Templesinindiainfo

Best Spiritual Website

108 Names of Sri Vishwaksena Lyrics in Hindi

Sri Vishvaksena Ashtottara Shatanamavali in Hindi:

॥ श्री विष्वक्सेनाष्टोत्तरशतनामावली ॥
ओं श्रीमत्सूत्रवतीनाथाय नमः ।
ओं श्रीविष्वक्सेनाय नमः ।
ओं चतुर्भुजाय नमः ।
ओं श्रीवासुदेवसेनान्याय नमः ।
ओं श्रीशहस्तावलम्बदाय नमः ।
ओं सर्वारम्भेषुसम्पूज्याय नमः ।
ओं गजास्यादिपरीवृताय नमः ।
ओं सर्वदासर्वकार्येषुसर्वविघ्ननिवर्तकाय नमः ।
ओं धीरोदात्ताय नमः । ९ ।

ओं शुचये नमः ।
ओं दक्षाय नमः ।
ओं माधवाज्ञाप्रवर्तकाय नमः ।
ओं हरिसङ्कल्पतोविश्वसृष्टिस्थितिलयादिकृते नमः ।
ओं तर्जनीमुद्रयाविश्वनियन्त्रे नमः ।
ओं नियतात्मवते नमः ।
ओं विष्णुप्रतिनिधये नमः ।
ओं श्रीमते नमः ।
ओं विष्णुमार्गानुगाय नमः । १८ ।

ओं सुधिये नमः ।
ओं शङ्खिने नमः ।
ओं चक्रिणे नमः ।
ओं गदिने नमः ।
ओं शार्ङ्गिणे नमः ।
ओं नानाप्रहरणायुधाय नमः ।
ओं सुरसेनानन्दकारिणे नमः ।
ओं दैत्यसेनभयङ्कराय नमः ।
ओं अभियात्रे नमः । २७ ।

ओं प्रहर्त्रे नमः ।
ओं सेनानयविशारदाय नमः ।
ओं भूतप्रेतपिशाचादिसर्वशत्रुनिवारकाय नमः ।
ओं शौरिवीरकथालापिने नमः ।
ओं यज्ञविघ्नकरान्तकाय नमः ।
ओं कटाक्षमात्रविज्ञातविष्णुचित्ताय नमः ।
ओं चतुर्गतये नमः ।
ओं सर्वलोकहितकाङ्क्षिणे नमः ।
ओं सर्वलोकाभयप्रदाय नमः । ३६ ।

ओं आजानुबाहवे नमः ।
ओं सुशिरसे नमः ।
ओं सुललाटाय नमः ।
ओं सुनासिकाय नमः ।
ओं पीनवक्षसे नमः ।
ओं विशालाक्षाय नमः ।
ओं मेघगम्भीरनिस्वनाय नमः ।
ओं सिंहमध्याय नमः ।
ओं सिंहगतये नमः । ४५ ।

ओं सिंहाक्षाय नमः ।
ओं सिंहविक्रमाय नमः ।
ओं किरीटकर्णिकामुक्ताहारकेयूरभूषिताय नमः ।
ओं अङ्गुलीमुद्रिकाभ्राजदङ्गुलये नमः ।
ओं स्मरसुन्दराय नमः ।
ओं यज्ञोपवीतिने नमः ।
ओं सर्वोत्तरोत्तरीयाय नमः ।
ओं सुशोभनाय नमः ।
ओं पीताम्बरधराय नमः । ५४ ।

ओं स्रग्विणे नमः ।
ओं दिव्यगन्धानुलेपनाय नमः ।
ओं रम्योर्ध्वपुण्ड्रतिलकाय नमः ।
ओं दयाञ्चितदृगञ्चलाय नमः ।
ओं अस्त्रविद्यास्फुरन्मूर्तये नमः ।
ओं रशनाशोभिमध्यमाय नमः ।
ओं कटिबन्धत्सरुन्यस्तखड्गाय नमः ।
ओं हरिनिषेविताय नमः ।
ओं रत्नमञ्जुलमञ्जीरशिञ्जानपदपङ्कजाय नमः । ६३ ।

ओं मन्त्रगोप्त्रे नमः ।
ओं अतिगम्भीराय नमः ।
ओं दीर्घदर्शिने नमः ।
ओं प्रतापवते नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वशक्तये नमः ।
ओं निखिलोपायकोविदाय नमः ।
ओं अतीन्द्राय नमः ।
ओं अप्रमत्ताय नमः । ७२ ।

ओं वेत्रदण्डधराय नमः ।
ओं प्रभवे नमः ।
ओं समयज्ञाय नमः ।
ओं शुभाचाराय नमः ।
ओं सुमनसे नमः ।
ओं सुमनसः प्रियाय नमः ।
ओं मन्दस्मिताञ्चितमुखाय नमः ।
ओं श्रीभूनीलाप्रियङ्कराय नमः ।
ओं अनन्तगरुडादीनां प्रियकृते नमः । ८१ ।

ओं प्रियभूषणाय नमः ।
ओं विष्णुकिङ्करवर्गस्य तत्तत्कार्योपदेशकाय नमः ।
ओं लक्ष्मीनाथपदाम्भोजषट्पदाय नमः ।
ओं षट्पदप्रियाय नमः ।
ओं श्रीदेव्यनुग्रहप्राप्त द्वयमन्त्राय नमः ।
ओं कृतान्तविदे नमः ।
ओं विष्णुसेवितदिव्यस्रक् अम्बरादिनिषेवित्रे नमः ।
ओं श्रीशप्रियकराय नमः ।
ओं श्रीशभुक्तशेषैकभोजनाय नमः । ९० ।

ओं सौम्यमूर्तये नमः ।
ओं प्रसन्नात्मने नमः ।
ओं करुणावरुणालयाय नमः ।
ओं गुरुपङ्क्तिप्रधानाय नमः ।
ओं श्रीशठकोपमुनेर्गुरवे नमः ।
ओं मन्त्ररत्नानुसन्धात्रे नमः ।
ओं न्यासमार्गप्रवर्तकाय नमः ।
ओं वैकुण्ठसूरि परिषन्निर्वाहकाय नमः ।
ओं उदारधिये नमः । ९९ ।

ओं प्रसन्नजनसंसेव्याय नमः ।
ओं प्रसन्नमुखपङ्कजाय नमः ।
ओं साधुलोकपरित्राते नमः ।
ओं दुष्टशिक्षणतत्पराय नमः ।
ओं श्रीमन्नारायणपदशरणत्वप्रबोधकाय नमः ।
ओं श्रीवैभवख्यापयित्रे नमः ।
ओं स्ववशंवदमाधवाय नमः ।
ओं विष्णुना परमं साम्यमापन्नाय नमः ।
ओं देशिकोत्तमाय नमः । १०८ ।
ओं श्रीमते विष्वक्सेनाय नमः ।

Also Read:

Sri Vishwaksena Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Vishwaksena Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top