्रीविष्णुमूलिकायै नमः । पुष्ट्यै नमः ।
त्रिवर्गफलदायिन्यै नमः । महाशक्त्यै नमः । महामायायै नमः ।
लक्ष्मीवाणीसुपूजितायै नमः । सुमङ्गल्यर्चनप्रीतायै नमः ।
सौमङ्गल्यविवर्धिन्यै नमः । चातुर्मास्योत्सवाराध्यायै नमः ।
विष्णुसान्निध्यदायिन्यै नमः । उत्थानद्वादशीपूज्यायै नमः ।
सर्वदेवप्रपूजितायै नमः । गोपीरतिप्रदायै नमः । नित्यायै नमः ।
निर्गुणायै नमः । पार्वतीप्रियायै नमः । अपमृत्युहरायै नमः ।
राधाप्रियायै नमः । मृगविलोचनायै नमः । अम्लानायै नमः । ८० ।

ॐ हंसगमनायै नमः । कमलासनवन्दितायै नमः ।
भूलोकवासिन्यै नमः । शुद्धायै नमः । रामकृष्णादिपूजितायै नमः ।
सीतापूज्यायै नमः । राममनःप्रियायै नमः । नन्दनसंस्थितायै नमः ।
सर्वतीर्थमय्यै नमः । मुक्तायै नमः । लोकसृष्टिविधायिन्यै नमः ।
प्रातर्दृश्यायै नमः । ग्लानिहन्त्र्यै नमः । वैष्णव्यै नमः ।
सर्वसिद्धिदायै नमः । नारायण्यै नमः । सन्ततिदायै नमः ।
मूलमृद्धारिपावन्यै नमः । अशोकवनिकासंस्थायै नमः ।
सीताध्यातायै नमः । १०० ।

ॐ निराश्रयायै नमः । गोमतीसरयूतीररोपितायै नमः ।
कुटिलालकायै नमः । अपात्रभक्ष्यपापघ्न्यै नमः ।
दानतोयविशुद्धिदायै नमः । श्रुतिधारणसुप्रीतायै नमः ।
शुभायै नमः । सर्वेष्टदायिन्यै नमः । १०८ ।

इति श्रीतुलस्यष्टोत्तरशतनामावलिः सम्पूर्णा ।

Also Read 108 Names of Sri Tulasi 2:

108 Names of Shri Tulasi 2 | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Tulasi 2 | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top